||Sundarakanda ||

|| Sarga 23||( Slokas in English Script)

Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English

||om tat sat||

sundarakāṁḍa.
atha saptaviṁśassargaḥ

ityuktāḥ sītayā ghōrā rākṣasyaḥ krōdhamūrchitāḥ|
kāścit jagmuḥ tadākhyātuṁ rāvaṇasya tarasvinaḥ||1||

sa|| ghōrā rākṣasyaḥ krōdhamūrchitāḥ ityuktāḥ sītāyāḥ tat ākhyātuṁ kāścit tarasvinaḥ rāvaṇasya jagmuḥ||

The terrible Rakshasa women overwhelmed with anger on hearing the words of Sita ran to inform Ravana.

tatassītā mupāgamya rākṣasyō ghōradarśanāḥ|
punaḥ paruṣamēkārthaṁ anarthārtham athābruvan||2||
adyēdānīṁ tavānāryē sītē pāpaviniścayē|
rākṣasyō bhakṣayiṣyaṁti māṁsa mētat yathāsukham||3||

sa|| tataḥ sītāṁ upāgamya rākṣasyaḥ ghōradarśanāḥ punaḥ paruṣaṁ ēkārthaṁ anardhārthaṁ atha abruvan|| anāryē pāpaniścayē sītē adya idānīṁ tava ētat māṁsaṁ rākṣasyaḥ yathāsukhaṁ bhakṣayiṣyaṁti ||

Then approaching Sita, the hideous looking Rakshasis again spoke using harsh words with one meaning leading to sinful consequences. 'Oh Vile one! Determined in evil ways ! Oh Sita ! Today these Rakshasis will eat your flesh to their hearts content'

sītāṁ tābhi ranāryābhiḥ dr̥ṣṭvā saṁtarjitāṁ tadā|
rākṣasī trijaṭā vr̥ddhā śayānā vākyamabravīt ||4||
ātmānaṁ khādatā nāryā na sītāṁ bhakṣayiṣyatha|
janakasya sutā miṣṭāṁ snuṣāṁ daśarathasya ca||5||
svapnō hr̥dya mayā dr̥ṣṭō dāruṇō rōmaharṣaṇaḥ|
rākṣasānāṁ abhāvāya bharturasyā jayāya ca||6||

sa|| tadā anāryābhiḥ tābhiḥ saṁtarjitāṁ sītāṁ dr̥ṣṭvā vr̥ddhā trijaṭā rākṣasī vākyaṁ abravīt|| ātmānaṁ khādatā |janakasya sutāṁ daśarathasya iṣṭāṁ snuṣāṁ sītāṁ na bhakṣayiṣyatha|| adya mayā svapnaḥ dr̥ṣṭaḥ | dāruṇaḥ rōmaharṣaṇaḥ | rākṣasānāṁ abhāvāya asyāḥ bhartr̥ḥ jayāya ca||

Then seeing those evil ones threatening Sita , old Rakshasi by name Trijata said the following words. 'Eat yourselves, Do not eat the daughter of Janaka and the favored daughter in law of Dasaratha. Today I have seen a terrible dream. It is terrible and hair raising. It portends the destruction of Rakshasas and victory for her husband'.

ēvamuktā trijaṭāyā rākṣasyaḥ krōdhamūrchitāḥ|
sarvā ēvābruvan bhītāḥ trijaṭāṁ tāṁ idaṁ vacaḥ||7||
kathayasva tvayā dr̥ṣṭaḥ svapnō:'yaṁ kīdr̥śō niśi|
tāsāṁ śrutvātu vacanaṁ rākṣasīnāṁ mukhāccyutam||8||
uvāca vacanaṁ kālē trijaṭā svapna saṁsthitam|

sa|| ēvaṁ uktā trijaṭayā sarvā rākṣasyaḥ krōdhamūrchitāḥ bhītāḥ tāṁ trijaṭāṁ idaṁ vacaḥ abruvan ||niśi tvayā dr̥ṣṭaḥ ayaṁ svapnaḥ kī dr̥śaḥ kathayasva | rākṣasīnāṁ mukhācyutaṁ tāsāṁ vacanaṁ śrutvā tu trijaṭā kālē svapna saṁsthitaṁ vacanaṁ uvāca||

