||Sundarakanda ||
|| Sarga 10||( Only Slokas in English Script)
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
हरिः ओम्
suṁdarakāṁḍa.
atha daśamassargaḥ
tatra divyōpamaṁmukhyaṁ sphāṭikaṁ ratnabhūṣitam|
avēkṣamāṇō hanumān dadarśa śayanāsanam||1||
dāṁtakāṁcana citrāṁgaiḥ vaiḍhūryaiśca varāsanaiḥ|
mahārhāstaraṇōpētaiḥ upapannaṁ mahādhanaiḥ||2||
tasyacaikatamē dēśē sōsgryamālāvibhūṣitam|
dadarśa pāṁḍuraṁ chatraṁ tārādhipati sannibham||3||
jātarūpa parikṣiptaṁ citrabhānu samaprabham|
aśōkamālāvitataṁ dadarśa paramāsanam||4||
vyālavyajana hastābhi rvījyamānaṁ samaṁtataḥ|
gaṁdhaiśca vividhairjuṣṭaṁ varadhūpēṇa dhūpitam||5||
paramāstaraṇā stīrṇa māvikājinasaṁvr̥tam|
dāmabhi rvaramālyānāṁ samaṁtādupaśōbhitam||6||
tasmin jīmūtasaṁkāśaṁ pradīptōttamakuṁḍalam|
lōhitākṣaṁ mahābāhuṁ mahārajatavāsasam||7||
lōhitē nānu liptāṁgaṁ caṁdanēna sugaṁdhinā|
saṁdhyārakta mivākāśē tōyadaṁ sataṭidgaṇam||8||
vr̥ta mābharaṇaiḥ divyaiḥ surūpaṁ kāmarūpiṇam|
sa vr̥kṣavanagulmāḍhyaṁ prasupta miva maṁdaram||9||
krīḍitvōparataṁ rātrau varābharaṇabhūṣitam|
priyaṁ rākṣasa kanyānāṁ rākṣasānāṁ sukhāvaham||10||
pītvāspyuparatam cāpi dadarśa sa mahākapiḥ|
bhāsvarē śayanē vīraṁ prasuptaṁ rākṣasādhipam||11||
niśśvasaṁtaṁ yathā nāgaṁ rāvaṇaṁ vānararṣabhaḥ|
āsādya paramōdvigna ssōpāsarpatsu bhītavat||12||
adhāssrōhaṇa māsādya rāvaṇaṁ vānararṣabhaḥ |
suptaṁ rākṣasaśārdūlaṁ prēkṣatē sma mahākapiḥ||13||
śuśubhē rākṣasēṁdrasya svapata śayanōttamam|
gaṁdha hastini saṁviṣṭē yathā prasravaṇaṁ mahat||14||
kāṁcanāṁgadasannaddhau dadarśa sa mahātmanaḥ |
vikṣiptau rākṣasēṁdrasya bhujā viṁdradhvajōpamau||15||
airāvata viṣāṇāgraiḥ āpīḍanakr̥tavraṇau|
vajrōllikhitapīnāṁsau viṣṇucakraparikṣitau||16||
pīnau samasujātāṁśau saṁgatau balasaṁyutā|
sulakṣaṇa nakhāṁguṣṭau svaṁguḷītala lakṣitau||17||
saṁhatau parighākārau vr̥ttau karikaraupamau|
vikṣiptau śayanē śubhrē paṁcaśīrṣāvivauragau||18||
śaśakṣatajakalpēna suśītēna sugaṁdhinā|
caṁdanēna parārthyēna svanuliptau svalaṁkr̥tau ||19||
uttamastrīvimr̥ditau gaṁdhōttamaniṣēvitau|
yakṣa kinnara gaṁdharva dēva dānava rāviṇau||20||
dadarśa sa kapiḥ tasya bāhū śayanasaṁsthitau|
maṁdarasyāṁtarē suptau mahā hī ruṣitā iva||21||
tābhyāṁ paripūrṇābhyāṁ bhujābhyāṁ rākṣasēśvaraḥ|
śuśubhēscalasaṁkāśaḥ śr̥ṁgābhyāmiva maṁdaraḥ||22||
cūtapunnāgasurabhi rvakuḷōttamasaṁyutaḥ|
mr̥ṣṭānnarasasaṁyuktaḥ pānagaṁdhapurassaraḥ||23||
tasya rākṣasa siṁhasya niścakrāma mahāmukhāt|
śayānasya viniśśvāsaḥ pūrayanniva tadgr̥ham||24||
muktāmaṇi vicitrēṇa kāṁcanēna virājitam|
mukuṭē nāpavr̥ttēna kuṁḍalōjjvalitānanam||25||
raktacaṁdana digdēna tathā hārēṇa śōbhinā |
pīnāyata viśālēna vakṣasāsbhivirājitam||26||
pāṁḍarēṇāpaviddhēna kṣaumēṇa kṣatajēkṣaṇam|
mahārhēṇa susaṁvītaṁ pītē nōttamavāsasā||27||
