Bhagavadgita !
Chapter 18
Slokas - Moksha Sannyasa Yoga
Sanskrit text in Devanagari, Kannada, Gujarati, English, Telugu
śrīmadbhagavadgīta
mōkṣasannyāsa yōgamu
aṣthādaśō'dhyāyaḥ
arjuna uvāca:
sannyāsasya mahābāhō tattvamicchāmi vēditum|
tyāgasya ca hr̥ṣīkēśa pr̥thakkēśi niṣūdana ||1||
śrībhagavānuvāca:
kāmyānāṁ karmaṇaṁ nyāsaṁ sannyāsaṁ kavayō viduḥ|
sarvakarmaphalatyāgaṁ prāhuḥ tyāgaṁ vicakṣaṇāḥ ||2||
satyājyaṁ dōṣavadityēkē karma prāhuḥ manīṣiṇaḥ|
yajñadāna tapaḥ karma na tyājyamiti cāparē ||3||
niścayaṁ śr̥ṇumē tatra tyāgē bharatasattama|
tyāgōhi puruṣavyāghra trividhaḥ samprakīrtitaḥ ||4||
yajñadāna tapaḥ karma na tyājyaṁ kāryamēvatat |
yajñōdānaṁ tapaścaiva pāvanāni manīṣiṇām ||5||
ētānyapi tu karmāṇi saṅgaṁ tyaktvā phalāni ca|
kartavyānīti mē pārtha niścitaṁ matamuttamam ||6||
niyatasya tu sannyāsaḥ karmaṇō nōpapadyatē|
mōhāttasya parityāgaḥ tāmasaḥ parikīrtitaḥ ||7||
duḥkhamityēva yatkarma kāyaklēśabhayāttyajēt|
sakr̥tvā rājasaṁ tyāgaṁ naiva tyāgaphalaṁ labhēt ||8||
kāryamityēva yatkarma niyataṁ kriyatē'rjuna|
saṅgaṁ tyaktvā phalaṁ caiva tyāgaḥ sāttvikōmataḥ ||9||
na dvēṣṭyakuśalaṁ karma kuśalēnānusajjatē|
tyāgī sattvasamāviṣṭō mēdhāvī chcinnasaṁśayaḥ ||10||
nahi dēhabhr̥tā śakyaṁ tyaktuṁ karmāṇyaśēṣataḥ|
yastu karmaphalatyāgī sa tyāgītyabhidīyatē ||11||
aniṣṭamiṣṭaṁ miśraṁ ca trividhaḥ karmaṇaḥ phalam|
bhavatyatyāgināṁ prētya na tu sannyāsināṁ kvacit ||12||
pañcaitāni mahābāhō kāraṇāni nibōdhamē|
sāṅkhyē kr̥tāntē prōktāni siddhayē sarvakarmaṇām ||13||
adhiṣṭānaṁ tathā kartā karaṇaṁ ca pr̥thagvidham |
vividhāśca pr̥thakcēṣṭā daivaṁ caivātra pañcamam ||14||
śarīravāṅmanōbhiryat karma prārabhatē naraḥ|
nyāyaṁ vā viparītaṁ vā pañcaitē tasya hētavaḥ ||15||
tatraivaṁ sati kartāraṁ ātmānaṁ kēvalaṁ tu yaḥ|
paśyatyakr̥ta buddhitvān na sa paśyati durmatiḥ ||16||
yasya nāhaṅkr̥tō bhāvō buddhiryasya na lipyatē|
hatvā'pi sa imāṁllōkān na hanti na nibadhyatē ||17||
jñānaṁ jñēyaṁ parijñātā trividhā karma cōdanā|
karaṇaṁ karma kartēti trividhaḥ karmasaṅgrahaḥ ||18||
jñānaṁ karma ca kartā ca tridhaiva guṇabhēdataḥ|
prōcyatē guṇasaṅkhyānē yathāvat śr̥ṇutānyapi ||19||
sarvabhūtēṣu yainaikaṁ bhāvamavyayamīkṣatē|
avibhaktaṁ vibhaktēṣu tat jñānaṁ viddhi sāttvikam ||20||
pr̥thaktvēnatu yajñānaṁ nānābhāvānpr̥thagvidhān|
vētti sarvēṣu bhūtēṣu tat jñānaṁ viddhi rājasam ||21||
yattu kr̥tsnavadēkasmin kāryēsaktamahaitukam|
atattvārthavadalpaṁ ca tattāmasamudāhr̥tam ||22||
niyataṁ saṅgarahitam arāgadvēṣataḥ kr̥tam|
aphalaprēpsunā karmayat tat sāttvikamucyatē ||23||
yattukāmēpsunā karma sāhaṅkārēṇa vā punaḥ|
kriyatē bahuḷāyāsaṁ tat rājasamudāhr̥tam ||24||
anubandhaṁ kṣayaṁ hiṁsā manapēkṣya ca pauruṣam|
mōhādārabhyatē karma yat tat tāmasamucyatē ||25||
muktasaṅgō'nahaṁ vādī dhr̥tsāhasamanvitaḥ|
siddhyasiddhyōrnivikāraḥ kartā sāttvika mucyatē ||26||