Hearing those words of Trijata , all the Rakshasis over whelmed with anger and scared, said these words to Trijata. ' What is the dream you saw in the night , please tell'. Hearing those words from the mouth of Rakshasis, Trijata told them everything about the dream.

gajadaṁtamayīṁ divyāṁ śibikāmaṁtarikṣagām||9||
yuktāṁ haṁsa sahasrēṇa svayamāsthāya rāghavaḥ|
śuklamālyāṁbaradharō lakṣmaṇēna sahāgataḥ||10||
svapnē cādya mayā dr̥ṣṭā sītā śuklāṁbarāvr̥tā|
sāgarēṇa parikṣiptaṁ śvētaṁ parvata māsthitā||11||

sa||rāghavaḥ śuklamālyāṁbaradharaḥ lakṣmaṇēna saha gajadaṁtamayīṁ aṁtarikṣagāṁ haṁsasahasrēṇa yuktāṁ śibikāṁ svayaṁ āsthāya āgataḥ ||adya svapnē śuklāṁbarāvr̥tā sāgarēṇa parikṣiptaṁ śvētaṁ parvataṁ āsthitā sītā ca mayā dr̥ṣṭā||

'Raghava arrived along with Lakshmana wearing a garland of white flowers and clothes, himself climbed the Palanquin made of ivory, drawn by thousands of swans moving through the sky. Today in my dream I saw Sita wearing white clothes siting on a white mountain surrounded by the ocean'.

rāmēṇa saṁgatā sītā bhāskarēṇa prabhā yathā|
rāghavaśca mayā dr̥ṣṭa ścaturdaṁtaṁ mahāgajam||12||
ārūḍhaḥ śailasaṁkāśaṁ cacāra saha lakṣmaṇaḥ|
tatastau naraśārdūlau dīpyamānau svatējasā||13|
śuklamālyāṁbaradharau jānakīṁ paryupasthitau|

sa|| sītā rāmēṇa bhāskarēṇa prabhā yathā saṁgatā | rāmaśca caturdaṣṭaṁ śailasaṁkāśam mahāgajaṁ saha lakṣmaṇaḥ ārūḍhaḥ mayā dr̥ṣṭā|| tataḥ tau śuklamālyāṁbaradharau svatējasā dīpyamānau naraśārdūlau jānakīṁ paryupasthitau||

' Sita is united with Rama like the luster and Sun. I saw Rama mounted on a huge elephant with four tusks along with Lakshmana. Then the two tigers among men, wearing garlands made of white flowers and clothes, shining with their own effulgence came near Janaki.

tatastasya syāgrē hyākāśa sthasya daṁtinaḥ||14||
bhartrā parigr̥hītasya jānakī skaṁdhamāśritā|
bharturaṁkāt samutpatya tataḥ kamalalōcanā||15||
caṁdrasūryau mayā dr̥ṣṭā pāṇibhyāṁ parimārjatī|
tatastābhyāṁ kumārābhyā māsthitaḥ sa gajōttamaḥ||16||
sītayā ca viśālākṣyā laṁkāyā uparisthitaḥ|

sa|| tataḥ jānakī tasya nagasya agrē bhartrā parigr̥hītasya ākāśasthasya daṁtinaḥ skaṁdham āśritā||tataḥ kamalalōcanā bhartuḥ aṁkāt samutpatya pāṇinā caṁdrasūrau parimārjatī mayā dr̥ṣṭā||tataḥ tābhyāṁ kumārābhyāṁ viśālākṣāyāḥ sītāya ca āsthitaḥ saḥ gajōttamaḥ laṁkāyā upari sthitaḥ||

Then Janaki from the top of that mountain supported by her husband mounted the elephant and took a seat on the elephant standing in the sky. Then I saw the lotus eyed woman Sita springing up from husbands lap was touching the Sun and Moon as if she was caressing. Then the elephant mounted by the two princes and the wide eyed Sita stood over Lanka.

