||Bhagavadgita ||
||Chapter 4 ||
||Jnyana Yoga Slokas||
Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English
|| Om tat sat ||
bhagavadgīta
atha caturthō'dhyāyaḥ
jñāna yōgaḥ
śrī bhagavānuvāca:
imaṁ vivasvatē yōgaṁ prōktavānahamavyayam |
vivasvān manavē prāha manuḥ ikṣvākavē'bravīt ||1||
ēvaṁ paramparāprāptaṁ imaṁ rājarṣayō viduḥ |
sa kālēnēha mahatā yōgō naṣṭhaḥ parantapa || 2 ||
sa ēvāyaṁ mayā tē'dya yōgaḥ prōktaḥ purātanaḥ |
bhaktō'si mē sakhācēti rahasyaṁ hyētaduttamam || 3 ||
arjuna uvāca :
aparaṁ bhavatō janma paraṁ janma vivasvataḥ|
kathamētadvijānīyāṁ tvamādau prōktavāniti || 4 ||
śrī bhagavānuvāca:
bahūni mē vyatītāni janmāni tava cārjuna |
tānayahaṁ vēda sarvāṇi na tvaṁ vēttha parantapa || 5 ||
ajō'pi sannavyayātmā bhūtānāṁ īśvarō'pi san |
prakr̥tiṁ svāmadhiṣṭāya saṁbhavāmyātmamāyayā|| 6 ||
yadā yadā hi dharmasya glānirbhavati bhārata |
abhyutthānaṁ adharmasya tadātmānam sr̥jāmyaham || 7 ||
paritrāṇāya sādhūnām vināśāya ca duṣkr̥tām |
dharma saṁsthāpanārthāya saṁbhavāmi yugē yugē || 8 ||
janma karma ca mē divyaṁ ēvaṁ yō vētti tattvataḥ |
tyaktvā dēhaṁ punarjanma naiti māmēti sō'rjuna || 9 ||
vītarāga bhaya krōdhā manmayā māmupāśritāḥ |
bahavō jñāna tapasā pūtā madbhāvamāgatāḥ ||10 ||
yē yathā māṁ prapadyantē tāṁ stathaiva bhajāmyaham |
mamavartmānu vartantē manuṣyāḥ pārtha sarvaśaḥ || 11 ||
kāṁkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha dēvatāḥ |
kṣipraṁ hi mānuṣē lōkē siddhirbhavati karmajā || 12||
cāturvarṇyaṁ mayā sr̥ṣṭaṁ guṇakarma vibhāgaśaḥ |
tasya kartāramapi māṁ viddhyakartāra mavyayam || 13 ||
namāṁ karmāṇi limpanti namē karmaphalē spr̥hā |
iti māṁ yō'bhijānāti karmabhiḥ na sa badhyatē || 14 {{
ēvaṁ jñātvā kr̥taṁ karma pūrvairapi mumukṣubhiḥ |
kuru karmaiva tasmātvaṁ pūrvaiḥ pūrvataraṁ kr̥tam ||15||
kiṁ karma kimakarmēti kavayō'pyatra mōhitāḥ |
tattē karma pravakṣyāmi yajñātvā mōkṣyasē'śubhāt|| 16||
karmaṇōhyapi bōddhavyaṁ bōddhavyaṁ ca vikarmaṇaḥ |
akarmaṇaśca bōddhavyaṁ gahanā karmaṇō gatiḥ || 17 ||
karmaṇyakarma yaḥ paśyēt akarmaṇi ca karma yaḥ|
sa buddhimān manuṣyēṣu sa yuktaḥ kr̥tsnakarmakr̥t || 18||
yasya sarvē samārambhāḥ kāma saṁkalpavarjitāḥ |
jñānāgni dagdhakarmāṇāṁ tamāhuḥ paṇḍitaṁ budhāḥ || 19 ||
tyaktvā karma phalāsaṅgaṁ nitya tr̥ptō nirāśrayaḥ |
karmaṇyabhipravr̥tō'pi naiva kiṁcitkarōti saḥ || 20||
nirāśīryata cittātmā tyakta sarva parigrahaḥ |
