Bhagavadgita !
Chapter 11 Slokas - in English
Vswarupa Samdarsana Yoga !
Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English
|| om tat sat ||
śrīmadbhagavadgīta
viśvarūpasaṁdarśanayōgaḥ
ēkādaśō'dhyāyaḥ
arjuna uvāca||
madanugrahāya paramaṁ guhyamadhyātma saṁjñitam|
yatvayōktaṁ vacastēna mōhō'yaṁ vigatō mama||1||
bhavāpyayau hi bhūtānāṁ śrutau vistaraśōmayā|
tattvaḥ kamalapatrākṣa mahātmyamapi cāvyayam||2||
ēvamētadyathā''ttha tvam ātmānaṁ paramēśvara|
draṣṭumicchāmi tē rūpaṁ aiśvaraṁ puruṣōttama||3||
manyasē yadi tat śakyaṁ mayā draṣṭumiti prabhō|
yōgēśvara tatō mē tvaṁ darśayātmāna mavyayam||4||
śrībhagavānuvāca||
paśyamē pārtha rūpāṇi śataśō'tha sahasraśaḥ|
nānāvidhāni divyāni nānāvarṇākr̥tīni ca|| 5||
paśyādityān vasūn rudrānaśvinau marutastathā|
bahūnyadr̥ṣṭapūrvāṇi paśyāścaryāṇi bhārata||6||
ihaikasthaṁ jagatkr̥tsnaṁ paśyādya sa carācaraṁ|
mamadēhē guḍākēśa yaccānyadraṣṭumiccasi||7||
natu māṁ śakyasē draṣṭuṁ anēnaiva svacakṣusā|
divyaṁ dadāmi tēcakṣuḥ paśyamē yōgamaiśvaram||8||
saṁjaya uvāca||
ēvamuktvā tatō rājan mahāyōgēśvarō hariḥ|
darśayāmāsa pārthāya paramaṁ rūpamaiśvaram||9||
anēkavakranayanaṁ anēkādbhutadarśanam|
anēka divyābharaṇaṁ divyānēkōdyatāyutham||10||
divyamālyāṁbaradharaṁ divyagandhānulēpanam|
sarvāścaryamayaṁ dēvaṁ anantaṁ viśvatō mukham||11||
divisūrya sahasrasya bhavēdyugapadutthitā|
yadi bhāssadr̥śī sā syāt bhāsastasya mahātmanaḥ||12||
tatraikasthaṁ jagatkr̥tsnaṁ pravibhaktamanēkadhā|
apaśyaddēvadēvasya śarīrē pāṇḍavastathā||13||
tataḥ sa vismayāviṣṭō hr̥ṣṭarōmā dhanaṁjayaḥ|
praṇamya śirasā dēvaṁ kr̥tāṁjalirabhāṣata||14||
arjuna uvāca||
paśyāmi dēvāṁstava dēva dēhē
sarvāṁstathā bhūtaviśēṣasaṁjñān|
brahmāṇamīśaṁ kamalāsanasthaṁ
r̥ṣīṁśca sarvānuragāṁśca divyān||15||
anēka bāhūdaravaktranētraṁ
paśyāmi tvāṁ sarvatō'nantarūpam|
nāntaṁ na madhyaṁ napunastavādim
paśyāmi viśvēśvara viśvarūpa||16||
kirīṭinaṁ gadinaṁ cakriṇaṁ ca
tējōrāśiṁ sarvatō dīptimaṁtam|
paśyāmi tvāṁ durnirīkṣyaṁ samantā
dīptānalārkadyuti mapramēyam||17||
tvamakṣaraṁ paramaṁ vēditavyaṁ
tvamasya viśvasya paraṁ nidhānam|
tvamavyayaśśāśvata dharmagōptā
sanātanastvaṁ puruṣō matō mē||18||
anādi madhyāntamanantavīrya
manantabāhuṁ śaśisūryanētram|
paśyāmitvāṁ dīptahutāśavaktraṁ
svatējasā viśvamidaṁ tapantam||19||
dyāvāpr̥thivyōridamantaram hi
vyāptaṁ tvayaikēna diśaśca sarvāḥ|
dr̥ṣṭvādbhutaṁ rūpamugraṁ tavēdam
lōkatrayaṁ pravyathitaṁ mahātman||20||