pāṇḍurarṣabha yuktēna rathē nāṣṭayujā svayam|| 17||
ihōpayātaḥ kākut sthaḥ sītayā saha bhāryayā|
lakṣmaṇēna sahabhrātrā sītayā saha vīryavān ||18||
āruhya puṣpakaṁ divyaṁ vimānaṁ sūryasannibham|
uttarāṁ diśamālōkya jagāma puruṣōttamaḥ||19||

sa|| kākutsthaḥ bhāryayā sītāyā saha aṣṭāyujā pāṇḍurarṣabha yuktēna rathēna svayaṁ iha upayātaḥ || vīryavān sītāyā saha bhrātrā lakṣmaṇēna saha divyaṁ sūryasannibhaṁ puṣpakaṁ vimānaṁ āruhya uttarāṁ diśāṁ ālōkyapuruṣottamaḥ jagāma||

The Kakutstha, with wife Sita, came on a chariot pulled by eight white bulls . Rama, the heroic one, the best among men, along with Sita and brother Lakshmana mounted on the celestial Pushpaka Vimana resembling the Sun, went in northerly direction.

ēvaṁ svapnē mayā dr̥ṣṭō rāmō viṣṇuparākramaḥ|
lakṣmaṇēna sahabhrātrā sītāya saha bhāryayā||20||
na hi rāmō mahātējā śśakyō jētuṁ surāsuraiḥ|
rākṣasairvāpi cānyairvā svargaṁ pāpajanairiva||21||

sa|| ēvaṁ rāmaḥ viṣṇuparākramaḥ bhāryayā sītāyā saha lakṣmaṇēna bhrātrā saha svapnē mayā dr̥ṣṭaḥ|| rāmaḥ mahātējaḥ rākṣasaiḥ vā anyaiḥ vā surāsuraiḥ vā jētuṁ na śakyaḥ| svrgaṁ pāpa janaiḥ iva||

Thus I saw Rama , as powerful as Vishnu, along with wife Sita and brother Lakshmana in my dream. Rama is very brilliant. It is not possible for Rakshasa or Devas and demons or anybody else to attain victory over Rama , just like sinners cannot attain heaven.

rāvaṇaśca mayādr̥ṣṭaḥ kṣitau tailasamutkṣitaḥ |
raktavāsāḥ pibanmattaḥ karavīrakr̥ta srajaḥ||22||
vimānāt puṣpakādadya rāvaṇaḥ patitō bhuvi|
kr̥ṣyamāṇa striyā dr̥ṣṭō muṁḍaḥ kr̥ṣṇāṁbaraḥ punaḥ||23||

sa|| raktavāsāḥ piban mattaḥ karavīra kr̥ta srajaḥ tailasamutkṣitaḥ kṣitau rāvaṇaḥ ca mayā dr̥ṣṭaḥ|| adya rāvaṇaḥ kr̥ṣṇāṁbaraḥ striyā kr̥ṣyamāṇaḥ muṁḍaḥ puṣpakāt vimānāt bhuvi patitaḥ punaḥ dr̥ṣṭaḥ |

I saw Ravana on the ground, wearing red clothes, drunk, intoxicated, wearing a garland of lilies and smeared with oil. Today I saw Ravana with shaven head, wearing black clothes, being dragged by a woman. I saw Ravana fallen on the ground from the Pushpaka Vimana.

rathēna kharayuktēna raktamālyānulēpanaḥ|
pibaṁ stailaṁ hasan nr̥tyan bhrāṁtacittakulēṁdriyaḥ||24||
gardhabhēna yayau śīghraṁ dakṣiṇāṁ diśamāsthitaḥ|
punarēva mayādr̥ṣṭō rāvaṇō rākṣasēśvaraḥ||25||
patitō:'vākchirā bhūmau gardhabhāt bhayamōhitaḥ|

sa||raktamālyānulēpanaḥ tailaṁ piban hasan nr̥tyan bhrāṁtacittakulēṁdriyaḥ kharayuktēna rathēna || dakṣiṇāṁ diśāṁ āsthitaḥ gardabhēna śīghraṁ yayau || rākṣasēśvaraḥ rāvanaḥ bhayamōhitaḥ gardabhāt avākcirāḥ patitaḥ mayā punarēva dr̥ṣṭaḥ||

Ravana was wearing red garlands and unguents, drinking, laughing, dancing , with a confused mind and senses, on a chariot pulled by donkeys. He went in southerly direction quickly mounted on the donkeys. I again saw the king of Rakshasa Ravana deluded by fear, falling down from the donkeys.

