|| Slokas ||
|| gaṅgā stōtraṁ||
|| Om tat sat ||
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
|| gaṅgā stōtraṁ||
dēvi! surēśvari! bhagavati! gaṅgē
tribhuvanatāriṇi taraḷataraṅgē |
śaṅkaramauḷivihāriṇi vimalē
mama matirāstāṁ tava padakamalē || 1 ||
bhāgīrathisukhadāyini mātaḥ
tava jalamahimā nigamē khyātaḥ |
nāhaṁ jānē tava mahimānaṁ
pāhi kr̥pāmayi māmajñānam || 2 ||
haripadapādyataraṅgiṇi gaṅgē
himavidhumuktādhavaḷataraṅgē |
dūrīkuru mama duṣkr̥tibhāraṁ
kuru kr̥payā bhavasāgarapāram || 3 ||
tava jalamamalaṁ yēna nipītaṁ
paramapadaṁ khalu tēna gr̥hītam |
mātargaṅgē tvayi yō bhaktaḥ
kila taṁ draṣṭuṁ na yamaḥ śaktaḥ || 4 ||
patitōddhāriṇi jāhnavi gaṅgē
khaṇḍita girivaramaṇḍita bhaṅgē |
bhīṣmajanani hē munivarakanyē
patitanivāriṇi tribhuvana dhanyē || 5 ||
kalpalatāmiva phaladāṁ lōkē
praṇamati yastvāṁ na patati śōkē |
pārāvāravihāriṇi gaṅgē
vimukhayuvati kr̥ta taralāpāṅgē || 6 ||
tava cēnmātaḥ srōtaḥ snātaḥ
punarapi jaṭharē sōpi na jātaḥ |
narakanivāriṇi jāhnavi gaṅgē
kaluṣavināśini mahimōttuṅgē || 7 ||
punarasadaṅgē puṇyataraṅgē
jaya jaya jāhnavi karuṇāpāṅgē |
indramukuṭamaṇirājitacaraṇē
sukhadē śubhadē bhr̥tyaśaraṇyē || 8 ||
rōgaṁ śōkaṁ tāpaṁ pāpaṁ
hara mē bhagavati kumatikalāpam |
tribhuvanasārē vasudhāhārē
tvamasi gatirmama khalu saṁsārē || 9 ||
alakānandē paramānandē
kuru karuṇāmayi kātaravandyē |
tava taṭanikaṭē yasya nivāsaḥ
khalu vaikuṇṭhē tasya nivāsaḥ || 10 ||
varamiha nīrē kamaṭhō mīnaḥ
kiṁ vā tīrē śaraṭaḥ kṣīṇaḥ |
athavāśvapacō malinō dīnaḥ
tava na hi dūrē nr̥patikulīnaḥ || 11 ||
bhō bhuvanēśvari puṇyē dhanyē
dēvi dravamayi munivarakanyē |
gaṅgāstavamimamamalaṁ nityaṁ
paṭhati narō yaḥ sa jayati satyam || 12 ||
yēṣāṁ hr̥dayē gaṅgā bhaktiḥ
tēṣāṁ bhavati sadā sukhamuktiḥ |
madhurākantā pañjhaṭikābhiḥ
paramānandakalitalalitābhiḥ || 13 ||
gaṅgāstōtramidaṁ bhavasāraṁ
vāñchitaphaladaṁ vimalaṁ sāram |
śaṅkarasēvaka śaṅkara racitaṁ
paṭhati sukhīḥ tava iti ca samāptaḥ || 14 ||
|| Om tat sat ||