||Sundarakanda ||
|| Sarga 49||( Slokas in English Script )
Sanskrit Sloka text in Devanagari, Gujarati, Kannada, Telugu , and English
||om tat sat||
sundarakāṁḍa.
atha ēkōnapaṁcāśassargaḥ||
tataḥ sa karmaṇā tasya vismitō bhīmavikramaḥ|
hanumānrōṣatāmrākṣō rakṣō:'dhipamavaikṣata||1||
sa|| tataḥ saḥ bhīmavikramaḥ hanumān rōṣatāmrākṣaḥ tasya karmaṇā vismitaḥ rakṣōdhipaṁ avaikṣata||
Then Hanuman who is of fierce valor, astonished by their actions, looked at the king of Rakshasas with eyes red with anger.
bhrājamānaṁ mahārhēṇa kāṁcanēna virājatā|
muktajālāvr̥tē nātha makuṭēna mahādyutim||2||
vajrasaṁyōgasaṁyuktai rmaharhamaṇivigrahaiḥ|
haimai rābharaṇaiścitrai rmanasēva prakalpitaiḥ||3||
maharhakṣaumasaṁvītaṁ raktacaṁdanarūṣitaṁ|
svanuliptaṁ vicitrābhirvividhābhiśca bhaktibhiḥ||4||
sa|| mahārhēna kāṁcanēna virājitā atha muktājālavr̥tēnamukuṭēna bhrājamānaṁ mahādyutim||vajrasaṁyōga saṁyuktaiḥ mahārhamaṇivigrahaiḥ manasā prakalpitairiva citraiḥ hēmaiḥ ābharaṇaiḥ ||mahārhakṣauma saṁvītaṁ raktacaṁdana rūṣitaṁ vicitrābhiḥ vividhābiśca bhaktibhiḥ svānuliptaṁ ||
(the Rakshasa king was ) Of innate splendor, shining with a golden crown covered with glittering strings of pearls. ( He was decked with) with golden ornaments studded with diamonds, adorned with small motifs of precious gems as though designed with imagination. ( He was) Dressed in exquisite silk with many kinds of wonderful ornamental designs , smeared with red sandal paste , smeared with unguents.
vivr̥tairdarśanīyaiśca raktākṣairbhīmadarśanaiḥ|
dīpta tīkṣṇamahādaṁṣṭraiḥ pralaṁbadaśanacchadaiḥ||5||
śirōbhirdaśabhirvīraṁ bhrājamānaṁ mahaujasaṁ|
nānāvyāḷasamākīrṇaiḥ śikharairiva maṁdaram||6||
sa|| darśanīyaiḥ raktākṣaiḥ bhīmadarśanaiḥ dīptatīkṣṇamahādaṁṣṭraiḥ pralaṁbadasanacchadaiḥ daśabhiḥ śirōbhiḥ vicitraiḥ nanāvyālasamākīrṇaiḥ śikharaiḥ maṁdaraṁ iva bhrājamānaṁ mahaujasaṁ vīraṁ (dadarśa)||
Heroic powerful and splendid, (he) appeared with blood red eyes, with fearsome looks, with shining sharp teeth with drooping lips, with ten heads, which looked like the peaks of Mandara mountain with different kinds of beasts.
nīlāṁjanacayaprakhyaṁ hārēṇōrasi rājatā|
pūrṇa caṁdrābhavaktrēna sabalākamivāṁbudam||7||
bāhubhirbaddhakēyūraiḥ caṁdanōttamarūṣitaiḥ|
bhrājamānāṁgadaiḥ pīnaiḥ paṁcaśīrṣairivōragaiḥ||8||
sa||nīlāṁjanacayaprakhyaṁ urasi rājatā hārēṇa pūrṇacaṁdrābhava vaktrēṇa balākaṁ aṁbudaṁ iva ||baddhakēyūraiḥ caṁdanōttamaruṣitaiḥ bhrājamānāṁgadaiḥ pīnaiḥ paṁcaśīrṣaiḥ uragairiva bahubhiḥ ||
Like a black mountain of collyrium with a face like that of full moon, illuminated by the necklace on the chest which looked like cranes around a cloud. Smeared with best sandal paste , wearing armlets and shining bracelets, the stout arms looked like five headed serpents.
mahati sphāṭikē citrē ratnasaṁyōgasaṁskr̥tē|
uttamāstaraṇāstīrṇē sūpaviṣṭaṁ varānanē||9||
alaṁkr̥tābhiratyarthaṁ pramadābhiḥ samaṁtataḥ|
vālavyajanahastābhi rarātsamupasēvitam||10||
sa|| ratnasaṁyōga saṁskr̥tē citrē uttamāstaraṇāstīrṇē śphāṭikē mahati varāsanē sūpaviṣṭaṁ ||atyarthaṁ alaṁkr̥tābhiḥ vyālavyajanahastābhiḥ pramadābhiḥ samaṁtataḥ ārāt samupasēvitaṁ||
( He was ) well seated on a huge magnificent throne of crystal encrusted with precious stones, which is on a beautiful carpet. Beautiful girls exceedingly well decorated ones , holding whisks in their hands in the vicinity, attended on him.