rāgī karma phalaprēpsuḥ lubdhō hiṁsātmakō'śuciḥ|
harṣaśōkānvitaḥ kartā rājasaḥ parikīrtitaḥ ||27||
ayuktaḥ prākr̥taḥ stabdhaḥ śaṭhō naiṣkr̥tikō'lasaḥ|
viṣādī dīrghasūtrī ca kartā tāmasa ucyatē ||28||
buddhērbhēdaṁ dhr̥tēścaiva guṇataḥ trividhaṁ śr̥ṇu|
prōcyamānamaśēṣēṇa pr̥thaktvēna dhanañjaya ||29||
pravr̥ttiṁca nivr̥ttiṁca kāryākāryē bhayābhayē|
bandhaṁ mōkṣaṁ ca yā vētti buddhiḥ sā pārtha sāttvikī ||30||
yayā dharmamadharmaṁ ca kāryaṁ cā'kāryamēva ca|
ayathāvatprajānāti buddhiḥ sā pārtha rājasī ||31||
adharmaṁ dharmamiti yā manyatē tamasā''vr̥tā|
sarvārthān viparītāṁśca buddhiḥ sā pārtha tāmasī ||32||
dhr̥tyā yayā dhārayatē manaḥ prāṇēndriyakriyāḥ|
yōgēnāvyabhicāriṇyā dhr̥tiḥ sā pārtha sāttvikī ||33||
yayātu dharmakāmārthān dhr̥tyā dhārayatē'rjuna|
prasaṅgēna phalākāṁkṣī dhr̥tiḥ sā pārtha rājasī ||34||
yayā svapnaṁ bhayaṁ śōkaṁ viṣādaṁ madamēva ca|
na vimuñcati durmēdhā dhr̥tiḥ sā pārtha tāmasī ||35||
sukhaṁ tvidānīṁ trividhaṁ śr̥ṇumē bharatarṣabha|
abhyāsādramatē yatra duḥkhāntaṁ ca nigacchati ||36||
yattadagrē viṣamiva pariṇāmē'mr̥tōpamam|
tat sukhaṁ sāttvikaṁ prōktaṁ ātmabuddhi prasādajam ||37||
viṣayēndriya saṁyōgāt yatta dagrē'mr̥tōpamam|
pariṇāmē viṣamiva tat sukhaṁ rājasaṁ smr̥taṁ ||38||
yadagrē cānubandē ca sukhaṁ mōhanamātmanaḥ|
nidrālasya pramādōtthaṁ tat tāmasamudāhr̥tam ||39||
na tadasti pr̥thivyāṁ vā divi dēvēṣu vāpunaḥ|
sattvaṁ prakr̥tijairmuktaṁ yadēbhissyātribhirguṇaiḥ ||40||
brāhmaṇa kṣatriyaviśāṁ śūdrāṇāṁ ca parantapa|
karmāṇi pravibhaktāni svabhāva prabhavairguṇaiḥ ||41||
śamō damaḥ tapaḥ śaucaṁ kṣāntirārjavamēva ca |
jñānaṁ vijñānamāstikyaṁ brāhmaṁ karma svabhāvajam ||42||
śauryaṁ tējō dhr̥tirdākṣyaṁ yuddhēcāpya palāyanam|
dānamīśvarabhāvaśca kṣātraṁ karma svabhāvajam ||43||
kr̥ṣi gōrakṣavāṇijyaṁ vaiśyaṁ karma svabhāvajam|
paricaryātmakaṁ karma śūdrasyāpi svabhāvajam ||44||
svē svē karmaṇyabhirataḥ saṁsiddhiṁ labhatē naraḥ|
svakarma nirataḥ siddhiṁ yathā vindati tat śr̥ṇu ||45||
yataḥ pravr̥tirbhūtānāṁ yēna sarvamidaṁ tatam|
svakarmaṇā tamabhyarcya siddhiṁ vindati mānavaḥ ||46||
śrēyān svadharmō viguṇaḥ paradharmātsvanuṣṭhitāt|
svabhāvaniyataṁ karma kurvannāpnōti kilbiṣam ||47||
sahajaṁ karma kauntēya sadōṣamapi na tyajēt|
sarvārambhahi dōṣēṇa dhūmēnāgnirivāvr̥tāḥ ||48||
asakta buddhiḥ sarvatra jitātmā vigataspr̥haḥ|
naiṣkarmyasiddhiṁ paramāṁ sannyāsēnādhi gacchati ||49||
siddhiṁ prāptō yathā brahma tathā''pnōti nibōdhamē|
samāsēnaiva kauntēya niṣṭhā jñānasya yā parā || 50||
buddhyā viśuddhayā yuktō dhr̥tyā''tmānaṁ niyamya ca|
śabdādīn viṣayāṁ styaktvā rāgadvēṣau vyudasya ca ||51||
viviktasēvī laghvāśī yatavākkāyamānasaḥ|
dhyānayōgaparō nityaṁ vairāgyaṁ samupāśritaḥ ||52||
ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krōdhaṁ parigraham|
