Bhagavadgita !
Chapter 6
Atma samyamana yoga - Slokas in English Script
Sanskrit Text in Devanagari, Kannada, Gujarati, Telugu, English
||ōm tat sat||
śrīmadbhagavadgīta
ātma saṁyama yōgaḥ
ṣaṣṭhō'dhyāyaḥ
śrī bhagavānuvāca:
anāśritaḥ karmaphalaṁ kāryaṁ karma karōti yaḥ|
sa sannyāsī ca yōgī ca na niragnirnacākriyaḥ ||1||
yaṁ sannyāsamiti prāhuryōgaṁ taṁ viddhi pāṇḍava |
na hyasannyastasaṁkalpō yōgī bhavati kaścana ||2||
ārurukṣmōrmunēryōgaṁ karmakāraṇa mucyatē |
yōgārūḍhasya tasyaiva śamaḥ kāraṇa mucyatē ||3||
yadāhi nēndriyārthēṣu na karmasvanuṣajjatē |
sarvasaṁkalpa sannyāsī yōgārūḍhastadōcyatē || 4||
uddharēdātmānā''tmānaṁ na ātmāna mavasādayēt |
atmaiva hyātmanō bandhuḥ ātmaiva ripurātmanaḥ ||5||
bandhurātmātmanastasya yēnātmaivātmanā jitaḥ|
anātmanastu śatr̥tvē vartētātmaiva śatruvat ||6||
jitātmanaḥ praśāntasya paramātmā samāhitaḥ |
śītōṣṇasukhaduḥkhēṣu tathā mānāvamānayōḥ ||7||
jñānavijñāna tr̥ptātmā kūṭasthō vijitēndriyaḥ |
yukta ityucyatē yōgī samalōṣṭāśma kāṁcanaḥ ||8||
suhr̥nmitrāryudāsīna madhyastha dvēṣya banduṣu|
sādhuṣvapi ca pāpēṣu samabuddhirviśiṣyatē ||9||
yōgī yuñīta satataṁ ātmānaṁ rahasi sthitaḥ |
ēkākī yatacittātmā nirāśī raparigrahaḥ || 10||
śucau dēśē pratiṣṭhāpya sthiramāsanamātmanaḥ |
nātyucchritaṁ nāti nīcaṁ cēlājina kuśōttaram||11||
traikāgraṁ manaḥ kr̥tvā yatacittēndriyakriyaḥ |
upaviśyāsanēyuñjyāt yōgamātmaviśuddhayē ||12||
samaṁ kāya śirōgrīvaṁ dhārayannacalaṁ sthiraḥ|
saṁprēkṣya nāsikāgraṁ svaṁ diśaścānavalōkayan ||13||
praśāntātmā vigatabhīḥ brahmacārivratē sthitaḥ|
manassaṁyamya macchittō yukta āsīta matparaḥ ||14||
yuñjannēvaṁ sadā''tmānaṁ yōgī niyatamānasaḥ |
śāntiṁ nirvāṇaparamāṁ matsaṁsthām adhigacchati ||15||
nātyaśnatastu yōgō'sti na caikāntamanaśnataḥ |
na cāti svapnaśīlasya jāgratō naiva cārjunā ||16||
yuktāhāra vihārasya yuktacēṣṭhasya karmasu |
yukta svapnāva bhōdhasya yōgō bhavati duḥkhahā||17||
yadā viniyataṁ cittam ātmanyēvāvatiṣṭhatē |
nispr̥hāssarvakāmēbhyō yukta ityucyatē tadā ||18||
yathā dīpō nivātasthō nēṅgatē sōpamā smr̥tā |
yōginō yatacittasya yuñjatō yōgamātmanaḥ ||19||
yatrō paramatē cittaṁ niruddhaṁ yōgasēvayā |
yatracaivātmanā''tmānaṁ paśyannātmani tuṣyati||20||
sukhamātyantikaṁ yattat buddhigrāhyamatīndriyam |
vētti yatra na caivāyaṁ sthitaścalati tattvataḥ||21||
yaṁ labhdhvā cāparaṁ lābhaṁ manyatē nādhikaṁ tataḥ |
yasmin sthitō na duḥkhēna guruṇāpi vicālyatē ||22||
taṁ vidyā duḥkhasaṁyōga viyōgaṁ yōgasajñitam |
sa niścayēna yōktavyō yōgō'nirviṇṇacētasā ||23||
saṁkalpa prabhavān kāmāṁ styaktvā sarvānaśēṣataḥ |