sahasōtthāya saṁbhrāṁtō bhayārtō madavihvalaḥ||26||
unmatta iva digvāsādurvākyaṁ pralapan bahu|
durgaṁdhaṁ dussahaṁ ghōraṁ timiraṁ narakōpamam||27||
malapaṁkaṁ praviśyāśu magnastatra sa rāvaṇaḥ|

sa||saḥ rāvaṇaḥ sahasā utthāya saṁbhrāṁtaḥ bhayārtaḥ mada vihvalaḥ digvāsaḥ unmatta iva bahu dussahaṁ durvākyaṁ pralapan durgaṁdhaṁ ghōraṁ timiraṁ narakōpamam malapaṁkaṁ praviśya āśu tatra magnaḥ||

(Saw) That Ravana quickly getting up , surprised, scared , intoxicated with wine, without clothes, saying several unbearable bad words like a mad man, entered a dark hell like pool of filth emitting bad smell and there he drowned.

kaṁṭhē badhvā daśagrīvaṁ pramadā raktavāsinī||28||
kālī kardamaliptāṁgī diśaṁ yāmyāṁ prakarṣati
ēvaṁ tatra mayādr̥ṣṭaḥ kuṁbhakarṇō niśācaraḥ||29||
rāvaṇasya sutāssarvē dr̥ṣṭā stailasamutkṣitāḥ|
varāhēṇa daśagrīva śśiṁśumārēṇa ca iṁdrajit||30||
uṣṭrēṇa kuṁbhakarṇaśca prayātō dakṣiṇāṁ diśam||

sa|| daśagrīvaṁ kaṁṭhē bhadhvā raktavāsinī kardamaliptāṁgī kālī pramadā yāmyāṁ diśaṁ prakarṣati||sa||tatra niśācaraḥ kuṁbhakarṇaḥ ēvaṁ sarvē rāvaṇasya sutāḥ taila samukṣitāḥ dr̥ṣṭāḥ|| daśagrīvaḥ varāhēṇa iṁdrajit śiṁśumārēṇa uṣṭrēṇa kuṁbhakarṇaḥ dakṣiṇāṁ diśaṁ prayātaḥ||

The ten headed who is smeared with mud, who was tied at the neck by a black woman clad in red clothes, that Ravana was being dragged in southerly direction. There I saw the night being Kumbhakarna and all other sons of Ravana smeared with oil. The ten headed Ravana on a pig, Indrajit on a crocodile, Kumbhakarna on a camel were all moving in southerly direction.

ēkastatra mayā dr̥ṣṭā śśvētacchatrō vibhīṣaṇaḥ||31||
śuklamālyāṁbaradharaḥ śuklagaṁdhānulēpanaḥ|
śaṁkhaduṁdubhinirghōṣaiḥ nr̥ttagītairalaṁkr̥taḥ||32||
āruhya śailasaṁkāśaṁ mēghastanitanissvanam|
caturdaṁtaṁ gajaṁ divyamāstē tatra vibhīṣaṇaḥ||33||
caturbhiḥ sacivaiḥ sārthaṁ vaihāyasa mupasthitaḥ|

sa|| tatra ēkaḥ śvēta chatraḥ śuklamālyāṁbaradharaḥ śuklagaṁdhānulēpanaḥ vibhīṣaṇaḥ mayā dr̥ṣṭaḥ || vibhīṣaṇaḥ śaṁkhaduṁdubhi nirghōṣaiḥ nr̥ttagītaralaṁkr̥taiḥ śailasaṁkāsaṁ mēghastanitanissvanam caturdaṁtaṁ divyaṁ gajaṁ āruhya tatra āstē | caturbhiḥ sacivaiḥ sārthaṁ vaihāyasaṁ upasthitaḥ||

There I saw Vibhishana wearing garlands of white flowers and clothes , smeared with white sandal paste under a white umbrella. Vibhishana mounted on a wonderful elephant with four tusks trumpeting like huge cloud , accompanied by sounds of conches and drums, singers and dancers was seen. He stood there in the sky along with four ministers.

samājaśca mayā dr̥ṣṭō gītavāditra nissvanaḥ||34||
pibatāṁ raktamālyānāṁ rakṣasāṁ raktavāsasām|
laṁkācēyaṁ purī ramyā savāji rathakuṁjarā||35||
sāgarē patitā dr̥ṣṭā bhagna gōpuratōraṇā|

sa|| pibatāṁ raktamālyānāṁ raktavāsasāṁ rakṣasāṁ gītavāditra nissvanaḥ samājaśca mayā dr̥ṣṭaḥ||sa|| ramyā iyaṁ laṁkāpurī ca savājirathakuṁjarā bhagnagōpura tōraṇā sāgarē patitā mayā dr̥ṣṭaḥ||

