||Bhagavadgita ||
||Chapter 10 Slokas ||
||Vibhuti Yoga ||
Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English
|| Om tat sat ||
śrībhagavadgīta
daśamō'dhyāyaḥ
vibhūti yōgaḥ
śrībhagavānuvāca:
bhūya ēva mahābāhō śruṇumē paramaṁ vacaḥ|
yattē'haṁ prīyamāṇāya vakṣyāmi hitakāmyayā||1||
na mē viduḥ suragaṇāḥ prabhavaṁ na maharṣayaḥ|
ahamādirhi dēvānāṁ maharṣīṇāṁ ca sarvaśaḥ||2||
yō māmajamanādiṁ ca vētti lōkamahēśvaram|
asammūḍhasya martyēṣu sarvapāpaiḥ pramucyatē||3||
buddhir-jñānamasammōhaḥ kṣamā satyaṁ damaśśamaḥ|
sukhaṁ duḥkhaṁ bhavō'bhāvō bhayaṁ ca abhayamēva ca||4||
ahiṁsā samatā tuṣṭiḥ tapō dānaṁ yaśō'yaśaḥ|
bhavanti bhāvā bhūtānāṁ mattaēva pr̥thagvidhāḥ||5||
maharṣayassapta pūrvē catvārō manavastathā|
madbhāvā mānasā jātā yēṣāṁ lōka imāḥ prajāḥ||6||
ētāṁ vibhūtiṁ yōgaṁ ca mama yō vētti tattvataḥ|
sō'vikampēna yōgēna yujyatē nātra saṁśayaḥ||7||
ahaṁ sarvasya prabhavō mattaḥ sarvaṁ pravartatē|
iti matvā bhajantē māṁ budhā bhāvasamanvitāḥ||8||
macchittā madgatāprāṇā bōdhayantaḥ parasparam|
kathayantaśca māṁ nityaṁ tuṣyanti ca ramanti ca||9||
tēṣāṁ satatayuktānāṁ bhajatāṁ prīti pūrvakam|
dadāmi buddhi yōgaṁ taṁ yēna māmupāyānti tē||10||
tēṣāmēvānukaṁpārtha mahamajñānajaṁ tamaḥ|
nāśayāmyātmabhāvasthō jñāna dīpēna bhāsvatā||11||
arjuna uvāca||
paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān |
puruṣaṁ śāśvataṁ divyamādi dēvamajaṁ vibhum||12||
ahustvāṁ r̥ṣayassarvē dēvarṣirnāradastathā|
asitō dēvalō vyāsaḥ svayaṁ caiva bravīṣi mē||13||
sarvamētadr̥taṁ manyē yanmāṁ vadasi kēśava|
na hi tē bhagavan vyaktiṁ vidurdēvā na dānavāḥ||14||
svayamēvātmanātmānaṁ vēttha tvaṁ puruṣōttama|
bhūta bhāvana bhūtēśa dēvadēva jagatpatē||15||
vaktumarhasyaśēṣēṇa divyāhyātma vibhūtayaḥ|
yābhirvibhūtibhirlōkānimāṁstvaṁ vyāpya tiṣṭhasi||16||
kathaṁ vidyāmahaṁ yōgiṁstvāṁ sadā paricintayan|
kēṣu kēṣu ca bhāvēṣu cintyō'si bhagavanmayā||17||
vistarēṇātmanō yōgaṁ vibhūtiṁ ca janārdana|
bhūyaṁ kathaya tr̥ptirhi śruṇvatō nāsti mē'mr̥tam||18||
śrī bhagavānuvāca||
hanta tē kathayiṣyāmi divyāḥ ātma vibhūtayaḥ|
prādhānyataḥ kuruśrēṣṭha nāstyantō vistarasya mē||19||
ahamātmā guḍākēśa sarvabhūtāśayasthitaḥ|
ahamādiśca madhyaṁ ca bhūtānāmanta ēva ca||20||
