Bhagavadgita !
Chapter 17
Sraddhaatraya Vibhaga Yoga- Slokas !
||om tat sat||
Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English
śrīmadbhagavadgīta
atha śraddhātraya vibhāga yōgaḥ
saptadaśōdhyāyaḥ
arjuna vāca:
yē śāstravidhi mutsr̥jya
yajantē śraddhayā'nvitāḥ|
tēṣāṁ niṣṭhātu kā kr̥ṣṇa
sattvamāhō rajastamaḥ||1||
śrībhagavānuvāca:
trividhā bhavati śraddhā dēhināṁ sā svabhāvajā|
sāttvikī rājasī caiva tāmasī cēti tāṁ śr̥ṇu||2||
satvānurūpā sarvasya śraddhā bhavati bhārata|
śraddhāmayō'yaṁpuruṣō yō yat śraddhasya ēva saḥ||3||
yajantē sāttvikā dēvān yakṣarakṣāṁsi rājasāḥ|
prētān bhūtagaṇāṁścānyē yajantē tāmasā janāḥ||4||
aśāstravihitaṁ ghōraṁ tapyantē yē tapōjanāḥ|
dambhāhaṁkārasaṁyuktāḥ kāmarāga balānvitāḥ||5||
karśayantaḥ śarīrasthaṁ bhūtagrāmacētasaḥ|
māṁ caivāntaḥ śarīrasthaṁ tānviddhyāsura niścayān||6||
āhārastvapi sarvasya trividhō bhavati priyaḥ|
yajñastapaḥ tathā dānaṁ tēṣāṁ bhēdamimaṁ śr̥ṇu||7||
āyuḥ sattvabalārōgya sukhaprītivivardhanāḥ|
rasyāḥ snigdhāḥ sthirā hr̥dyā āhārāḥ sātvika priyāḥ||8||
kaṭvāmla lavaṇātyuṣṇa tīkṣṇa rūkṣavidāhinaḥ|
ahārā rājasasyēṣṭā duḥkhaśōkāmayapradāḥ||9||
yātayāmaṁ gatarasaṁ pūti paryuṣitaṁ ca yat|
ucchiṣṭamapi cāmēdhyaṁ bhōjanaṁ tāmasapriyam||10||
aphalākāṁkṣibhiryajñō vidhi dr̥ṣṭō ya ijyatē|
yaṣṭavyamēti manaḥ samādhāya sa sātvikaḥ||11||
abhisandhāya tu phalaṁ dambhārthamapi caivayat|
ijyatē bharataśrēṣṭha taṁ yajñaṁ viddhi rājasam||12||
vidhihīnamasr̥ṣṭānnaṁ mantrahīnamadakṣiṇam|
śraddhārahitaṁ yajñaṁ tāmasaṁ paricakṣatē||13||
dēvadvija guruprājña pūjanaṁ śaucamārjavam|
brahmacaryamahiṁsā ca śārīraṁ tapa ucyatē||14||
anudvēgakaraṁ vākyaṁ satyaṁ priyahitaṁ ca yat|
svādhyāyābhyasanaṁ caiva vāṅmayaṁ tapa ucyatē||15||
manaḥ prasādassaumyatvaṁ maunamātmavinigrahaḥ|
bhāvasaṁśuddhirityētat tapō mānasamucyatē||16||
śraddhayā parayā taptaṁ tapastattrividhaṁ naraiḥ|
aphalākāṁkṣibhiryuktaiḥ sātvikaṁ paricakṣatē||17||
satkārapūjamānārthaṁ tapō dambēna caiva yat|
kriyatē tadihaprōktaṁ rājasaṁ calamadhruvam||18||
mūḍhagrāhēṇātmanō yat pīḍayā kriyatē tapaḥ|
parasyōtsādanārthaṁ vā tattāmasamudāhr̥tam||19||
dātavyamiti yaddānaṁ dīyatē'nupakāriṇē|
dēśēkālēca pātrēca taddānaṁ sāttvikaṁ smr̥tam||20||
yattupratyupakārārthaṁ phalamuddisya vā punaḥ|
dīyatē ca parikliṣṭaṁ taddānaṁ rājasasmr̥tam||21||
adēśakālē yaddānaṁ apātrēbhyaśca dīyatē|
asatkr̥ta mavajñātaṁ tat tāmasamudāhr̥tam||22||
ōṁ tatsaditi nirdēśō brahmaṇastrividhaḥ smr̥taḥ|
brāhmaṇāḥ tēna vēdāśca yajñāśca vihitāḥ purā||23||
tasmādōmityudāhr̥tya yajñādānatapaḥ kriyāḥ|
pravartantē vidhānōktāḥ satataṁ brahmavādinām||24||
taditya nabhisandhāya phalaṁ yajñatapaḥ kriyāḥ|
dānakriyāśca vividhāḥ kriyantē mōkṣakāṁkṣibhiḥ||25||
sadbhāvē sādhubhāvēca sadityētat prayujyatē|
praśastē karmaṇi tathā sacchabdaḥ pārtha yujyatē||26||
yajñē tapasi dānē ca sthitissaditi cōcyatē|
karmacaiva tadarthīyaṁ sadityēvābhidīyatē||27||
aśraddhayā hutaṁ dattaṁ tapastaptaṁ kr̥taṁ ca yat|
asat ityucyatē pārtha na ca tatprētya nō iha||28||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē śraddhātraya vibhāga yōgō nāma
saptadaśō'dhyāyaḥ
||ōṁ tat sat||