||Sundarakanda Slokas ||

Sri Rama Raksha Stotra

|| Om tat sat ||

Stotra text in Devanagari, Kannada, Gujarati, English , Telugu

śrī rāma rakṣā stōtram
ōṁ asya śrī rāmarakṣā stōtramantrasya
budhakauśika r̥ṣiḥ
śrī sītārāma candrōdēvatā
anuṣṭup chandaḥ
sītā śaktiḥ
śrīmad hanumān kīlakam
śrīrāmacandra prītyarthē rāmarakṣā stōtrajapē viniyōgaḥ ||
dhyānam
dhyāyēdājānubāhuṁ dhr̥taśara dhanuṣaṁ baddha padmāsanasthaṁ
pītaṁ vāsōvasānaṁ navakamala daḷasparthi nētraṁ prasannam |
vāmāṅkārūḍha sītāmukha kamalamilallōcanaṁ nīradābhaṁ
nānālaṅkāra dīptaṁ dadhatamuru jaṭāmaṇḍalaṁ rāmacandram ||
stōtram
caritaṁ raghunāthasya śatakōṭi pravistaram |
ēkaikamakṣaraṁ puṁsāṁ mahāpātaka nāśanam || 1 ||
dhyātvā nīlōtpala śyāmaṁ rāmaṁ rājīvalōcanam |
jānakī lakṣmaṇōpētaṁ jaṭāmukuṭa maṇḍitam || 2 ||
sāsitūṇa dhanurbāṇa pāṇiṁ naktaṁ carāntakam |
svalīlayā jagattrātu māvirbhūtamajaṁ vibhum || 3 ||
rāmarakṣāṁ paṭhētprājñaḥ pāpaghnīṁ sarvakāmadām |
śirō mē rāghavaḥ pātu phālaṁ daśarathātmajaḥ || 4 ||
kausalyēyō dr̥śaupātu viśvāmitrapriyaḥ śr̥tī |
ghrāṇaṁ pātu makhatrātā mukhaṁ saumitrivatsalaḥ || 5 ||
jihvāṁ vidyānidhiḥ pātu kaṇṭhaṁ bharatavanditaḥ |
skandhau divyāyudhaḥ pātu bhujau bhagnēśakārmukaḥ || 6 ||
karau sītāpatiḥ pātu hr̥dayaṁ jāmadagnyajit |
madhyaṁ pātu kharadhvaṁsī nābhiṁ jāmbavadāśrayaḥ || 7 ||
sugrīvēśaḥ kaṭiṁ pātu sakthinī hanumat-prabhuḥ |
ūrū raghūttamaḥ pātu rakṣaḥkula vināśakr̥t || 8 ||
jānunī sētukr̥t-pātu jaṅghē daśamukhāntakaḥ |
pādau vibhīṣaṇaśrīdaḥ pātu rāmō'khilaṁ vapuḥ || 9 ||
ētāṁ rāmabalōpētāṁ rakṣāṁ yaḥ sukr̥tī paṭhēt |
sa cirāyuḥ sukhī putrī vijayī vinayī bhavēt || 10 ||
pātāḷa-bhūtala-vyōma-cāriṇa-ścadma-cāriṇaḥ |
na draṣṭumapi śaktāstē rakṣitaṁ rāmanāmabhiḥ || 11 ||
rāmēti rāmabhadrēti rāmacandrēti vā smaran |
narō na lipyatē pāpairbhuktiṁ muktiṁ ca vindati || 12 ||
jagajjaitraika mantrēṇa rāmanāmnābhi rakṣitam |
yaḥ kaṇṭhē dhārayēttasya karasthāḥ sarvasiddhayaḥ || 13 ||
vajrapañjara nāmēdaṁ yō rāmakavacaṁ smarēt |
avyāhatājñaḥ sarvatra labhatē jayamaṅgaḷam || 14 ||
ādiṣṭavān-yathā svapnē rāmarakṣāmimāṁ haraḥ |
tathā likhitavān-prātaḥ prabuddhau budhakauśikaḥ || 15 ||
ārāmaḥ kalpavr̥kṣāṇāṁ virāmaḥ sakalāpadām |
abhirāma-strilōkānāṁ rāmaḥ śrīmān sa naḥ prabhuḥ || 16 ||
taruṇau rūpasampannau sukumārau mahābalau |
puṇḍarīka viśālākṣau cīrakr̥ṣṇājināmbarau || 17 ||
phalamūlāśinau dāntau tāpasau brahmacāriṇau |
putrau daśarathasyaitau bhrātarau rāmalakṣmaṇau || 18 ||
śaraṇyau sarvasattvānāṁ śrēṣṭhau sarvadhanuṣmatām |
rakṣaḥkula nihantārau trāyētāṁ nō raghūttamau || 19 ||
