||Chandra Sekhara Ashtakam Slokas ||

॥ चंद्रशेखराष्टकम् ॥

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

॥ चंद्रशेखराष्टकम् ॥

चंद्र शेखर चंद्र शेखर
चंद्र शेखर पाहिमां ।
चंद्र शेखर चंद्र शेखर
चंद्र शेखर रक्षमां ॥

रक्तसानुशरासनं रजताग्रि शृंगनिकेतनं
शिंजिनीकृतपन्नगेश्वर मच्च्युतानलसायकं ।
क्षिप्रदग्धपुरत्रयं त्रिदशालयै रभिवंदितं
चंद्रशेखर माश्रये मम किं करिष्यति वै यमः॥चंद्रशेखर!!

पंचपादपपुष्प गंधपदांबुजद्वाय शोभितं
फाललोचनजातपावक दग्दमन्मथ विग्रहं ।
भस्मदिग्दकलेबरं भावनाशनं भव मव्ययं
चंद्रशेखर माश्रये मम किं करिष्यति वै यमः॥चंद्रशेखर!!

मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं
पंकजासनपदमलोचन पूजातांघ्रिसरोरुहम् !
देवसिंधुतरंगशीकरसिक्त शुभ्रजटाधरं
चंद्रशेखर माश्रये मम किं करिष्यति वै यमः॥ !!चंद्रशेखर!!

यक्षराजसखं भगक्षहरं भुजंग विभूषणं !
शूलराजसुतापरिष्कृत चारुवामकळेबरम् ।
क्ष्वेलनीलगळं परश्वथधारिणं मृगदारिणम्
चंद्रशेखर माश्रये मम किं करिष्यति वै यमः॥चंद्रशेखर!!

कुंडलीकृतकुंडलीश्वर कुंडलं वृष वाहनं !
नारदादिमुनीश्वरस्तुत वैभवं भुनवनेश्वरम् !
अंधकांतक माश्रितामरपादपं शामनांतकं !
चंद्रशेखर माश्रये मम किं करिष्यति वै यमः॥चंद्रशेखर!!

भेषणं भवरोगिणा मखिलापद मपहारिणं !
दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम् !
भुक्तिमुक्तिफलप्रदं सकलाघसंघनि बर्हणं !
चंद्रशेखर माश्रये मम किं करिष्यति वै यमः॥चंद्रशेखर!!

भक्तवत्सल मर्चितं निधि मक्षयं हरिदंबरं !
सर्वभूतिपतिं परात्पर मप्रमेय मनुत्तमं !
सोमवारिन भोहुताशन सोमपानिलखाकृतिं !
चंद्रशेखर माश्रये मम किं करिष्यति वै यमः॥चंद्रशेखर!!

विश्वसृष्टिविदायिनं पुनरेव पालनतत्परं
संहरंतमपि प्रपंच मषेशलोक निवासिनम् !
क्रीडयंत महर्निशं गणनाथयूथ समन्वितं!
चंद्रशेखर माश्रये मम किं करिष्यति वै यमः॥चंद्रशेखर!!

मृत्यभीतमृकंडु सूनुकृतं स्तपं शिवचंचधौ !
यत्र कुत्र च य:पठेन्न हि तस्य मृत्युभयं भवेत् !
पूर्ण मायु रारोगता मखिलार्थसंपद मादरं !
चंद्रशेखर एव तस्य ददाति मुक्ति मयत्नत:॥

चंद्र शेखर चंद्र शेखर
चंद्र शेखर पाहिमां ।
चंद्र शेखर चंद्र शेखर
चंद्र शेखर रक्षमां ॥

|| इति चंद्रशेखराष्टकम् समाप्तम् ॥

|| Om tat sat ||