Bhagavadgita !
Chapter 8
Akshara ParabrahmaYoga - Slokas!
Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English
bhagavadgīta
aṣṭhamō'dhyāyaḥ
akṣaraparabrahma yōgaḥ
arjuna uvāca:
kiṁ tadbrahma kimadhyātmaṁ kiṁ karma puruṣōttama |
adhibhūtaṁ ca kiṁ prōktaṁ adhidaivaṁ kimucyatē ||1||
adhiyajñaḥ kathaṁ kō'tra dēhē'smin madhusūdana|
prāyāṇakālē ca katham jñēyō'si niyatātmabhiḥ || 2||
śrī bhagavānuvāca:
akṣaraṁ brahma paraṁ svabhāvō'dhyātmamucyatē|
bhūtabhāvōdbhavakarō visargaḥ karmasaṁjñitaḥ ||3||
adhibhūtaṁ kṣarō bhāvaḥ puruṣāścādhidaivatam |
adhiyajñō'hamēvātra dēhē dēhabhr̥tāṁ vara||4||
antakālēca māmēva smaranmuktvā kaḷēbaram|
yaḥ prayāti sa madbhāvaṁ yāti nāstyatra saṁśayaḥ||5||
yaṁ yaṁ vāpi smaranbhāvaṁ tyajatyantē kaḷēbaraṁ|
taṁ tamēvaiti kauntēya sadā tadbhāva bhāvitaḥ ||6||
tasmāt sarvēṣukālēṣu māmanusmarayudhya ca |
mayyarpita manōbuddhiḥ māmēvaiṣyasyasaṁśayaḥ ||7||
abhyāsayōgayuktēna cētasā nānyagāminā |
paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan ||8||
kaviṁ purāṇamanuśāsitāra
manōraṇīyāṁsamanusmarēdyaḥ|
sarvasyadhātāramacintyarūpaṁ
ādityavarṇaṁ tamasaḥ purastāt ||9||
prayāṇakālē manasā'calēna
bhaktya yuktō yōgabalēna caiva|
bhruvōrmadhyē prāṇamāvēśya samyak
sa taṁ paraṁ puruṣaṁ upēti divyaṁ||10||
yadakṣaraṁ vēda vidō vadanti
viśanti yadyatayō vītarāgāḥ|
yadicchantō brahmacaryaṁ caranti
tattēpadaṁ saṁgrahēṇa pravakṣyē ||11||
sarvadvārāṇi saṁyamya manō hr̥dinirudhyaca |
mūrdhnyādhāyātmanaḥ prāṇamāsthitō yōgadhāraṇām||12||
ōm ityēkākṣaraṁ brahma vyāharanmāmanusmaran |
yaḥ prayāti tyajan dēhaṁ sa yāti paramāṁ gatim||13||
ananyacētāḥ satataṁ yōmāṁ smarati nityaśaḥ|
tasyāhaṁ sulabhaḥ pārtha nityayuktasya yōginaḥ ||14||
māmupētya punarjanma duḥkhālayamaśāśvatam |
nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatim||15||
abrahmabhavanāllōkāḥ punarāvartinō'rjuna |
māmupētyatu kauntēya punarjanma na vidyatē ||16||
sahasrayugaparyantaṁ aharyadbrahmaṇō viduḥ|
rātriṁ yugasahasrāntāṁ tē'hōrātravidō janāḥ ||17||
avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgamē |
rātryāgamē pralīyantē tatraivāvyakta saṁjñakē ||18||
bhūtagrāmaḥ sa ēvāyaṁ bhūtvā bhūtvā pralīyatē|
rātryāgamē'vaśaḥ pārtha prabhavatyaharāgamē ||19||
parastasmāttu bhāvō'nyō avyaktō'vyaktāt sanātanaḥ |
yassa sarvēṣu bhūtēṣu naśyatsu na vinaśyati ||20||
avyaktō'kṣara ityuktaḥ tamāhuḥ paramāṁ gatim|
yaṁ prāpya nanivartantē taddhāma paramaṁ mama || 21||
puruṣaḥ sa pārtha bhaktyā labhyastvananyayā |
yasyāntaḥsthāni bhūtāni yēna sarvamidaṁ tatam||22||
yatrakālē tvanāvr̥ttiṁ āvr̥ttiṁ caiva yōginaḥ |
prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha ||23||
agnijyōtirahaśśukla ṣṣaṇmāsā uttarāyaṇam |
tatra prayātā gacchanti brahma brahmavidō janāḥ ||24||
dhūmōrātriḥ tadā kr̥ṣṇa ṣṣaṇmāsā dakṣiṇāyaṇam|
tatra cāndramasaṁ jyōtiryōgī prāpya nivartatē ||25||
śuklakr̥ṣṇē gatī hyētē jagataḥ śāśvatē matē |
ēkayāyatyanāvr̥tim anyayā'vartatē punaḥ ||26||
naitē sr̥tī pārtha jānanyōgī muhyati kaścana |
tasmātsarvēṣu kālēṣu yōgayuktōbhavārjuna ||27||
vēdēṣuyajñēṣu tapassu caiva
dānēṣu yatpuṇyaphalaṁ pradiṣṭhaṁ|
atyēti tatsarvamidaṁ viditvā
yōgī paraṁ sthānamupaiti cādyam||28||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē akṣaraparabrahmayōgōnāma
aṣṭamō'dhyāyaḥ
ōṁ tat sat