amīhi tvāṁ surasaṁghā viśanti
kēcit bhītāḥ prāṅjalayō gr̥ṇanti|
svastītyuktvā maharṣi siddhisaṁghāḥ
stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ||21||
rudrāditya vasavō yē ca sādhyā
viśvē'śvinau marutaścōṣmapāśca|
gandharvayakṣāsurasiddhasaṁghā
vīkṣantē tvāṁ vismitāścaiva sarvē||22||
rūpaṁ mahattē bahuvaktranētraṁ
mahābāhō bahu bāhūrupādam|
bahūdaraṁ bahu daṁṣṭrākarālam
dr̥ṣṭvā lōkāḥ pravyadhitā stathā'ham||23||
nabhaḥ spr̥śam dīptamanēkavarṇaṁ
vyāttānanaṁ dīpta viśālanētram|
dr̥ṣṭvā hi tvāṁ pravyadhitāntarātmā
dhr̥tiṁ na vindāmi śamaṁ ca viṣṇō||24||
daṁṣṭrākarālāni ca tē mukhāni
dr̥ṣṭvaiva kālā nala sannibhāni|
diśō na jānē na labhē ca śarma
praśīda dēvēśa jagannivāsa||25||
amīca tvāṁ dhr̥tarāṣṭrasya putrāḥ
sarvē sahaivāvani pālasaṁghaiḥ|
bhīṣmadrōṇassūta putra stathā'sau
sahasmadīyairapi yōdhamukhyaiḥ||26||
vaktrāṇi tē tvaramāṇā viśanti
daṁṣṭrākarālāni bhayānikāni|
kēcidvilagnā daśanāntarēṣu
saṁdr̥śyantē cūrṇitairuttamāṁgaiḥ||27||
yathānadīnāṁ bahavō'mbuvēgāḥ
samudramēvābhimukhā dravanti|
tathā tvāmī naralōkavīrā
viśanti vaktrāṇyabhivijvalanti||28||
yathā pradīptaṁ jvalanaṁpataṁgā
viśanti nāśāya samr̥ddhavēgāḥ|
tathaiva nāśāya viśanti lōkā
stavāpi vaktrāṇi samr̥ddavēgāḥ||29||
lēlihyasē grasamānassamantā
llōkān samagrān vadanairjvaladbhiḥ|
tējōbhirāpūrya jagatsamagraṁ
bhāsastavōgrāḥ pratapanti viṣṇō||30||
akhyāhi mē kō bhavānugra rūpō
namō'stu tē dēva vara prasīda|
vijñātu micchāmi bhavantamādyaṁ
na hi prajānāmi tava pravr̥ttim||31||
śrī bhagavānuvāca|
kālō'smi lōka kṣayakr̥tpravr̥ddhō
lōkān samāhartumiha pravr̥ttaḥ|
r̥tē'pi tvā na bhaviṣyanti sarvē
yē'vasthitāḥ pratyanīkēṣu yōdhāḥ||32||
tasmātvamuttiṣṭha yaśō labhasva
jitvā śatrūn bhuṁkṣva rājyaṁ samr̥ddham|
mayaivētē nihatāḥ pūrvamēva
nimittamātraṁ bhava savyasācin||33||
drōṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca
karṇam tathā'nānyapi yōdhavīrān|
mayāhatāṁ stvaṁ jahi māvyadhiṣṭhā
yudhyasva jētāsi raṇē sapatnān||34||
saṁjaya uvāca||
ētacchrutvāvacanaṁ kēśavasya
kr̥tāṁjalirvēpamānaḥ kirīṭī|
namaskr̥tvā bhūyayēvāha kr̥ṣṇaṁ
sagadgadaṁ bhīta bhītaḥ praṇamya||35||
arjuna uvāca||
sthānē hr̥ṣīkēśa tava prakīrtyā
jagatprahr̥ṣyatyanurajyatē ca|
rakṣāṁsi bhītāni diśō dravanti
sarvē namasyanti ca siddhasaṁghāḥ||36||
kasmācca tē na namēran mahātman
garīyasē brahmaṇō'pyādikartrē|
ananta dēvēśa jagannivāsa
tvamakṣaraṁ sadasa tatparaṁ yat||37||
