Bhagavadgita !
Chapter 9
Rajavidya Rajaguhya Yoga - Slokas!
Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English
ओम्
श्री भगवद्गीत
नवमोऽध्यायः
राजविद्या राजगुह्ययोगमु.
श्री भगवानुवाच:
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे।
ज्ञानं विज्ञानसहितं यत् ज्ञात्वा मोक्ष्यसेऽशुभात्॥1||
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्॥2||
अश्रद्धधानाः पुरुषा धर्मस्यास्य परन्तप।
अप्राप्य मां निवर्तन्ते मृत्यु संसारवर्त्मनि॥3||
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना।
मत्थ्सानि सर्वभूतानि न चाहं तेष्ववस्थितः॥4||
न च मत्थ्सानि भूतानि पश्यमे योगमैश्वरम्।
भूतभृन्नच भूतस्थो ममात्मा भूतभावनः॥5||
यथाऽऽकाशस्थितो नित्यं वायुस्सर्वत्रगो महान्।
तथा सर्वाणि भूतानि मत्थ्सानीत्युपधारय ॥6||
सर्व भूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम्।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्॥7||
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः।
भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात्॥8||
न च मां तानि कर्माणि निबध्नन्ति धनंजय।
उदासीनवदासीनं असक्तं तेषु कर्मसु॥9||
मयाऽध्यक्षेण प्रकृतिः सूयते स चराचरम्।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते॥10||
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्।
परं भावमजानन्तो मम भूतमहेश्वरम्॥11||
मोघशा मोघकर्माणो मोघज्ञाना विचेतसः।
राक्षसी मासुरीं चैव प्रकृतिं मोहिनीं श्रिताः॥12||
महात्मनस्तु मां पार्थ दैवीं प्रकृतिमाश्रितः।
भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्॥13||
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते॥14||
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते।
एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम्॥15||
अहं क्रतुः अहं यज्ञः स्वधाहमहमौषधम्।
मन्त्रोऽहमहमेवाज्यं अहमग्निरहं हुतम्॥16||
पिताऽहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोंकार ऋक्सामयजुरेवच ॥17||
गतिर्भर्ता प्रभुस्साक्षी निवासश्शरणं सुहृत्।
प्रभवः प्रळयः स्थानं निधानं बीजमव्ययम्॥18||
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन॥19||
त्रैविद्या मां सोमपाः पूतपापा
यज्ञैर्विष्टा स्वर्गतिं प्रार्थयन्ते।
ते पुण्यमासाद्य सुरेन्द्रलोक
मश्नन्ति दिव्यान्दिवि देवभोगान्॥20||
ते तं भुक्त्वा स्वर्गलोकं विशालं
क्षीणे पुण्ये मर्त्यलोकं विशन्ति।
एवं त्रयीधर्मं अनुप्रपन्ना
गतागतं कामकामा लभन्ते॥21||
अनयाश्चिन्तयन्तो मां ए जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥22||
येऽप्यन्न्यदेवता भक्ता यजन्ते श्रद्धयान्वितः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्॥23||
अहं हि सर्व यज्ञानां भोक्ता च प्रभुरेवच ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते॥24||
यान्ति देवव्रता देवान् पित्रून् यान्ति पितृव्रताः।
भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्॥25||
पत्रं पुष्पं फलं तोयं योमे भक्त्या प्रयच्छति।
तदहं भक्त्युपहृतं अश्नामि प्रयतात्मनः॥26||
यत्करोसि यदश्नासि यज्जुहोषि ददासि यत्।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्॥27||
शुभाशुभफलै रेवं मोक्ष्यसे कर्मबंधनैः।
सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि॥28||
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्॥29||
अपिचेत्सु दुराचारो भजते मामनन्यभाक्।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः॥30||
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति।
कौन्तेय प्रतिजानीह नमे भक्तः प्रणश्यति॥31||
मां हि पार्थ व्यपास्रित्य येऽपि स्युः पापयोनयः।
स्त्रियो वैश्यास्तथा शूद्राः तेऽपि यान्ति परांगतिम्॥32||
किं पुनर्ब्रह्मणाः पुण्या भक्ता राजर्षयस्तदा।
अनित्यं असुखं लोकमिमं प्राप्य भजस्वमाम्॥33||
मन्मनाभव मद्भक्तो मद्याजीमां नमस्कुरु।
मामेवैष्यसि युक्त्वैवं आत्मानं मत्परायणः॥34||
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे राजविद्या राजगुह्ययोगोनाम
नवमोऽध्यायः
ओं तत् सत्