śārīraṁ kēvalaṁ karma kurvannāpnōti kilbiṣam|| 21 ||
yadr̥ccālābhasaṁtuṣṭhō dvandvātītō vimatsaraḥ |
samaḥ siddhāvasiddhau ca kr̥tvāpi na nibadhyatē || 22||
gatasaṅgasya muktasya jñānāvasthitacētasaḥ |
yajñāyācarataḥ karma samagraṁ pravilīyatē || 23||
brahmārpaṇam brahmahaviḥ brahmagnau brahmaṇā hutam |
brahmaiva tēna gantavyaṁ brahmakarmasamādhinā || 24 ||
daivamēvāparē yajñaṁ yōginaḥ paryupāsatē |
brahmāgnāvaparē yajñaṁ yajñēnaivōpajuhvati || 25||
śrōtrādīnīndriyāṇyanyē saṁyamāgniṣu juhvati |
śabdādīnviṣayānanya indriyāgniṣu juhvati || 26||
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāparē |
ātmasaṁyamayōgāgnau juhvati jñānadīpitē || 27 ||
dravya yajñā tapō yajñā yōga yajñāstathāparē |
svādhyāya jñānayajñaśca yatayaḥ saṁśitavratāḥ || 28 ||
apānē juhvati prāṇaṁ prāṇē'pānaṁ tathāsparē |
prāṇāpāna gatīruddhvā prāṇāyāmaparāyaṇāḥ || 29 ||
aparē niyatāhāraḥ prāṇān prāṇēṣu juhvati |
sarvē'pyētē yajñavidō yajñakṣapita kalmaṣāḥ ||30||
yajñaśiṣṭāmr̥ta bhujō yānti brahma sanātanam|
nāyaṁ lōkō'styayajñasya kutō'nyaḥkurusattama || 31||
ēvaṁ bahuvithā yajñā vitatā brahmaṇō mukhē |
karmajān viddhi tān sarvān ēvaṁ jñātvā vimōkṣyasē || 32||
śrēyān dravyamayādyajñā jñānayajñaḥ parantapa |
sarvaṁ karmākhilaṁ pārtha jñānē parisamāpyatē || 33||
tadviddhi praṇi pātēna paripraśnēna sēvayā |
upadēkṣyanti tē jñānaṁ jñāninaḥ tattva darśinaḥ || 34 ||
yat jñātvā na punarmōhamēvaṁ yāsyasi pāṇḍava |
yēna bhūtānyaśēṣēṇa drakṣyasyātmanyathō mayi || 35||
api cēdapi pāpēbhyaḥ sarvēbhyaḥ pāpakr̥ttamaḥ |
sarvaṁ jñānaplavēnaiva vr̥jinaṁ saṁtariṣyasi || 36||
yathaithāṁsi samiddhōsgniḥ bhasmasātkurutē'rjuna|
jñānāgni sarvakarmāṇi bhasmasātkurutē tathā || 37||
na hi jñānēna sadr̥śaṁ pavitramiha vidyatē |
tat svayaṁ yōgasaṁsiddhaḥ kālēnātmani viṁdati|| 38 ||
śraddhvān labhatē jñānaṁ tatparaḥ saṁyatēndriyaḥ|
jñānaṁ labdhvā parāṁ śāntiṁ acirēṇādhigacchati|| 39 ||
ajñaścāśraddhadhānaśca saṁśayātmā vinaśyati |
nāyaṁ lōkō'sti na parō na sukhaṁ saṁśayātmanaḥ ||40||
yōgasannyastakarmāṇāṁ jñānasaṁchinnasaṁśayam |
ātmavaṁtaṁ na karmāṇi nibadhnaṁti dhanaṁjaya || 41 ||
tasmādajñāna saṁbhūtaṁ hr̥tthsaṁ jñānāsinātmanaḥ |
citvainaṁ saṁśayaṁ yōgamātiṣṭhōttiṣṭha bhārata || 42||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yōga śāstrē
śrīkr̥ṣṇārjuna saṁvādē jñānayōgō nāma
caturthōsdhyāyaḥ ||
||ōm tat sat ||