Bhagavadgita
Chapter 2 !
Sankhya Yoga ! Slokas !
Sloka Text in Devanagari, Kannada, Gujarati, Telugu, English
|| Om tat sat ||
śrīmadbhagavadgīta
sāṁkhya yōgaḥ
dvitīyō'dhyāyaḥ
taṁ tathā kr̥payā''viṣṭaṁ aśrupūrṇākulēkṣaṇam |
viṣīdanta midaṁ vākyaṁ uvāca madhusūdanaḥ ||1||
śrī bhagavānuvāca:
kutastvā kaśmalamidaṁ viṣamē samupasthitam |
anārya juṣṭaṁ asvargyaṁ akīrtikaraṁ arjuna ||2||
klaibyaṁ māsmagamaḥ pārtha naitat tvayyupapadyatē |
kṣudraṁ hr̥daya daurbalyaṁ tvakyōttiṣṭa parantapa ||3||
arjuna uvāca:
kathaṁ bhīṣma mahaṁ saṁkhyē drōṇaṁ ca madhusūdhana |
iṣubhiḥ pratiyōtsyāmi pūjārhāvarisūdana ||4||
gurū nahatvāpi mahānubhāvān
śrēyōbhōktuṁ baikṣamapīhalōkē |
hatvā arthakāmāṁstu gurūnihaiva
bhuñjīya bhōgān ruthira pradigthān ||5||
na caitadvidmaḥ katarannō garīyō
yadvā jayēma yadi vānō jayēyuḥ|
yānēva hatvā na jijīviṣāmaḥ
tē'vasthitāḥ pramukhē dhārtarāṣṭrāḥ||6||
kārpaṇyadōṣō'pahatasvabhāvaḥ
pr̥ccāmi tvāṁ dharma sammūḍhacētāḥ |
yat śrēyassyānniścitaṁ brūhitanmē
śiṣyastē'haṁ śādhi māṁ tvāṁ prapannam||7||
na hi prapaśyāmi mamāpanudyāt
yaccōka mucchōṣaṇa mindriyāṇām|
avāpya bhūmā vasapatna mr̥ddhaṁ
rājyaṁ surāṇāmapi cādhipatyam ||8||
saṁjaya uvāca:
ēvamuktvā hr̥ṣīkēśaṁ guḍākēśaḥ paraṁtapaḥ|
na yōtsyē iti gōvindaṁ uktvā tūṣṇīṁ babhūva ha ||9||
taṁ uvāca hr̥ṣīkēśaḥ prahasanniva bhārata |
sēnayōrubhayōrmadhyē viṣīdantaṁ idaṁ vacaḥ||10||
śrī bhagavānuvāca
aśōcyā nanvaśōcastvaṁ prajñāvādāṁśca bhāṣasē |
gatāsū nagatāsūṁśca nānu śōcanti paṇḍitāḥ ||11||
natvēvāhaṁ jātu nāsaṁ natvaṁ nēmē janādhipāḥ |
na caiva na bhaviṣyāmaḥ sarvē vayamataḥ param || 12||
dēhinō'smin yathā dēhē kaumāraṁ yauvanaṁ jarā |
tathā dēhāntaraprāptiḥ dhīraḥ tatra namuhyati ||13||
mātrā sparśāstu kauntēya śītōṣṇa sukhaduḥkhadāḥ |
agamāpāyinō'nityāḥ tāṁ stitikṣasva bhārata ||14||
yaṁ hi na vyadhayantyētē puruṣaṁ puruṣarṣabha|
sama duḥkha sukhaṁ dhīraṁ sō'mr̥tatvāya kalpatē ||15||
nāsatō vidyatē bhāvō nābhāvō vidyatē sataḥ |
ubhayōrapi dr̥ṣṭō'ntastvanayōḥ tatva darśibhiḥ ||16||
avināśitu tadviddhi yēna sarva midaṁ tataṁ |
vināśa mavyaya syāsya nakaścit kartumarhati ||17||
antavanta imē dēhāḥ nityassyōktāḥ śarīriṇaḥ|
anāśinō'pramēyasya tasmādyudhyasva bhārata ||18||
ya ēnaṁ vētti hantāram yaścainaṁ manyatē hataṁ |
ubhau tau na vijānītō nāyaṁ hanti na hanyatē ||19||
na jāyatē mriyatē vā kadācit
nāyaṁ bhūtvā bhavitā vā na bhūyaḥ |
ajō nitya śśāśvatō'yaṁ purāṇō
na hanyatē hanyamānē śarīrē ||20||
vēda vināśinaṁ nityaṁ ya ēnamajamavyayam|
kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kaṁ ||21||
vāsāṁsi jīrṇāni yathā vihāya
navāni gr̥hṇāti narō'parāṇi|
tathā śarīrāni vihāya jīrṇān
anyāni saṁyāti navāni dēhē||22||
