Bhagavadgita !
Chapter 15 Slokas
Purushottama Prapti Yoga !
Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English
||om tat sat||
śrīmadbhagavadgīta
puruṣōttama prāpti yōgaḥ
pañcadaśō'dhyāyaḥ
śrībhagavānuvāca:
ūrdhvamūlamadhaśśākhaṁ aśvatthaṁ prāhuravyayam|
chandāṁsi yasyaparṇāni yastaṁ vēda sa vēdavit ||1||
athaścōrdhvaṁ prasr̥tāstasyaśākhā
guṇapravr̥ddhā viṣayapravālāḥ|
adhaścamūlānyanusantatāni
karmānubandhīni manuṣyalōkē||2||
narūpamasyēha tathōpalabhyatē
nāntō nacādirna ca saṁpratiṣṭhā|
aśvatthamēnaṁ suvirūḍhamūlā
masaṅgaśastrēṇa dr̥ḍhēna chitvā||3||
tataḥ padaṁ tatparimārgitavyaṁ
yasmin gatā nanivartanti bhūyaḥ|
tamēva cādyaṁ puruṣaṁ prapadyē
yataḥ pravr̥ttiḥ prasr̥tā purāṇī||4||
nirmānamōhā jitasaṅgadōṣā
adhyātmanityā vinivr̥ttakāmāḥ|
dvandvairvimuktāḥ sukhaduḥkhasaṁjñaiḥ
gacchantya mūḍhāḥ padamavyayaṁ tat ||5||
natat bhāsayatē sūryō na śaśājñkō na pāvakaḥ|
yadgatvā nanivartantē taddhāma paramaṁ mama ||6||
mamaivāṁśō jīvalōkē jīvabhūtassanātanaḥ|
manaḥ ṣaṣṭhānīndriyāṇi prakr̥tisthāni karṣati ||7||
śarīraṁ yadavāpnōti yaccāpyutkrāmatīśvaraḥ|
gr̥hītvaitāni saṁyāti vāyurgandhānivāśayat||8||
śrōtraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇamēva ca |
adhiṣṭhāya manaścāyaṁ viṣayānupasēvatē||9||
utkrāmantaṁ sthitaṁ vā'pi bhuñjānaṁ vā guṇānvitam |
vimūḍhānānupaśyanti paśyanti jñānacakṣuṣaḥ||10||
yatantō yōginaścainaṁ paśyantyātmanyavasthitam|
yatantō'pyakr̥tātmānō nainaṁ paśyantyacētasaḥ||11||
yadādityagataṁ tējō jagadbhāsayatē'khilam|
yaccandramasi yaccāgnau tattējō viddhi māmakam ||12||
gāmāviśya ca bhūtāni dhāramyaha mōjasā|
puṣṇāmi cauṣadhīssarvā ssōmō bhūtvā rasātmakaḥ||13||
ahaṁ vaiśvānarōbhūtvā prāṇinām dēhamāśritaḥ|
prāṇāpāna samāyuktaḥ pacāmyannaṁ caturvidham||14||
sarvasya cāhaṁ hr̥dhi sanniviṣṭō
mattaḥ smr̥tiḥ jñānamapōhanaṁ ca|
vaidaiśca sarvairahamēva vēdyō
vēdāntakr̥dvēdavidēva cāham||15||
dvāvimau puruṣōlōkē kṣaraścākṣara ēvaca |
kṣarassarvāṇi bhūtāni kūṭasthō'kṣara ucyatē||16||
uttamaḥ puruṣastvanyaḥ paramātmētyudāhr̥taḥ|
yō lōkatrayamāviśya bibhartyavyaya īśvaraḥ||17||
yasmāt kṣaramatītō'ham akṣarādapi cōttamaḥ|
atō'smi lōkēvēdē ca prathitaḥ puruṣōttamaḥ||18||
yōmāmēvamasammūḍhō jānāti puruṣōttamam|
sa sarvabhajati māṁ sarvabhāvēna bhārata||19||
iti guhyatamaṁ śāstra midamuktaṁ mayā'nagha|
ētadbhuddhvā buddhimān syātkr̥takr̥tyaśca bhārata||20||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē puruṣōttama prāpti yōgō nāma
pañcadaśō'dhyāyaḥ
||ōṁ tat sat ||