A group of Rakshasas drinking, wearing red garlands, red clothes , singing and dancing were seen. The beautiful city of Lanka, with horses elephants and chariots was seen falling into the sea with crumbling archways and towers.

laṁkā dr̥ṣṭā mayā svapnē rāvaṇē nābhirakṣitā||36||
dagdhā rāmasya dūtēna vānarēṇa tarasvinā |
pītvā tailaṁ pravr̥ttāśca prahasaṁtyō mahāsvanāḥ||37||
laṁkāyāṁ bhasmarūkṣāyāṁ praviṣṭā rākṣasa striyaḥ|
kuṁbhakarṇādayaścēmē sarvē rākṣasa puṁgavaḥ||38||
raktaṁ nivasanaṁ gr̥hya praviṣṭā gōmayahradē|

sa|| rāvaṇēna abhirakṣitā laṁkā rāmasya dūtēna taraśvinā vānarēṇa dagdhā mayā svapnē dr̥ṣṭā|||| bhasmarukṣayāṁ laṁkāyāṁ sarvā rākṣastriyaḥ tailaṁ pītvā prahasaṁtyaḥ mahāsvanāḥ pranr̥tāḥ ca||kuṁbhakarṇādayaḥ imē sarvā rākṣasapuṁgavāḥ nivasanaṁ gr̥hya gōmayahr̥dē praviṣṭāḥ||

I saw the Lanka protected Ravana burnt by a powerful Vanara who is a Rama's messenger. Saw all the Rakshasas women having drunk oil, laughing away with loud sounds and dancing too in the Lanka which was turned into ashes, Kumbhakarna and all other Rakshasas without clothes entered into a pool of cow dung.

apagacchata naśyadhvaṁ sītā māpa sa rāghavaḥ||39||
ghātayēt paramāmarṣī sarvai ssārthaṁ hi rākṣasaiḥ|
priyāṁ bahumatāṁ bhāryāṁ vanavāsa manuvratām||40||
bhartsitāṁ tarjitāṁ vāpi nānumaṁśyati rāghavaḥ|

sa|| apagacchata naśyadhvaṁ| rāghavaḥ sītāṁ āpnōti | paramāmarṣī rākṣasaiḥ sārthaṁ yuṣmān ghātayēt||rāghavaḥ priyāṁ bahumatāṁ vanavāsaṁ anuvratāṁ bhāryām bhartsitāṁ tarjitāṁ vā api na anumaṁśyati||

Oh Rakshasis ! You will be destroyed , go away from here. Raghava will get back Sita. Being very angry he will destroy all Rakshasa along with you. Raghava will not approve of any one who threatened or abused his dear highly respected Sita living in forest.

tadalaṁ krūravākyaiḥ vaḥ sāṁtvamēvābhidīyatām||41||
abhiyācāma vaidēhī mē taddhi mamarōcatē|
yasyāṁ ēvaṁ vidhaḥ svapnō duḥkhitāyāṁ pradr̥śyatē||42||
sā duḥkhaiḥ vividhai rmuktā priyaṁ prāpnōtyanuttamam|
bhartsitā mapi yācadhvaṁ rākṣasyaḥ kiṁ vivakṣayā||43||
rāghavāddhi bhayaṁ ghōraṁ rākṣasānā mupasthitam|

sa|| tat alaṁ krūravākyaiḥ | vaḥ sāṁtvamēva abhidīyatāṁ| vaidēhīṁ abhiyācāma ētaddhi mē rōcatē||yasyāṁ duḥkhitāyāṁ ēvaṁ vidhaḥ svapnaḥ pradr̥śyatē sā vividhaiḥ duḥkhaiḥ muktā anuttamaṁ priyaṁ prāpnōti || rākṣasyaḥ bhartsitāmapi yācadhvaṁ kiṁ vivakṣayā rākṣasānāṁ rāghavāt ghōraṁ bhayaṁ upasthitam||