nainaṁ cindanti śastrāṇi nainaṁ dahati pāvakaḥ |
na cainaṁ klēdayantyāpō na śōṣayati mārutaḥ ||23||
acchēdyō'yaṁ adāhyō'yaṁ aklēdyō'śōṣya ēvaca |
nitya sarva gataḥ sthāṇuḥ acalō'yaṁ sanātanaḥ ||24||
avyaktō'yaṁ aciṁtyō'yam avikāryō'yamucyatē|
tasmāt ēvaṁ viditvainaṁ nānu śōcitu marhasi ||25||
atha cainaṁ nitya jātaṁ nityaṁ vā manyasē mr̥taṁ|
tathāpi tvam mahābāhō naivaṁ śōcitu marhasi ||26||
jātasya hi dhruvōmr̥tyuḥ dhruvaṁ janma mr̥tasya ca |
tasmādaparihāryē'rthē na tvaṁ śōcitu marhasi ||27||
avyaktādīni bhūtāni vyakta madhyāni bhārata |
avyakta nidhanānyēna tatra kā paridēvanā ||28||
aścaryavat paśyati kaścidēnaṁ
āścaryavat vadati tathaiva cānyaḥ|
āścaryavaccaina manyaḥ śruṇōti
śrutvāpyēnaṁ vēda na caiva kaścit ||29||
dēhē nityamavadhyō'yaṁ dēhē sarvasya bhārata |
tasmāt sarvāṇi bhūtāni na tvaṁ śōcitumarhasi || 30||
svadharmapi cāvēkṣya na vikampitu marhasi |
dharmyāddhi yuddhāt śrēyō'nyat kṣatriyasya navidyatē ||31||
yadr̥ccayā cōpapannaṁ svargadvāramapāvr̥tam|
sukhinaḥ kṣatriyāḥ pārtha labhantē yuddha mīdr̥śam ||32||
atha cēttvamimaṁ dharmyaṁ saṁgrāmaṁ na kariṣyasi |
tataḥ svadharmaṁ kīrtiṁca hitvā pāpa mavāpsasi ||33||
akīrtiṁ cāpi bhūtāni kathayiṣyaṁti tē'vyayām |
saṁbhāvitasya cā kīrtiḥ maraṇādatirityatē ||34||
bhayādraṇā duparataṁmanyaṁtē tvāṁ maharathāḥ|
yēṣāṁ ca tvaṁ bahumatō bhūtvā yāsyasi lāghavam||35||
avācya vādāṁśca bahūn vadiṣyaṁti tavāhitāḥ |
nindantastava sāmarthyaṁ tatō duḥkhataraṁ nu kim||36||
hatō vā prāpsyasē svargaṁ jitvā vā bhōkṣyasē mahīm|
tasmāduttiṣṭa kauntēya yuddhāya kr̥ta niścayaḥ ||37||
sukhaduḥkhē samē kr̥tvā lābhālābhau jayājayau |
tatō yuddhāya yujyasva naivaṁ pāpamavāpsyasi||38||
ēṣā tē'bhihitē sāṁkhyē buddhi ryōgē tvimāṁ śruṇu |
buddhyāyuktō yayā pārtha karmabandhaṁ prahāsyasi ||39||
nēhābhi kramanāśō'sti pratyavāyō navidyatē |
svalpamapyasya dharmasya trāyatō mahatō bhayāt ||40||
vyavasāyātmikā buddhiḥ ēkēha kurunandana |
bahuśākhāḥ anantāśca buddhayō'vyavasāyinām||41|
yāmimāṁ puṣpitāṁ vācam pravadantya vipaścitaḥ|
vēdavādaratāḥ pārtha nānyadastīti vādinaḥ ||42||
kāmātmānaḥ svargaparāḥ janmakarma phalapradām |
kiyā viśēṣa bahuḷāṁ bhōgaiśvarya gatiṁ prati ||43||
bhōgaiśvarya prasaktānāṁ tayā'pahr̥tacētasām |
vyavasāyātmikā buddhiḥ samadhau na vidhīyatē ||44||
traiguṇya viṣa yāvēdāḥ nistraiguṇyō bhavārjuna |
nirdvandvō nitya sattvōsthō niryōga kṣēma ātmavān ||45||
yāvānartha udapānē sarvataḥ saṁplutōdakē |
tāvān sarvēṣu vēdēṣu brāhmaṇasya vijānataḥ ||46||
karmaṇyēvādhikārastē māphalēṣu kadācana |
mākarmaphala hēturbhūḥ mātē saṅgō'stvakarmaṇi || 47||
yōgastaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanaṁjaya |
sidhya sidhyōḥ samōbhūtvā samatvaṁ yōga ucyatē ||48||