durdharēṇa prahastēna mahāpārśvēna rakṣasā|
maṁtribhirmaṁtratattvajñai rnikuṁbhēna ca maṁtriṇā||11||
sukhōpaviṣṭaṁ rakṣōbhiḥ caturbhiḥ baladarpitaiḥ|
kr̥tsnaḥ parivr̥tōlōkaḥ caturbhirivasāgaraiḥ||12||
maṁtribhirmaṁtratattvajñai ranyaiśca śubhabuddhibhiḥ|
anvāsyamānaṁ rakṣōbhiḥ surairiva surēśvaram||13||
sa|| durdharēṇa prahastēna rakṣasā mahāpārśvēna maṁtriṇā nikuṁbhēna maṁtratatvajñaiḥ maṁtribhiḥ baladarpitaiḥ caturbhiḥ rakṣōbhiḥ sukhōpaviṣṭaṁ caturbhiḥ sāgaraiḥ parivr̥taṁ kr̥tsnaṁ lōkam iva||maṁtra tatvajñaiḥ śubhabaṁdhubhiḥ maṁtribhiḥ anyaiḥ rakṣōbhiḥ suraiḥ surēśvaraṁ iva anvāsyamānaṁ ||
He was attended by Rakshasas Durdhara Prahasta Mahaparsva Nikumbha, who are the ministers and learned ones. Attended by the four arrogant Rakshasas and comfortably seated he looked like the entire world surrounded by four oceans. Attended by learned ones, intellectuals ministers and other Rakshasas, he was like Indra attended by the gods.
apaśyat rākṣapatiṁ hanumānatitējasaṁ|
viṣṭhitaṁ mēruśikharē satōyamiva tōyadam||14||
sa|| hanumān atitējasaṁ mēruśikharē viṣṭhitaṁ satōyaṁ tōyadaṁ iva rākṣasapatiṁ apaśyat ||
Hanuman saw the highly splendid, Rakshasa king who appeared like clouds laden with water on the peaks of Meru mountain.
sataisaṁpīḍyamānō:'pi rakṣōbhirbhīmavikramaiḥ|
vismayaṁ paramaṁ gatvā rakṣō:'dhipamavaikṣata||15||
bhrājamānaṁ tatō dr̥ṣṭvā hanumānrākṣasēśvaram|
manasā ciṁtayāmāsa tējasā tasya mōhitā||16||
sa|| saḥ bhīmavikramaiḥ rakṣōbhiḥ saṁpīḍyamānōpi paramaṁ vismayaṁ gatvā rakṣōdhipaṁ avaikṣata|| tataḥ hanumān bhrājamānaṁ tasya tējasā rākṣasēśvaraṁ dr̥ṣṭvā tasya tējasā mōhitaḥ manasā ciṁtayāmāsa||
Though being troubled by the fearsome Rakshasas he ( Hanuman) looked at the Rakshasa king in amazement. Then Hanuman looking at the shining king of Rakshasas , attracted by his splendor, started thinking in his mind.
ahō rūpa mahōdhairya mahōsattva mahōdyutiḥ|
ahō rākṣasarājasya sarvalakṣaṇa yuktatā||17||
yadyadharmō na balavān syādayaṁ rākṣasēśvaraḥ|
syā dayaṁ suralōkasya saśakrasyāpi rakṣitā||18||
sa||| rākṣasarājasya rūpaṁ ahō| dhairyaṁ ahō| sattvaṁ ahō| dyutiḥ ahō| sarvalakṣaṇayuktatā ahō||ayaṁ adharmaḥ balavān na syāt yadi ayaṁ rākṣasēśvaraḥ saśakrasya suralōkasyāpi rakṣitā syāt ||
' Oh What form . What courage . What power. What glow. He is endowed with all merits. If he is not unrighteous, the Rakshasa king could have been the lord of even the world of gods including Indra'.
asya krūrairnr̥śaṁsaiśca karmabhirlōkakutsitaiḥ|
sarvē bibhyati khalvasmāllōkāḥ sāmaradānavāḥ||19||
ayaṁ hyutsahatē kruddhaḥ kartumēkārṇavaṁ jagat|
sa|| krūraiḥ nr̥śaṁsaiśca lōkakutsitaiḥ asyakarmabhiḥ sāmaradānavāḥ sarvē lōkāḥ asmāt bibhyati hi| ayaṁ kr̥ddhaḥ jagat ēkārṇavam kartuṁ utsahatē hi |
With his contemptible wicked deeds, all people even the gods and demons are scared of this person. If he is angry he is capable of making the entire world into ocean.
iticiṁtāṁ bahuvidhā makarōnmatimān kapiḥ||
dr̥ṣṭvā rākṣasarājasya prabhāvamamitaujasaḥ||20||
sa|| amitaujasaḥ rākṣasarājasya prabhāvaṁ dr̥ṣṭvā matimān hariḥ iti bahuvidhāṁ ciṁtāṁ akarōt||
Thus seeing the power of the brilliant king of Rakshasas intelligent Hanuman entertained many thoughts.
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē ēkōnapaṁcāśassargaḥ ||
Thus ends Sarga forty nine of Sundarakanda in Ramayana the first poem composed in Sanskrit by the first poet sage Valmiki.
||ōm tat sat||