Bhagavadgita !
Chapter 16 Slokas
Daivasura Sampat Vibhaga Yoga !
||om tat sat||
Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English
śrīmadbhagavadgīta
daivāsura saṁpadvibhāga yōgaḥ
padunāṟava adhyāyamu
śrībhagavānuvāca:
abhayaṁ sattvasaṁśuddhiḥ jñānayōga vyavasthitiḥ|
dānaṁ damaśca yajñaśca svādhyāya stapa ārjavam||1||
ahiṁsā satyamakrōdhaḥ tyāgaśśāntirapaiśunam|
dayā bhūtēṣvalōlatvaṁ mārdavam hrīracāpalam||2||
tējaḥ kṣamā dhr̥tiśśaucaṁ adrōhōnātimānitā|
bhavanti saṁpadaṁ daivīmabhijātasya bhārata ||3||
dambhō darpō'bhimānaśca krōdhaḥ pāruṣyamēva ca|
ajñānaṁ cābhijātasya pārtha sampadamāsurīm||4||
daivī sampadvimōkṣāya nibandhāyāsurī matā|
māśucassaṁpadaṁ daivī mabhijātō'si pāṇḍava ||5||
dvau bhūtasargau lōkē'smin daiva asuraēva ca |
daivō vistaraśaḥ prōkta asuraṁ pārthamē śr̥ṇu||6||
pravr̥ttiṁ ca nivr̥ttiṁ ca janā na vidurāsurāḥ|
na śaucaṁ nāpi cācārō na satyaṁ tēṣu vidyatē||7||
asatyamapratiṣṭhaṁ tē jagadāhuranīśvaram|
aparasparasambhūtaṁ kimanyatkāmamaitukam||8||
ētāṁ dr̥ṣṭimavaṣṭhabhya naṣṭhātmānō'lpabuddhayaḥ |
prabhavantyugrakarmāṇaḥ kṣayājagatō'hitāḥ||9||
kāmamāśritya duṣpūraṁ dambamānamadānvitāḥ|
mōhādgr̥hītvā'sadgrāhan pravartantē'śucivratāḥ||10||
cintāmaparimēyāṁ ca praḷayāntāmupāśritāḥ|
kāmōpabhōgaparamā ētāvaditi niścitāḥ||11||
āśāpāśaśatairbaddhāḥ kāmakrōdhaparāyaṇāḥ|
īhantē kāmabhōgārtha manyāyēnārthasaṁcayān||12||
idamadya mayālabdhamimaṁ prāpsyēmanōratham|
idamastīdamapi mē bhaviṣyati punardhanam||13||
asau mayāhataśśatruḥ haniṣyē cāparānapi|
īśvarō'hamahaṁ bhōgī siddhō'haṁ balavānsukhī||14||
āḍhyō'bhijanavānasmi kō'nyō'sti sadr̥śō mayā|
yakṣyē dāsyāmi mōdiṣya ityajñānavimōhitāḥ||15||
anēkacittavibhrāntā mōhajāla samāvr̥tāḥ|
prasaktāḥ kāmabhōgēṣu patanti narakē'śucau||16||
ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ|
yajantē nāmayajñaistē dambhēnā'vidhipūrvakam||17||
ahaṁkāraṁ balaṁ darpaṁ kāmaṁ krōdhaṁ ca saṁśritāḥ|
māmātmāparadēhēṣu pradviṣantō'bhyasūyakāḥ||18||
tānahaṁ dviṣataḥ krūrān saṁsārēṣu narādhamān|
kṣipāmyajasra maśubhān āsurīṣvēva yōniṣu||19||
āsurīṁ yōnimāpannā mūḍhā janmani janmani|
māmaprāpyaiva kauntēya tatōyāntyadhamāṁ gatim||20||
trividhaṁ narakasyēdaṁ dvāraṁ nāśanamātmanaḥ|
kāmaḥ krōdhastathā lōbhaḥ tasmā dētatrayaṁ tyajēt||21||
ētairvimuktaḥ kauntēya tamōdvāraistribhirnaraḥ|
acaratyātmanaḥ śrēyaḥ tatō yāntiparāṁ gatim||22||
yaśśāstravidhimutsr̥jya vartatē kāmakārataḥ|
na sasiddhimavāpnōti na sukhaṁ na parāṁ gatim||23||
tasmācchāstraṁ pramāṇaṁ tē kāryākāryavyavasthitau|
jñātvā śāstra vidhānōktaṁ karmakartumihārhasi||24||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē daivāsura saṁpadvibhāga yōgō nāma
ṣōḍaśō'dhyāyaḥ
||ōṁ tat sat||