Bhagavadgita !
Chapter 5 -Karma Sannyasa Yoga ! !
Slokas !
Sloka text in Devanagari, Kannada, Gujarati, Telugu, English
||ōm tat sat||
śrīmadbhagavadgīta
paṁcamō'dhyāyaḥ
karma sanyāsa yōgaḥ
arjuna uvāca:
sannyāsaṁ karmaṇāṁ kr̥ṣṇa punaryōgaṁca śaṁsasi |
yacchrēya ētayōrēkaṁ tanmē brūhi suniścitam ||1||
śrībhagavānuvāca:
sannyāsaḥ karmayōgaśca niśśrēyasakarāvubhau |
tayōstu karmasannyāsāt karmayōgō viśiṣyatē ||2||
jñēyassa nitya sannyāsī yō na dvēṣṭi na kāṅkṣati |
nirdvandvō hi mahābāhō sukhaṁ bandhātpramucyatē ||3||
sāṁkhyayōgau pr̥thagbālāḥ pravadanti na paṇditāḥ |
ēkamapyāsthitaḥ samyak ubhayōrvindatē phalam ||4||
yatsāṁkhyaiḥ prāpyatē sthānaṁ tadyōgairapi gamyatē |
ēkaṁ sāṁkhyaṁ ca yōgaṁ ca yaḥ paśyati sa paśyati ||5||
sannyāsastu mahābāhō munirbrahma na cirēṇādhigacchati |
yōgayuktō munirbrahma na cirēṇādhigacchati ||6||
yōgayuktō viśuddhātmā vijitātmā jitēndriyaḥ |
sarvabhūtātma bhūtātma kurvannapi na lipyatē ||7||
naivakiṁcitkarōmīti yuktō manyēta tattvavit |
paśyan śr̥ṇvan spr̥śan jighran aśnan gacchan svapan śvasan||8||
pralapan viśr̥jan gr̥haṇan unmiṣannimiṣannapi |
indriyāṇīndriyārthēṣu vartanta iti dhārayan ||9||
brahmāṇyādhāya karmāṇi sajṅaṁ tyaktvā karōti yaḥ|
lipyatē na sa pāpēna padma patra mivāṁbhasā ||10||
kāyēna manasā budhyā kēvalairindriyairapi |
yōginaḥ karma kurvanti saṁgaṁ tyaktvā''tmaśuddhayē ||11||
yuktaḥ karmaphalaṁ tyaktvā śāntimāpnōti naiṣṭhikīm|
ayuktaḥ kāma kārēṇa phalēsaktō nibadhyatē || 12||
sarva karmāṇi manasā sannyasyāstē sukhaṁ vaśī |
navadvārē purē dēhī naiva kurvannakārayan ||13||
na kartr̥tvaṁ na karmāṇi lōkasya sr̥jati prabhuḥ |
na karmaphala saṁyōgaṁ svabhāvastu pravartatē ||14||
nādattē kasyacitpāpaṁ na caiva sukr̥taṁ vibhuḥ |
ajñānēnāvr̥taṁ jñānaṁ tēna muhyanti jantavaḥ ||15||
jñānēna tutadajñānaṁ yēṣāṁ nāśitamātmanaḥ |
tēṣāmādityavat jñānaṁ prakāśayati tatparam ||16||
tadbuddhaya stadātmānaḥ tanniṣṭhāstatparāyaṇāḥ |
gacchantyapunarāvr̥ttiṁ jñāna nirdhūta kalmaṣāḥ ||17||
vidyā vinaya saṁpannē brāhmaṇē gavi hastini |
śunicaiva śvapākē ca paṇditāḥ samadarśinaḥ ||18||
ihaiva tairjitaḥ sargō yēṣāṁ sāmyē sthitaṁ manaḥ |
nirdōṣaṁ hi samaṁ brahma tasmādbrahmaṇi tē sthitāḥ ||19||
na prahr̥ṣyētpriyaṁ prāpya nōdvijētprāpya cā priyam|
sthirabuddhi rasammūḍhō brahmavidbrahmaṇi sthitaḥ||20||
bāhyasparṣēṣvēsaktātmā vindantyātmani sthitam|
sa brahmayōga yuktātmā sukhamakṣayamaśnutē ||21||
yē hi saṁsparśajā bhōgā duḥkhayōnaya ēva tē |
ādyantavantaḥ kauntēya na tēṣu ramatē budhaḥ ||22||
śaknōtīhaiva yassōḍhuṁ prākcharīravimōkṣanāt |
kāmakrōdōdbhavaṁ vēgaṁ sa yuktaḥ sa sukhī naraḥ ||23||
yō'ntaḥsukhō'ntarārāmaḥ tathāntarjyōtirēva ca |
sa yōgī brahmanirvāṇaṁ brahmabhūtō'dhigacchati ||24||
labhantē brahmanirvāṇaṁ r̥ṣayaḥ kṣīṇakalmaṣāḥ |
chinnadvaidhā yatātmānaḥ sarvabhūta hitē ratāḥ ||25||
kāma kōdhaviyuktānāṁ yatīnāṁ yata cētasām |
abhitō brahmanirvāṇaṁ vartatē viditātmanām ||26||
sparsān kr̥tvā bahirbāhyān cakṣuścaivāntarē bhruvōḥ|
prāṇāpānau samau kr̥tvā nasābhyāṇtaracāriṇau || 27||
yatēndriyamanōbuddhiḥ munirmōkṣa parāyaṇaḥ |
vigatēcchā bhayakrōdhō yassadāmukta ēva saḥ ||28||
bhōktāraṁ yajñatapasāṁ sarvalōka mahēśvaram|
suhr̥daṁ sarvabhūtānāṁ jñātvā māṁ śāntimr̥ccati ||29||
iti śrīmadbhavadgītāsūpaniṣatsu brahma vidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē karmasannyāsayōgōnāma
paṁcamō'dhyāyaḥ
ōm tat sat