Bhagavadgita !
Chapter 12
Bhakti Yoga - Slokas
Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English
śrīmadbhagavadgīta
bhakti yōgaḥ
dvādaśō'dhyāyaḥ
arjuna uvāca||
ēvaṁ satayuktā yē bhaktāstvāṁ paryupāsatē|
yē cāpyakṣaramavyaktaṁ tēṣāṁ kē yōgavittamāḥ||1||
śrībhagavānuvāca||
mayyāvēśya manō yēmāṁ nityayuktā upāsatē|
śraddhayāparayōpētāḥ tē mē yuktatamā matāḥ||2||
yē tvakṣaramanirdēśya mavyaktaṁ paryupāsatē|
sarvatragamacintyaṁ ca kūṭasthamacalaṁ dhruvam||3||
saṁniyamēndriyagrāmaṁ sarvatra samabuddhayaḥ|
tē prāpnuvanti māmēva sarvabhūtahitē ratāḥ||4||
klēśō'dhikataraḥ tēṣāṁ avyaktāsaktacētasām|
avyaktāhi gatirduḥkhaṁ dēhavadbhiravāpyatē||5||
yētu sarvāṇi karmāṇi mayi sanyasya matparāḥ|
ananyēnaiva yōgēna māṁ dhyāyanta upāsatē||6||
tēṣāmahaṁ samuddhartā mr̥tyu saṁsāra sāgarāt |
bhavāmi na cirātpārtha mayyāvēśita cētasām||7||
mayyēva mana ādhatsva mayibuddhiṁ nivēśaya|
nivaṣiṣyasi mayyēva ata ūrdhvaṁ na saṁśayaḥ||8||
atha cittaṁ samādhātuṁ na śaknōṣi mayi sthiram|
abhyāsayōgēna tatō māṁ icchāptuṁ dhanaṁjaya||9||
abhyāsē'pyasamarthō'si matkarmaparamō bhava|
madarthamapi karmāṇi kurvan siddhimavāpsyasi||10||
athaitadapyasaktō'si kartuṁ madyōgamāśritaḥ|
sarvakarma phalatyāgaṁ tataḥ kuru yatātmavān ||11||
śrēyō hi jñānamabhyāsāt jñānāt dhyānaṁviśiṣyatē|
dhyānāt karmaphalatyāgaḥ tyāgācchāntiranantaram||12||
advēṣṭā sarvabhūtānāṁ maitraḥ karuṇa ēvaca |
nirmamō nirahaṁkāraḥ samaduḥkha sukhaḥ kṣamī||13||
saṁtuṣṭaḥ satataṁ yōgī yatātmā dr̥ḍhaniścayaḥ|
mayyarpita manōbuddhiryōmadbhaktaḥ sa mē priyaḥ||14||
yasmānnōdvijatē lōkō lōkānnōdvijatē ca yaḥ|
harṣāmarṣabhayōdvegairmuktō yassa ca mē priyaḥ||15||
anapēkṣa sucirdakṣa udāsīnō gatavyathaḥ|
sarvāraṁbha parityāgī yō madbhaktaḥ sa mē priyaḥ||16||
yō na hr̥ṣyati na dvēṣṭi na śōcati na kāṁkṣati|
śubhāśubha parityāgī bhaktimān yassa mē priyaḥ||17||
samaśśatrau ca mitrē ca tathā mānāvamānayōḥ |
śītōṣṇasukhaduḥkhēṣu samassaṁgavivarjitaḥ||18||
tulyānindastutirmaunī saṁtuṣṭō yēna kēna cit|
anikētaḥ sthiramatiḥ bhaktimān mē priyō naraḥ||19||
yētu dharmyāmr̥tamidaṁ yathōktaṁ paryupāsatē|
śraddhadhānā matparamā bhaktāstē'tīva mē priyāḥ|| 20||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē bhakti yōgōnāma
dvādaśō'dhyāyaḥ||
||ōṁ tat sat ||