māṣarāsī pratīkāśaṁ niśśvasaṁtaṁ bhujaṁgavat|
gāṁgē mahati tōyāṁtē prasuptamiva kuṁjaram||28||
caturbhiḥ kāṁcanairdīptaiḥ dīptamāna caturdiśam|
prakāśīkr̥ta sarvāṁgaṁ mēghaṁ vidyudgaṇairiva||29||
pādamūlagatāścāpi dadarśa sumahātmanaḥ|
patnī ssa priyabhāryasya tasya rakṣaḥpatērgr̥hē||30||
śaśiprakāśavadanāḥ cārukuṁḍalabhūṣitāḥ|
amlānamālyābharaṇā dadarśa hariyūthapaḥ||31||
nr̥ttavāditrakuśalā rākṣasēṁdrabhujāṁkagāḥ|
varābharaṇadhāriṇyō niṣaṇṇā dadr̥śē hariḥ||32||
vajravaiḍhūryagarbhāṇi śravaṇāṁtēṣu yōṣitam|
dadarśa tāpanīyāni kuṁḍalānyaṁgadāni ca||33||
tāsāṁ caṁdrōpamairvaktraiḥ śubhērlalitakuṁḍalaiḥ|
virarāja vimānaṁ tannabhaḥ tārāgaṇairiva ||34||
madavyāyāmakhinnastā rākṣasēṁdrasya yōṣitaḥ|
tēṣu tēṣvavakāśēṣu prasuptāstanumadhyamāḥ||35||
aṁgahāraiḥ tathaivānyā kōmalairairvr̥ttaśālinī|
vinyasta śubhasarvāṁgī prasuptā varavarṇinī||36||
kācidvīṇāṁ pariṣvajya prasuptā saṁprakāśatē|
mahānadī prakīrṇēna naḷinī pōta māśritā||37||
anyākakṣagatēnaiva maḍḍukēnāsitēkṣaṇā|
prasuptā bhāminī bhāti bālaputrēna vatsalā||38||
paṭahaṁ cārusarvāṁgī pīḍyaśētē śubhastanī|
cirasya ramaṇaṁ labdhvā pariṣvajyēna bhāminī||39||
kācidvaṁśaṁ pariṣvajya suptā kamalalōcanā|
rahaḥ priyatamaṁ gr̥hya sakāmēna ca kāminī||40||
vipaṁcīṁ parigr̥hyānyā niyatā nr̥ttaśālinī|
nidrāvaśamanuprāptā sahakāṁtēna bhāminī||41||
anyākanakasaṁkāśaiḥ mr̥dupīnaiḥ manōramaiḥ|
mr̥daṁgaṁ paripīḍyāṁgaiḥ prasuptā mattalōcanā||42||
bhujapārśvāṁtarasthēna kakṣagēṇa kr̥śōdarī|
paṇavēna sahāniṁdyā suptā madakr̥taśramā||43||
ḍiṇḍimaṁ parigr̥hyānyā tathaivāsakta ḍiṇḍimā|
prasuptā taruṇaṁ vatsaṁ upaguhyēna bhāminī||44||
kācidāḍambaraṁ nārī bhujasaṁyōgapīḍitam|
kr̥tvā kamalapattrākṣī prasuptā madamōhitā||45||
kalaśī mapavidhyānyā prasuptā bhāti bhāminī|
vasaṁtē puṣpaśabalā mālēna madamōhitā||46||
pāṇibhyāṁca kucau kācit suvarṇakalaśōpamau|
upaguhyābalāsuptā nidrā balaparājitā ||47||
anyākamalapatrākṣī pūrṇēṁdusadr̥śānanā|
anyāmāliṁgya suśrōṇīṁ prasuptā madavihvalā||48||
atōdyāni vicitrāṇi pariṣvajya varastriyaḥ|
nipīḍya ca kucaiḥ suptāḥ kāminyaḥ kāmukān iva||49||
tāsām ēkāṁta vinyastē śayānāṁ śayanē śubhē|
dadarśa rūpasaṁpannāṁ aparāṁ sa kapiḥ striyam||50||
muktāmaṇi samāyuktaiḥ bhūṣaṇaiḥ suvibhūṣitām|
vibhūṣayaṁtīmiva tat svaśriyā bhavanōttamam||51||
gaurīṁ kanakavarṇābhāṁ iṣṭāṁ aṁtaḥpurēśvarīm|
kapirmaṁḍōdarīṁ tatra śayānaṁ cārurūpiṇīm||52||
satāṁ dr̥ṣṭvā mahābāhuḥ bhūṣitāṁ mārutātmajaḥ|
tarkayāmāsa sītēti rūpayauvanasaṁpadā||53||
harṣēṇa mahatāyuktō nanaṁda hariyūthapaḥ||54||
asphōṭayāmāsa cucuṁba pucchaṁ
nanaṁda cikrīḍa jagau jagāma|
staṁbhān ārōhān nipapāta bhūmau
nidarśayan svāṁ prakr̥tiṁ kapīnāṁ||55||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē daśamassargaḥ||
|| Om tat sat ||
updated on 10122018 06:00