Bhagavadgita !
Chapter 14 Slokas
Guna Traya Vibhaaga Yoga !
Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English
śrīmadbhagavadgīta
guṇatraya vibhāga yōgaḥ
caturdaśō'dhyāyaḥ
śrībhagavānuvāca:
paraṁ bhūyaḥ pravakṣyāmi jñānānāṁ jñānamuttamam|
yat jñātvā munayaḥ sarvē parāṁ siddhimitō gatāḥ||1||
idaṁ jñānamupāśritya mama sādharmyamāgatāḥ|
sargē'pi nōpajāyantē praḷayē na vyadhanti ca||2||
mama yōnirmahadbrahma tasmin garbhaṁ dadhāmyaham|
sambhavassarva bhūtānāṁ tatō bhavati bhārata ||3||
sarvayōniṣu kauntēya mūrtayaḥ saṁbhavantiyāḥ|
tāsāṁ brahma mahadyōniḥ ahaṁ bījapradaḥ pitā||4||
sattvaṁ rajastama iti guṇāḥ prakr̥ti saṁbhavāḥ |
nibadhnanti mahābāhō dēhē dēhinamavyayam ||5||
tatra sattvaṁ nirmalatvāt prakāśakamanāmayam |
sukhasaṅgēna badhnāti jñānasaṅgēna cānaghā||6||
rajō rāgātmakaṁ viddhi tr̥ṣṇā saṅgasamudbhavam|
tannibadhnāti kauntēya karmasaṅgēna dēhinām ||7||
tama stvajñānajaṁ viddhi mōhanaṁ sarvadēhinām |
pramādālasyanidrābhiḥ tannibadhnāti bhārata||8||
sattvaṁ sukhē sañjayati rajaḥ karmaṇi bhārata|
jñānamāvr̥tya tu tamaḥ pramādē sañjayatyuta||9||
rajastamaścābhibhūya sattvaṁ bhavati bhārata|
rajassatvaṁ tamaścaiva tamassattvaṁ rajastathā||10||
sarvadvārēṣu dēhē'smin prakāśa upajāyatē|
jñānaṁ yadā tadā vidyāt vivr̥ddhaṁ sattvamityuta||11||
lōbhaḥ pravr̥ttirārambhaḥ karmaṇāmaśamaḥ spr̥hā|
rajasyētāni jāyantē vivr̥ddhē bharatarṣabha||12||
aprakāśō'pravr̥ttiśca pramādō mōha ēva ca |
tamasyētāni jāyantē viruddhē kurunandana||13||
yada sattvē pravr̥ddhētu praḷayaṁ yāti dēhabhr̥t |
tadōttamavidāṁ lōkān amalānpratipadyatē||14||
rajasi praḷayaṁ gatvā karmasaṅgiṣu jāyatē|
tathā pralīnastamasi mūḍhayōniṣu jāyatē||15||
karmaṇasukr̥tasyāhu sāttvikaṁ nirmalaṁ phalam|
rajasastu phalaṁ duḥkhaṁ ajñānaṁ tamasaḥ phalam||16||
sattvātsañjāyatē jñānaṁ rajasō lōbha ēvaca |
pramādamōhō tamasō bhavatō'jñānamēvaca||17||
ūrdhvaṁ gacchanti sattvasthā madhyē tiṣṭhanti rājasāḥ|
jaghanyaguṇavr̥ttisthā athō gacchanti tāmasāḥ||18||
nānyaṁ guṇēbhyaḥ kartāraṁ yadā draṣṭā'nupaśyati|
guṇēbhyaśca paraṁ vētti madbhāvaṁ sō'dhigacchati||19||
guṇānētānatītyatrīn dēhī dēhasamudbhavaḥ|
janmamr̥tyujarāduḥkhai rvimuktō'mr̥tamaśnutē||20||
arjuna uvāca:
kairliṁgaistrīnguṇānētān atītō bhavati prabhō |
kimācāraṁ kathaṁ caitāṁ strīnguṇānativartatē ||21||
śrībhagavānuvāca:
prakāśaṁ ca pravr̥ttiṁ ca mōhamēva ca pāṇḍava|
nadvēṣṭi sampravr̥ttāni na nivr̥ttāni kāṁkṣati||22||
udāsīnavadāsīnō guṇairyō na vicālyatē|
guṇāvartanta ityēva yō'vatiṣṭhati nēṅgatē||23||
samaduḥkhasukhassvasthaḥ samalōṣṭāśmakāñcanaḥ|
tulyapriyāpriyō dhīraḥ tulyanindātma saṁstutiḥ||24||
mānāvamānayōḥ tulyaḥ tulyō mitrāripakṣayōḥ|
sarvārambhaparityāgī guṇātītaḥ sa ucyatē||25||
māṁ ca yō'vyabhicārēṇa bhakti yōgēna sēvatē|
sa guṇānsamatītyaitān brahma bhūyāya kalpatē||26||
brahmaṇō hi pratiṣṭā'ham amr̥tasyāvyayasya ca|
śāśvatasya ca dharmasya sukhasyaikāntikasya ca||27||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē guṇatraya vibhāga yōgōnāma
caturdaśō'dhyāyaḥ
||ōṁ tat sat||