vimucya nirmamaḥ śāntō brahmabhūyāya kalpatē ||53||
brahmabhūtaḥ prasannātmā na śōcati nākāṁkṣati|
samaḥ sarvēṣu bhūtēṣu madbhaktiṁ labhatē parām ||54||
bhaktyāmāmabhijānāti yāvānyaścāsmi tattvataḥ|
tatō māṁ tattvatō jñātvā viśatē tadanantaram ||55||
sarvakarmāṇyapi sadā kurvāṇō madvyapāśrayaḥ|
matprasādādavāpnōti śāśvataṁ padamavyayam ||56||
cētasā sarva karmāṇi mayi sannyasya matparaḥ|
buddhiyōgamupāśritya maccittaḥ satataṁ bhava ||57||
maccittasarvadurgāṇi matprasādāttariṣyasi|
atha cēttvamahaṅkārān na śrōṣyasi vinaṁkṣyasi ||58||
yadyahaṅkāramāśritya nayōtsya iti manyasē|
mithyaiṣa vyavasāyastē prakr̥tistvāṁ niyōkṣayati ||59||
svabhāvajēna kauntēya nibaddhassvēna karmaṇā|
kartuṁ nēcchasi manmōhāt kariṣyasyavaśō'pi tat ||60||
īśvaraḥ sarvabhūtānāṁ hr̥ddēśē'rjuna tiṣṭati|
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ||61||
tamēva śaraṇaṁ gaccha sarvabhāvēna bhārata|
tat prāsādātparaṁ śāntiṁ sthānaṁ prāpsyasi śāśvatam ||62||
iti tē jñānamākhyātaṁguhyādguhyataraṁ mayā|
vimr̥śyaitat aśēṣēṇa yathēcchasi tathā kuru ||63||
sarvaguhyatamaṁ bhūyaḥ śr̥ṇumē paramaṁ vacaḥ|
iṣṭō'si mē dr̥ḍhamiti tatō vakṣyāmitē hitam ||64||
manmanābhava madbhaktō madyājīmāṁ namaskuru|
māmē vaiṣyasi satyaṁ tē pratijānē priyō'si mē ||65||
sarvadharmān parityajya māmēkaṁ śaraṇaṁ vraja|
ahaṁ tvā sarvapāpēbhyō mōkṣayiṣyāmi mā śucaḥ ||66||
idaṁ tē nā tapaskāya nā bhaktāya kadācana|
na cā'śuśrūṣavē vācyaṁ na ca māṁ yō'bhyasūyati ||67||
ya imaṁ paramaṁ guhyaṁ madbhaktēṣvabhidhāsyati|
bhaktiṁ mayi parāṁ kr̥tvā māmēvaiṣyatyasaṁśayaḥ ||68||
na ca tasmān manuṣyēṣu kaścinmē priyakr̥ttamaḥ|
bhavitā na ca mē tasmāt anyaḥ priyatarō bhuvi ||69||
adhyēṣyatē ca ya imaṁ dharmyaṁ saṁvādamāvayōḥ|
jñānayajñēna tēnāha miṣṭaḥsyāmiti mē matiḥ ||70||
śraddhavān anasūyaśca śr̥ṇuyādapi yō naraḥ|
sō'pi muktaḥ śubhān lōkān āpnuyātpuṇyakarmaṇām ||71||
kacchidētat śrutaṁ pārtha tvayaikāgrēṇacētasā|
kaccidajñānasammōhaḥ praṇaṣṭastē dhanañjaya ||72||
arjuna uvāca:
naṣṭōmōhaḥ smr̥tirlabdhā tvat prāsādānmayā'cyuta|
sthitō'smi gatasandēhaḥ kariṣyē vacanaṁ tava ||73||
saṁjaya uvāca:
ityāhaṁ vāsudēvasya pārthasya ca mahātmanaḥ|
saṁvādamimamaśrauṣaṁ adbhutaṁ rōmaharṣaṇam ||74||
vyāsaprāsādāt śrutavānētat guhyatamaṁ param|
yōgaṁ yōgēśvarāt kr̥ṣṇāt sākṣāt kathayataḥ svayam ||75||
rājan saṁsmr̥tya saṁsmr̥tya saṁvādamimamadbhutam|
kēśavārjunayōḥ puṇyaṁ hr̥ṣyāmi ca muhurmuhuḥ ||76||
tacca saṁsmr̥tya saṁsmr̥tya rūpamatyadbhutaṁ harēḥ|
vismayō mē mahān rājan hr̥ṣyāmi ca punaḥ punaḥ ||77||
yatra yōgēśvaraḥ kr̥ṣṇō yatra pārthō dhanurdharaḥ |
tatraśrīrvijayō bhūtirdhruvān iti matirmama ||78||
iti śrīmanmahābhāratē śatasahasrikāyāṁ saṁhitāyāṁ vaiyāsikyāṁ
śrīmadbhīṣmaparvaṇi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē mōkṣasannyāsa yōgō nāma
aṣṭādaśō'dhyāyaḥ
||ōṁ tat sat||