adityānāmahaṁ viṣṇurjyōtiṣāṁ raviraṁśumān|
marīcirmarutāmasmi nakṣatrāṇāṁmahaṁ śaśī||21||
vēdānāṁ sāmavēdō'smi dēvānāmasmi vāsavaḥ|
indriyāṇāṁ manaścāsmi bhūtānāmasmi cētanā||22||
rudrāṇāṁ śaṁkaraścāsmi mēruśśikhariṇāmaham|
vasūnāṁ pāvakaścāsmi mēruśśikhariṇāmaham|| 23||
purōdhasāṁ ca mukhyaṁ māṁ viddhi pārtha br̥haspatim||
sēnānīmahaṁ skandaḥ sarasāmasmi sāgaraḥ||24||
maharṣīṇāṁ bhr̥gurahaṁ girāmasmyēkamakṣaram|
yajñānāṁ japayajñō'smi sthāvarāṇāṁ himālayaḥ||25||
aśvatthaḥ sarva vr̥kṣaṇāṁ dēvarṣīṇāṁ ca nāradaḥ|
gaṁdharvāṇāṁ citrarathaḥ siddhānāṁ kapilō muniḥ||26||
ucchaiśśravasamaśvānāṁ viddhi māmamr̥tōdbhavam|
irāvataṁ gajēndrāṇāṁ narāṇāṁ ca narādhipam||27||
āyudhānāmahaṁ vajraṁ dhēnūnāmasmi kāmadhuk|
prajanaścāsmi kaṁdarpaḥ sarpāṇāmasmi vāsukiḥ||28||
anantāścāsmi nāgānāṁ varuṇō yādasāmaham|
pitr̥̄ṇāmaryamā cāsmi yamassaṁyamatāmaham||29||
prahlādaścāsmi daityānāṁ kālaḥ kalayatāmaham|
mr̥gāṇāṁ ca mr̥gēndrō'ham vainatēyaśca pakṣiṇām||30||
pavanaḥ pavatāmasmi rāmaśśastrabhr̥tāmaham|
jhuṣāṇāṁ makaraścāsmi śrōtasāmasmi jāhnavī||31||
sargāṇāmādirantaśca madhyaṁ caivāhamarjuna|
adhyātma vidyā vidyānāṁ vādaḥ pravadatāmaham||32||
akṣarāṇāmakārō'smi dvandvaḥ sāmāsikasya ca|
ahamēvākṣayaḥ kālō dhātāhaṁ viśvatō mukhaḥ||33||
mr̥tyussarvaharaścāhaṁ udbhavaśca bhaviṣyatām|
kīrtiśśrīrvākya nārīṇāṁ smr̥tirmēdhā dhr̥tiḥ kṣamā||34||
br̥hatsāma tathā sāmnāṁ gāyatrī chaṁdasāmaham|
māsānāṁ mārgaśīrṣō'haṁ r̥tūnāṁ kuśumākaraḥ||35||
dyūtaṁ chalayatāmasmi tējastējasvināmaham |
jayō'smi vyavasāyō'smi sattvaṁ sattvavatāmaham||36||
vr̥ṣṇīnāṁ vāsudēvō'smi pāṇḍavānāṁ dhanaṁjayaḥ|
munīnāmapyahaṁ vyāsaḥ kavīnāmuśanā kaviḥ||37||
daṇḍō damayatāmasmi nītirasmi jigīṣatām|
maunaṁ caivāsmi guhyānāṁ jñānaṁ jñānavatāmaham||38||
yaccāpi sarvabhūtānāṁ bījaṁ tadahamarjuna|
na tadasti vinā yatsyān mayā bhūtaṁ carācaram||39||
nāntō'sti mama divyānāṁ vibhūtināṁ parantapa|
ēṣa tūddēśataḥ prōktō vibhūtērvistarō mayā||40||
yadyadvibhūtimatsattvaṁ śrīmadūrjitamēva vā|
tattadēvāvagacca tvaṁ mamatējōṁ'śa saṁbhavam||41||
athavā bahunaitēna kiṁ jñātēna tavārjuna|
viṣṭabhyāhamidaṁ kr̥tsnam ēkāṁśēna sthitō jagat||42||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē vibhūtiyōgōnāma
daśamō'dhyāyaḥ
ōṁ tat sat