dūrēṇāhyavaraṁ karma buddhiyōgāt dhanaṁjaya |
buddhau śaraṇa manvichcha kr̥paṇāḥ phalahētavaḥ ||49||
buddhiyuktō jahātiha ubhē sukr̥ta duṣkr̥tē |
tasmādyōgāya yujyasva yōgaḥ karmasu kauśalam||50||
karmajaṁ buddhiyuktā hi phalaṁ tyaktvā manīṣiṇaḥ |
janma bandha vinirmuktāḥ padaṁ gaccantyanāmayam||51||
yadātē mōhakalilaṁ buddhirvyatiriṣyati |
tadā gantāsi nirvēdaṁ śrōtavyasya śrutasya ca||52||
śruti viprati pannātē yadā sthāsyati niścalā |
samādhā vacalā buddhiḥ tadā yōga mavāpsyasi||53||
arjuna uvāca:
sthita prajñasya kā bhāṣā samādhistasya kēśava |
sthitadhīḥ kiṁ prabhāṣēta kimāsīta vrajēta kim||54||
śrī bhagavānuvāca :
vrajahāti yadā kāmān sarvān pārtha manōgatān |
ātnmanyēvātmanā tuṣṭaḥ sthita prajñaḥ tadōcyatē ||55||
duḥkhēṣvanudigna manāḥ sukhēṣu vigata spr̥hāḥ |
vītarāga bhayakrōthaḥ sthitadhīḥ munirucyatē ||56||
yassarvatrānabhisnēhaḥ tattatprāpya śubhāśubhaṁ |
nābhi nandati nadvēṣṭi tasya prajñā pratiṣṭitā||57||
yadā saṁhārayatē cāyam kūrmōṅgānīva sarvaśaḥ |
indriyāṇīndriyārthēbhyaḥ tasya prajñā pratiṣṭitā||58||
viṣayā vinivartantē nirāhārasya dēhinaḥ |
rasavarjaṁ rasō' pyasya paraṁ dr̥ṣṭvā nivartatē ||59||
yatatōhyapi kauntēya puruṣasya vipaścitaḥ |
indriyāṇi pramādhīni haranti prasabhaṁ manaḥ ||60||
tāni sarvāṇi saṁyamya yukta āsīta matparaḥ|
vaśē hi yasyēndriyāṇi tasya prajñā pratiṣṭitā ||61||
dhyāyatō viṣayān puṁsaḥ saṅgastēṣūpajāyatē |
saṅgāt saṁjāyatē kāmaḥ kāmāt krōdhō'bhijāyatē ||62||
krōdhāt bhavati sammōhaḥ sammōhāt smr̥ti vibhramaḥ |
smr̥ti bhraṁśāt buddhināśō buddhināśāt praṇaśyati ||63||
rāgadvēṣaviyuktaistu viṣayānindriyaiścaran |
atmavaśyairvidhēyātmā prasādamadhi gacchati ||64||
prasādē sarvaduḥkhānāṁ hānirasyōpajāyatē |
prasanna cētasō hyāśu buddhiḥ paryavatiṣṭati||65||
nāsti buddhi rayuktasya na cāyuktasya bhāvanā |
nacā bhāvayataśśāntiḥ aśāntasya kutaḥ sukham ||66||
indriyāṇāṁ hi caratāṁ yanmanō'nu vidhīyatē |
tadasya harati prajñāṁ vāyurnāvamivāmbhasi ||67||
tasmādyasya mahābāhō nigr̥hītāni sarvaśaḥ|
indriyāṇīndriyārthēbhyaḥ tasya prajñā pratiṣṭitā ||68||
yāniśā sarvabhūtānāṁ tasyāṁ jāgarti saṁyamī |
yasyāṁ jāgrati bhūtāni sa niśā paśyatē munēḥ ||69||
apūrvamāṇaṁ acala pratiṣṭaṁ
samudramāpaḥ praviśanti yadvat |
tadvat kāmāḥ yaṁ praviśanti sarvē
saśānti māpnōti na kāma kāmī||70||
vihāya kāmān yassarvān pumāṁścarati nispr̥hāḥ|
nirmamō nirahaṁkāraḥ saśāntimadhigaccati || 71||
ēṣā brāhmīsthitiḥ pārtha naināṁ prāpya vimuhyati|
sthitvā' syāmantakālē'pi brahma nirvāṇa mr̥ccati ||72||
iti śrīmadbhagavadgītāsu upaniṣatsu
brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē
sāṁkhya yōgōnāma
dvitīyō'dhyāyaḥ ||
||ōm tat sat ||
|| Om tat sat ||