'So enough of the cruel words. You may say in polite manner. Beg Vaidehi. I like only this. Whoever in sorrow gets this kind dream , that one will be free from various sorrows and attain excellent supreme joy. O Rakshasa having threatened her, (you may) beg her. Why say any more. Rakshasas will face terrific threat from Rama'.

praṇipātaprasannā hi maithilī janakātmajā||44||
alamēṣā paritrātuṁ rākṣasyō mahatō bhayāt |
api cāsyā viśālākṣyā na kiṁci dupalakṣayē||45||
virūpamapi cāṁgēṣu susūkṣmamapi lakṣaṇam|
chāyāvaiguṇyamātraṁ tu śaṁkē duḥkhamupasthitam||46||
aduḥkhārhā mimāṁ dēvīṁ vaihāyasa mupasthitam|

sa|| rākṣasyaḥ janakātmajā ēṣā maithilī praṇipātaprasannā mahataḥ bhayāt paritrātuṁ alam|| api ca viśālākṣayāḥ asyāḥ aṁgēṣu susūkṣmapi virūpaṁ lakṣaṇam kiṁcidapi na upalakṣyatē||chāyāvaiguṇyamātraṁ ca vaihāyasaṁ upasthitaṁ aduḥkhārhaṁ imāṁ dēvīṁ duḥkhaṁ upasthitaṁ śaṁkē||

' Oh Rakshasis ! This Maithili while pleased with your salutations is enough to protect you from the threat. There is not even a little signs of inauspiciousness seen in this wide eyed lady. Only a shade of her complexion is changed in this lady who does not deserve to suffer, though a great misfortune happened for her'.

arthasiddhiṁ tu vaidēhyāḥ paśyāmyaha mupasthitām||47||
rākṣasēṁdravināśaṁ ca vijayaṁ rāghavasya ca|
nimittabhūta mēta ttu śrōtumasyā mahatpriyam||48||
dr̥śyatē ca sphuracchakṣuḥ padma patra mivāyatam|

sa|| ahaṁ vaidēhyāṁ arthasiddhiṁ upasthitaṁ paśyāmi | rākṣasēṁdra vināśanaṁ ca | rāghavasya vijayaṁ ca|| asyāṁ mahat priyaṁ śrōtuṁ nimittabhūtaṁ spurat | ētat padmaptramiva āyatāṁ cakṣuḥ dr̥śyatē||

I am seeing the fulfilment of wishes for Vaidehi. Also the destruction of the king of Rakshasas. And the victory of Raghava. Look at her lotus petal like eye which is throbbing to portend the good news .

īṣacca hr̥ṣitō vāsyā dakṣiṇāyā hyadakṣiṇaḥ||49||
akasmādēva vaidēhyā bāhurēkaḥ prakaṁpatē|
karēṇu hasta pratima ssavya ścōru runuttamaḥ||50||
vēpamāna ssūcayati rāghavaṁ purataḥ sthitam||51||

sa||dakṣiṇāyāḥ asyāḥ vaidēhyāḥ adakṣiṇaḥ ēkaḥ bāhuḥ akasmādēva hr̥ṣitaḥ īrṣat prakaṁpatē||karēṇu hastapratimaḥ anuttamaḥ avyaḥ uruḥ vēpamānaḥ rāghavaṁ purataḥ sthitaṁ sūcayati ||

This capable lady's left shoulder has started throbbing indicating sudden happiness. The left thigh comparable to the trunk of an elephant is trembling as though Rama is standing in her presence.

pakṣī ca śākhā nilayaḥ prahr̥ṣṭaḥ
punaḥ punaścōttama sāṁtvavādī|
susvāgatāṁ vāca mudīrayānaḥ
punaḥ punaścōdayatīva hr̥ṣṭaḥ||52||

sa|| pakṣī ca śākhānilayaṁ praviṣṭaḥ punaḥ punaḥ ca uttamasāṁtvavādī susvāgataṁ vācaṁ udīrayāmānaḥ| hr̥ṣṭaḥ punaḥ punaḥcōdayatīva||

One can see the signs bird which utters sweet notes indicating happy tidings, as if it is prompting Sita to rejoice again and again.

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē saptaviṁśassargaḥ||

Thus ends the Sarga twenty seven of Sundarakanda in Ramayana the first poem composed in Sanskrit by the first poet sage Valmiki.

|| ōm tat sat||