Adityahrudayam

From Yuddhakanda in Ramayana !!

II आदित्य हृदयं II

Click here for sloka script in Engish, Sanskrit, Kannada, Gujarati, or Telugu

āditya hr̥dayaṁ
saptōttaraśatatamassargaḥ
yuddhakāṁḍa

tatōyuddha pariśrāṁtaṁ samarē ciṁtayāsthitaṁ
rāvaṇaṁ cāgratō dr̥ṣṭvāyuddhāya samupasthitam||1||

daivataiśca samāgamya draṣṭumabhyāgatō raṇam |
upāgamyābravīt rāmaṁ agastyō bhagavān r̥ṣiḥ||2||

agastya uvāca

rāma rāma mahābāhō śr̥ṇu guhyaṁ sanātanam |
yēna sarvān narīn vatsa samarē vijayiṣyasi ||3||

aditya hr̥dayaṁ puṇyaṁ sarva śatruvināśanam|
jayāvahaṁ japēnnityaṁ akṣayyaṁ paramaṁ śivam ||4||

sarvamaṁgaḷa māṁgaḷyaṁ sarvapāpa praṇāśanam|
ciṁtāśōkapraśamanaṁ āyurvardhanamuttamam ||5||

raśmimaṁtaṁ samudyaṁtaṁ dēvāsura namaskr̥tam |
pūjayasva vivasvaṁtaṁ bhāskaraṁ bhuvanēśvaram ||6||

sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ |
ēṣa dēvāsuragaṇān lōkān pāti gabhistibhiḥ ||7||

ēṣa brahmāca viṣṇuśca śivaḥ skaṁdaḥ prajāpatiḥ |
mahēṁdrō dhanadaḥ kālō yamassōmōhyapāṁpatiḥ ||8||

pitaraḥ vasavaḥ sādhyā hyaśvinau marutō manuḥ |
vāyurvahniḥ prajā prāṇā r̥tukartā prabhākaraḥ ||9||

adityaḥ savitā sūryaḥ khagaḥ pūṣā gabhistimān |
suvarṇasadr̥śō bhānuḥ svarṇarētā divākaraḥ ||10||

haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān |
timirōnmathanaśśaṁbhuḥ tvaṣṭāmārtāṁḍa aṁśumān||11||

hiraṇyagarbhaḥ śiśiraḥ tapanō bhāskarō raviḥ |
agnigarbhō'ditēḥ putraḥ śaṁkhaḥ śiśiranāśanaḥ ||12||

vyōmanāthaḥ tamōbhēdhī r̥gyajussāmapāragaḥ |
ghanavr̥ṣṭhirapāṁmitrō viṁdhyavīthīplavaṁgamaḥ ||13||

ātapī maṁḍalī mr̥tyuḥ piṁgaḷaḥ sarvatāpanaḥ |
kavirviśvō mahātējāḥ raktaḥ sarvabhavōdbhavaḥ ||14||

nakṣatragrahatārāṇām adhipō viśvabhāvanaḥ |
tējasāmapi tējaśvī dvādaśātman namōstutē ||15||

namaḥ pūrvāya girayē paścimāyādrayē namaḥ |
jyōtirgaṇānāṁ patayē dinādhipatayē namaḥ ||16||

jayāya jayabhadrāya haryaśvāya namō namaḥ |
namōnamaḥ sahasrāṁśō adityāya namō namaḥ||17||

nama ugrāya vīrāya sāraṁgāya namō namaḥ |
namaḥ padma prabhōdhāya pracaṁḍāya namō namaḥ ||18||

brahmēśānācyutēśāya sūryāyādityavarcasē
bhāsvatē sarva bhakṣāya raudrāya vapuṣē namaḥ ||19||

tamōghnāya himaghnāya śatrughnāyāmitātmanē|
kr̥taghnaghnāya dēvāya jyōtiṣāṁ patayē namaḥ ||20||

taptacāmīkarābhāya vahnayē viśvakarmaṇē |
namastamōbhinighnāya rucayē lōkasākṣiṇē ||21||

nāśayatyēṣa vai bhūtaṁ tadēva sr̥jati prabhuḥ |
pāyatyēṣa tapatyēṣa varṣatyēṣa gabisthibhiḥ ||22||

ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ |
ēṣa caivāgnihōtraṁca phalaṁ caivāgnihōtriṇām ||23||

vēdāśca kratavaścaiva kratūnāṁ phalamēvavaca |
yāni kr̥tyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ ||24||

ēnamāmāpatsu kr̥cchēṣu kāṁtārēṣu bhayēṣu ca|
kīrtayan puruṣaḥ kaścit nāvasīdati rāghava ||25||

pūjayasvainamēkāgrō dēvadēvaṁ jagatpatim|
ētat triguṇitaṁ japtvā yuddhēṣu vijayiṣyasi ||26||

asmin kṣaṇē mahābāhō rāvaṇaṁ taṁ vadhiṣyasi|
ēvamuktvā tadā'gastyō jagāma ca yathāgatam ||27||

ētat śrutvā mahātējā naṣṭaśōkō'bhavattadā |
dhārayāmāsa suprītō rāghavaḥ prayatātmavān ||28||

adityaṁ prēkṣya japtvātu paraṁ harṣamavāptavān |
trirācamya śucirbhūtvā dhanurādāya vīryavān ||29||

rāvaṇaṁ prēkṣya hr̥ṣṭātmā yuddhāya samupāgaman |
sarva yatnēna mahatā vadhē tasya dhr̥tōsbhavat ||30||

atharaviravadan nirīkṣya rāmaṁ
muditamanāḥ paramaṁ prahr̥ṣyamāṇaḥ |
niśicarapati saṁkṣayaṁ viditvā
suragaṇamadhyagatō vacastvarēti ||31||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśatsahasrikāyāṁ saṁhitāyām
śrīmadyuddhakāṁḍē saptōttaraśatatama sargaḥ ||
hari ōm tat sat||