ātta sajya dhanuṣā viṣuspr̥śā vakṣayāśuga niṣaṅga saṅginau |
rakṣaṇāya mama rāmalakṣaṇāvagrataḥ pathi sadaiva gacchatām || 20 ||
sannaddhaḥ kavacī khaḍgī cāpabāṇadharō yuvā |
gacchan manōrathānnaśca (manōrathō'smākaṁ) rāmaḥ pātu sa lakṣmaṇaḥ || 21 ||
rāmō dāśarathi śśūrō lakṣmaṇānucarō balī |
kākutsaḥ puruṣaḥ pūrṇaḥ kausalyēyō raghūttamaḥ || 22 ||
vēdāntavēdyō yajñēśaḥ purāṇa puruṣōttamaḥ |
jānakīvallabhaḥ śrīmānapramēya parākramaḥ || 23 ||
ityētāni japēnnityaṁ madbhaktaḥ śraddhayānvitaḥ |
aśvamēdhādhikaṁ puṇyaṁ samprāpnōti na saṁśayaḥ || 24 ||
rāmaṁ dūrvādaḷa śyāmaṁ padmākṣaṁ pītavāsasam |
stuvanti nābhi-rdivyai-rnatē saṁsāriṇō narāḥ || 25 ||
rāmaṁ lakṣmaṇa pūrvajaṁ raghuvaraṁ sītāpatiṁ sundaram
kākutsthaṁ karuṇārṇavaṁ guṇanidhiṁ viprapriyaṁ dhārmikam |
rājēndraṁ satyasandhaṁ daśarathatanayaṁ śyāmalaṁ śāntamūrtim
vandē lōkābhirāmaṁ raghukula tilakaṁ rāghavaṁ rāvaṇārim || 26 ||
rāmāya rāmabhadrāya rāmacandrāya vēdhasē |
raghunāthāya nāthāya sītāyāḥ patayē namaḥ || 27 ||
śrīrāma rāma raghunandana rāma rāma
śrīrāma rāma bharatāgraja rāma rāma |
śrīrāma rāma raṇakarkaśa rāma rāma
śrīrāma rāma śaraṇaṁ bhava rāma rāma || 28 ||
śrīrāma candra caraṇau manasā smarāmi
śrīrāma candra caraṇau vacasā gr̥hṇāmi |
śrīrāma candra caraṇau śirasā namāmi
śrīrāma candra caraṇau śaraṇaṁ prapadyē || 29 ||
mātā rāmō mat-pitā rāmacandraḥ
svāmī rāmō mat-sakhā rāmacandraḥ |
sarvasvaṁ mē rāmacandrō dayāḷuḥ
nānyaṁ jānē naiva na jānē || 30 ||
dakṣiṇē lakṣmaṇō yasya vāmē ca (tu) janakātmajā |
puratō mārutiryasya taṁ vandē raghunandanam || 31 ||
lōkābhirāmaṁ raṇaraṅgadhīraṁ
rājīvanētraṁ raghuvaṁśanātham |
kāruṇyarūpaṁ karuṇākaraṁ taṁ
śrīrāmacandraṁ śaraṇyaṁ prapadyē || 32 ||
manōjavaṁ māruta tulya vēgaṁ
jitēndriyaṁ buddhimatāṁ variṣṭam |
vātātmajaṁ vānarayūtha mukhyaṁ
śrīrāmadūtaṁ śaraṇaṁ prapadyē || 33 ||
kūjantaṁ rāmarāmēti madhuraṁ madhurākṣaram |
āruhyakavitā śākhāṁ vandē vālmīki kōkilam || 34 ||
āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyōbhūyō namāmyaham || 35 ||
bharjanaṁ bhavabījānāmarjanaṁ sukhasampadām |
tarjanaṁ yamadūtānāṁ rāma rāmēti garjanam || 36 ||
rāmō rājamaṇiḥ sadā vijayatē rāmaṁ ramēśaṁ bhajē
rāmēṇābhihatā niśācaracamū rāmāya tasmai namaḥ |
rāmānnāsti parāyaṇaṁ parataraṁ rāmasya dāsōsmyahaṁ
rāmē cittalayaḥ sadā bhavatu mē bhō rāma māmuddhara || 37 ||
śrīrāma rāma rāmēti ramē rāmē manōramē |
sahasranāma tattulyaṁ rāma nāma varānanē || 38 ||
iti śrībudhakauśikamuni viracitaṁ śrīrāma rakṣāstōtraṁ sampūrṇam |
śrīrāma jayarāma jayajayarāma |

|| Om tat sat ||