Bhagavadgita !
Chapter 13 - Slokas
Kshetra Kshetrajnya Vibhaaga Yoga !
|| om tat sat||
Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English
śrīmadbhagavadgīta
kṣētra kṣētrajña vibhāga yōgaḥ
trayōdaśō'dhyāyaḥ
arjuna uvāca:
prakr̥tiṁ puruṣaṁ caiva kṣētraṁ kṣētrajña mēva ca|
ētadvēditumicchāmi jñānaṁ jñēyaṁ ca kēśava||1||
śrībhagavānuvāca:
idaṁ śarīraṁ kauntēya kṣētramityabhidīyatē|
ētadyōvētti taṁ prāhuḥ kṣētrajña iti tadvidaḥ ||2||
kṣētrajñaṁ cāpi māṁ viddhi sarvakṣētrēṣu bhārata|
kṣētra kṣētrajñayōr jñānaṁ yattat jñānaṁ mataṁ mama||3||
tat kṣētraṁ yacca yādr̥kca yadvikāri yataśca yat|
sa ca yō yatprabhāvaśca tatsamāsēna mē śruṇu||4||
r̥ṣibhirbhahudhā gītaṁ chandōbhirvividhaiḥ pr̥thak |
brahmasūtrapadaiścaiva hētumadbhirviniścitaiḥ||5||
mahābhūtānyahaṅkārō buddhiravyaktamēva ca |
indriyāṇi daśaikaṁ ca pañca cēndriyagōcarāḥ||6||
icchādvēṣaḥ sukhaṁ duḥkhaṁ saṅghātaścētanā dhr̥tiḥ|
ētat kṣētraṁ samāsēna savikāra mudāhr̥tam||7||
amānitvaṁ adambhitvaṁ ahiṁsā kṣāntirārjavam|
ācāryōpāsanaṁ śaucaṁ sthairyamātmavinigrahaḥ||8||
indriyārthēṣu vairāgyaṁ anahaṁkāra ēva ca|
janmamr̥tyu jarāvyādhi duḥkhadōṣānudarśanam||9||
asakti ranabhiṣvaṅgaḥ putrgaḥ dāragr̥hādiṣu|
nityaṁ ca samacittatva miṣṭāniṣṭōpapattiṣu||10||
mayi cānanyayōgēna bhaktiravyabhicāriṇī|
viviktadēśa sēvitvamaratirjanasaṁsadi||11||
adhyātma jñāna nityatvaṁ tattvajñānārthadarśanam|
ētat jñānamiti prōktaṁ ajñānaṁ yadatō'nyathā||12||
jñēyaṁ yattatpravakṣyāmi yat jñātvā'mr̥tamaśnutē|
anādimatparamaṁ brahma na sattannāsaducyatē||13||
sarvataḥ pāṇipādaṁ tatsarvatō'kṣi śirōmukham|
sarvataḥ śrutimallōkē sarvamāvr̥tya tiṣṭhati||14||
sarvēndriya guṇābhāsaṁ sarvēndriyavivarjitam|
asaktaṁ sarvabhr̥cchaiva nirguṇaṁ guṇabhōktr̥ ca||15||
bahirantaśca bhūtānāṁ acaraṁ caramēvaca|
sūkṣmatvāt avijñēyaṁ dūrasthaṁ cāntikēca tat ||16||
avibhaktaṁ ca bhūtēṣu vibhaktamiva sthitam|
bhūtabhartr̥ca tat jñēyaṁ grasiṣṇu prabhaviṣṇu ca||17||
jyōtiṣāmapi tajjyōtiḥ tamasaḥ paramucyatē|
jñānaṁ jñēyaṁ jñānagamyaṁ hr̥di sarvasya viṣṭhitam||18||
iti kṣētraṁ tathā jñānaṁ jñēyaṁ cōktaṁ samāsataḥ|
madbhakta ētadvijñāya madbhāvāyōpapadyatē||19||
prakr̥tiṁ puruṣaṁ caiva viddhyanādī ubhāvapi|
vikārāṁśca guṇāṁścaiva viddhi prakr̥ti saṁbhavān||20||
kāryakāraṇa kartr̥tvē hētuḥ prakr̥ti rucyatē|
puruṣaḥ sukhaduḥkhānāṁ bhōktr̥tvē hēturucyatē||21||
puruṣaḥ prakr̥tisthō hi bhuṅktē prakr̥tijān guṇān|
kāraṇaṁ guṇasaṅgō'sya sadasadyōnijanmasu||22||
upadraṣṭānumantā ca bhartā bhōktā mahēśvaraḥ|
paramātmēti cāpyuktō dēhē'smin puruṣaḥ paraḥ||23||
ya ēvaṁ vētti puruṣaṁ prakr̥tiṁ ca guṇaiḥ saha|
sarvathā vartamānō'pi na sa bhūyō'bhijāyatē||24||
dhyānēnātmani paśyanti kēcidātmānamātmanā|
anyē sāṁkhyēna yōgēna karmayōgēna cāparē||25||
anyē tvēva majānantaḥ śrutvā'nyēbhya upāsatē|
tē'pi cātitarantyēva mr̥tyuṁ śrutiparāyaṇaḥ||26||
yāvatsaṁjāyatē kiṁcit satvaṁ sthāvarajaṅgamam|
kṣētra kṣētrajña saṁyōgāt tadviddhi bhatarṣabha||27||
samaṁ sarvēṣu bhūtēṣu tiṣṭhantaṁ paramēśvaram|
vinaśyatsvavinaśyantam yaḥ paśyati sa paśyati||28||
samaṁ paśyan hi sarvatra samavasthita mīśvaram|
na hinastyātmanā''tmānaṁ tatō yāti parāṁgatim||29||
prakr̥tyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ|
yaḥ paśyati tathā''tmānaṁ akartāraṁ sa paśyati||30||
yathābhūtapr̥thakbhāvam ēkasthamanupaśyati|
tata ēva ca vistāraṁ brahma saṁpadyatē tadā||31||
anāditvānnirguṇatvāt paramātmāya mavyayaḥ|
śarīrasthō'pi kauntēya na karōti nalipyatē||32||
yathā sarvagataṁ saukṣmyādākāśaṁ nōpalipyatē|
sarvatrāvasthitō dēhē tathā''tmā nōpalipyatē||33||
yathā prakāśayatyēkaḥ kr̥tsnaṁ lōkamimaṁ raviḥ|
kṣētraṁ kṣētrī tathā kr̥tsnaṁ prakāśayati bhārata||34||
kṣētra kṣētrajñayōrēvaṁ antaraṁ jñānacakṣuṣā|
bhūtaprakr̥ti mōkṣaṁ ca yē viduryānti tē param||35||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē kṣētra kṣētrajña vibhāga yōgōnāma
trayōdaśōsdhyāyaḥ
ōṁ tat sat