manasaivēndriyagrāmaṁ viniyamya samantataḥ ||24
śanaiḥ śanairuparamēdbhudhyā dhr̥tigr̥hītayā |
ātmasaṁsthaṁ manaḥ kr̥tvā na kiṁcidapi cintayēt ||25||
yatō yatō niścarati manaścañcalamasthiram |
tatastatō niyamyaitat ātmanyēva vaśaṁ nayēt ||26||
praśāntamanasaṁ hyēnaṁ yōginaṁ sukhamuttamam |
upaiti śāntarajasaṁ brahma bhūta makalmaṣam ||27||
yuñjannēvaṁ sadā''tmānaṁ yōgī vigata kalmaṣa:|
sukhēna brahmasaṁsparśaṁ atyantaṁ sukhamaśnutē ||28||
sarvabhūtastha mātmānaṁ sarvabhūtāni cātmani |
īkṣatē yōga yuktātmā sarvatra samadarśanaḥ ||29||
yōmāṁ paśyati sarvatra sarvaṁ ca mayi paśyati |
tasyāhaṁ na praṇasyāmi sa ca mē napraṇasyati ||30||
sarvabhūta sthitaṁ yōmāṁ bhajatyēkatvamāsthitaḥ|
sarvathā vartamānō'pi sa yōgī mayi vartatē || 31||
atmaupanyēna sarvatra samaṁ paśyati yō'rjuna|
sukhaṁ vā yadi vāduḥkhaṁ sayōgī paramō mataḥ ||32||
arjuna uvāca:
yō'yaṁ yōgastvayā prōktaḥ sāmyēna madhusūdhana |
ētasyāhaṁ na paśyāmi cañcalatvātthsitiṁ sthirām ||33||
cañcalaṁ hi manaḥ kr̥ṣṇa pramāthi balavaddr̥ḍham |
tasyāhaṁ nigrahaṁ manyē vāyōriva suduṣkaram ||34||
śrībhagavānuvāca :
asaṁśayaṁ mahābāhō manō durnigrahaṁ calam |
abhyāsēna tu kauntēya vairāgyēṇa ca gr̥hyatē ||35||
asaṁśayatātmanā yōgō duṣprāpa iti mē matiḥ |
vaśyātmanā tu yatatā śakyō'vāptumupāyataḥ ||36||
arjuna uvāca :
ayatiśraddhayōpētō yōgāccalita mānasaḥ |
aprāpya yōgasaṁsiddhiṁ kāṁ gatiṁ kr̥ṣṇa gacchati ||37||
kaccinnōbhayavibhraṣṭaścinnābhramiva naśyati |
apratiṣṭhō mahābāhō vimūḍhō brahmaṇaḥ pathi ||38||
ētaṁ mē saṁśayaṁ kr̥ṣṇa cchēttu marhasya śēṣataḥ |
tvadanyaḥ saṁśayasyāsya ccētā nahyupapadyatē ||39||
śrībhagavānuvāca:
pārthanaivēha nāmutra vināśastasya vidyatē |
na hi kalyāṇakr̥tkaściddurgatiṁ tāta gacchati ||40||
prāpya puṇyakr̥tāṁ lōkānuṣitvā śāśvatīḥ samāḥ|
śucīnāṁ śrīmatāṁ gēhē yōgabhraṣṭhō'bhijāyatē ||41||
athavā yōgināmēva kulē bhavati dhīmatām |
ētaddhi durlabhataraṁ lōkē janma yadīdr̥śam ||42||
tatra saṁ buddhi saṁyōgaṁ labhatē paurva daihikam |
yatatē ca tatō bhūyasaṁsiddhau kurunandana ||43||
pūrvābhyāsēna tainēva hriyatē hyavaśō'pi saḥ |
jijñāsurapi yōgasya śabdabrahmātivartatē ||44||
prayatnādyatamānastu yōgī saṁśuddhakilbiṣaḥ |
anēka janma saṁsiddhistatō yāti parāṁ gatim||45||
tapasvibhyō'dhikō yōgī jñānibhyō'pi matō'dhikaḥ |
karmibhyāścādhikō yōgī tasmādyōgī bhavārjuna ||46||
yōgināmapi sarvēṣāṁ madgatēnāntarātmanā |
śraddhavān bhajatē yo māṁ sa mē yuktatamō mataḥ ||47||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjunasaṁvādē ātmasaṁyamayōgō nāma ṣaṣṭhō'dhyāyaḥ ||
||ōm tat sat||