tvāmādi dēvaḥ puruṣaḥ purāṇaḥ
tvamasya viśvasya paraṁ nidhānam|
vēttā'si vēdyaṁ ca paraṁ ca dhāma
tvayā tataṁ viśvamananta rūpa||38||
vāyuryamō'gnir varuṇaḥ śaśāṅkaḥ
prajāpatistvaṁ prapitāmahaśca|
namō namastē'stu sahasrakr̥tyaḥ
punaśca bhūyō'pi namō namastē||39||
namō purastāt atha pr̥ṣṭatastē
namō'stu tē sarvata ēva sarva|
anantavīryā mitamikramastvam
sarvaṁ samāpnōṣi tatō'si sarvaḥ||40||
sakhēti matvā prasabhaṁ yaduktam
hē kr̥ṣṇa hē yādava hē sakhēti|
ajānatā mahimānaṁ tavēdaṁ
mayā pramādātpraṇayēna vāpi||41|
yaccāpahāsārthamasatkr̥tō'si
vihāraśayyāsanabhōjanēṣu|
ēkō'thavāpyacyuta tatsamakṣaṁ
tat-kṣāmayē tvā mahamapramēyam||42||
pitā'si lōkasya carācarasya
tvamasya pūjyaśca gururgarīyān |
na tvatsamō'styabhyaddhikaḥ kutō'nyō
lōkatrayē'pyapratimaprabhāva||43||
tasmātpraṇamya praṇidhāya kāyaṁ
prasādayē tvāmahamīśa mīḍyam|
pitēva putrasya sakhēva sakhyuḥ
priyaḥ priyāyārhasi dēva sōḍhum||44||
adr̥ṣṭa pūrvaṁ hr̥ṣitō'smi dr̥ṣṭvā
bhayēna ca pravyathitaṁ manō mē|
tadēva mē darśaya dēva rūpaṁ
praśīda dēvēśa jagannivāsa||45||
kirīṭinaṁ gadinaṁ cakrahastaṁ
icchāmitvāṁ draṣṭumahaṁ tathaiva |
tēnaiva rūpēṇa caturbhujēna
sahasrabāhō bhava viśvamūrtē||46||
śrībhagavānuvāca||
mayā prasannēna tavārjunēdaṁ
rūpaṁ paraṁ darśita mātmayōgāt|
tējōmayaṁ viśvamananta mādyaṁ
yanmē tvadanyēna na dr̥ṣṭa pūrvam||47||
na vēdayajñādhyayanairnadānai
rna ca kriyābhirna tapōbhirugraiḥ
ēvaṁ rūpaḥ śakya ahaṁ nr̥lōkē
draṣṭuṁ tvadanyēna kurupravīra||48||
mātē vyathā māca vimūḍhabhāvō
dr̥ṣṭvā rūpaṁ ghōramīdrujñmamēdaṁ|
vyapētabhīḥ prītimanāḥ punastvaṁ
tadēva mē rūpamidaṁ prapaśya||49||
saṁjaya uvāca||
ityarjunaṁ vāsudēvaḥ tathōktvā
svakaṁ rūpaṁ darśayāmāsa bhūyaḥ|
āśvāsayāmāsa ca bhītamēnaṁ
bhūtvā punaḥ saumyavapurmahātmā ||50||
arjuna uvāca||
dr̥ṣṭvēdaṁ mānuṣaṁrūpaṁ tavasaumyaṁ janārdana|
idānīmasmi saṁvr̥ttaḥ sacētāḥ prakr̥tiṁ gataḥ||51||
śrībhagavānuvāca||
sudurdarśamidaṁ rūpaṁ dr̥ṣṭavānapi yanmama|
dēvā apyasya rūpasya nityaṁ darśana kāṅkṣiṇaḥ||52||
nāhaṁ vaidairna tapasā na dānēna na cējyayā|
śakyaṁ ēvaṁ vidhō draṣṭuṁ dr̥ṣṭavānasi māṁ yathā||53||
bhaktyā tvananyayā śakya ahamēvaṁ vidhō'rjuna|
jñātuṁ draṣṭuṁ ca tattvēna pravēṣṭuṁ ca parantapa||54||
matkarmakr̥nmatparamō madbhaktasaṁgavarjitaḥ|
nirvairaḥ sarvabhūtēṣu yassa māmēti pāṇḍava||55||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē viśvarūpa saṁdarśana yōgōnāma
ēkādaśō'dhyāyaḥ||
||ōṁ tat sat ||