|| Sivastuti ||

॥शिवाष्टकम्॥

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

॥शिवाष्टकम्॥

प्रभुं प्राणनाथं विभुं विश्वनाथं
जगन्नाथ नाथं सदानन्द भाजां |
भवद्भव्य भूतेश्वरं भूतनाथं,
शिवं शङ्करं शम्भु मीशानमीडे || 1 ||

गळे रुण्डमालं तनौ सर्पजालं
महाकाल कालं गणेशादि पालं |
जटाजूट गङ्गोत्तरङ्गैः विशालं,
शिवं शङ्करं शम्भु मीशानमीडे || 2||

मुदामाकरं मण्डनं मण्डयन्तं
महा मण्डलं भस्म भूषाधरं तम् |
अनादिं ह्यपारं महा मोहमारं,
शिवं शङ्करं शम्भु मीशानमीडे || 3 ||

वटाधो निवासं महाट्टाट्टहासं
महापाप नाशं सदा सुप्रकाशम् |
गिरीशं गणेशं सुरेशं महेशं,
शिवं शङ्करं शम्भु मीशानमीडे || 4 ||

गिरीन्द्रात्मजा सङ्गृहीतार्धदेहं
गिरौ संस्थितं सर्वदापन्न गेहम् |
परब्रह्म ब्रह्मादिभिर्-वन्द्यमानं,
शिवं शङ्करं शम्भु मीशानमीडे || 5 ||

कपालं त्रिशूलं कराभ्यां दधानं
पदाम्भोज नम्राय कामं ददानम् |
बलीवर्धमानं सुराणां प्रधानं,
शिवं शङ्करं शम्भु मीशानमीडे || 6 ||

शरच्चन्द्र गात्रं गणानन्दपात्रं
त्रिनेत्रं पवित्रं धनेशस्य मित्रम् |
अपर्णा कळत्रं सदा सच्चरित्रं,
शिवं शङ्करं शम्भु मीशानमीडे || 7 ||

हरं सर्पहारं चिता भूविहारं
भवं वेदसारं सदा निर्विकारं|
श्मशाने वसन्तं मनोजं दहन्तं,
शिवं शङ्करं शम्भु मीशानमीडे || 8 ||

स्वयं यः प्रभाते नरश्शूल पाणे
पठेत् स्तोत्ररत्नं त्विहप्राप्यरत्नं |
सुपुत्रं सुधान्यं सुमित्रं कळत्रं
विचित्रैस्समाराध्य मोक्षं प्रयाति ||

||इति शिवाष्टकम् समाप्तम्॥


|| Om tat sat ||