||Sundarakanda ||
|| Sarga 11||( Only Slokas in English script)
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
sundarakāṇḍ.
atha ēkādaśassargaḥ
avadhūtāya ca tāṁ buddhiṁ babhūvāsthita tadā|
jagāma cāparāṁ ciṁtāṁ sītāṁ prati mahākapiḥ||1||
na rāmēṇa viyuktā sā svaptu marhati bhāminī|
na bhōktuṁ nāpyalaṁkartuṁ na pānamupasēvitum||2||
nānyaṁ naramupasthātuṁ surāṇāmapi cēśvarīm|
na hi rāmaḥ samaḥ kaścit vidyatē tridaśēṣvapi||3||
anyēyamiti niścitya pānabhūmau cacāra saḥ|
krīḍitē nāparāḥ klāntā gītēna ca tathā'parāḥ||4||
nr̥ttēna cāparāḥ klāntāḥ pāna viprahatastathā|
murajēṣu mr̥daṅgēṣu pīṭhikāsu ca saṁsthitāḥ||5||
tathā''staraṇa mukhyēṣu saṁviṣṭhā ścāparā striyaḥ |
aṅganānāṁ sahasrēṇa bhūṣitēna vibhūṣaṇaiḥ||6||
rūpasallāpaśīlēna yuktagītārtha bhāṣiṇā|
dēśakālābhiyuktēna yuktavākyābhidāyinā||7||
ratābhiratasaṁsuptaṁ dadarśa hariyūthapaḥ|
tāsāṁ madhyē mahābāhuḥ śuśubhē rākṣasēśvaraḥ||8||
gōṣṭhēmahati mukhyānāṁ gavāṁ madhyē yathā vr̥ṣaḥ|
sa rākṣasēndra śuśśubhē tābhiḥ parivr̥taḥ svayam||9||
karēṇubhiryathā'raṇyē parikīrṇō mahādvipaḥ|
sarvakāmairupētāṁ ca pānabhūmiṁ mahātmanaḥ||10||
dadarśa hariśārdūlaḥ tasya rakṣaḥ patērgr̥hē|
mr̥gāṇāṁ mahiṣāṇāṁ ca varāhāṇāṁca bhāgaśaḥ||11||
tatra nyastāni māṁsāni pānabhūmau dadarśa saḥ|
raukmēṣu ca viśālēṣu bhājanēṣvartha bhakṣitān||12||
dadarśa hariśārdūlō mayūrān kukkuṭāṁstathā|
varāhavārthrāṇasakān dadhisauvarcalāyutān||13||
śalyān mr̥gamayūrāṁśca hanumānanvavaikṣata|
krakarān vividhān siddhāṁ ścakōrānarthabhakṣitān||14||
mahiṣān ēkaśalyāṁśca chāṁgāṁśca kr̥taniṣṭhitān|
lēhyānuccāvacān pēyān bhōjyāni vividhānica||15||
tathā''mlalavaṇōttaṁ saiḥ vividhairāgaṣāḍabaiḥ|
hāranūpūra kēyūraiḥ apaviddhairmahādhanaiḥ||16||
pānabhājana vikṣiptaiḥ phalaiśca vividhairapi|
kr̥tapuṣpōpahārā bhūḥ adhikaṁ puṣyati śriyam||17||
tatra tatra ca vinyastaiḥ suśliṣṭhaiḥ śayanāsanaiḥ |
pānabhūmirvinā vahniḥ pradīptē vōpalakṣyatē||18||
bahuprakārairvividhaiḥ varasaṁskārasaṁskr̥taiḥ|
māṁsaiḥ kuśalasaṁpr̥ktaiḥ pānabhūmigataiḥ pr̥thak||19||
divyāḥ prapannā vividhāḥ surāḥ kr̥tasurā api |
śarkarā''sava mādhvīka puṣpāsava phalāsavāḥ||20||
vāsacūrṇaiśca vividhaiḥ mr̥ṣṭāḥ taiḥ taiḥ pr̥thak pr̥thak|
saṁtatā śuśubhē bhūmirmālyaiśca bahusaṁsthitaiḥ||21||
hiraṇmayaiśca vividhairbhājanaiḥ sphāṭikairapi|
jāmbūnadamayaiścānyaiḥ karakairabhisaṁvr̥tā||22||
rājatēṣu ca kuṁbhēṣu jāmbūnadamayēṣu ca |
pānaśrēṣṭhaṁ tadā bhūri kapiḥ tatra dadarśa ha ||23||
sō'paśya ccātakuṁbhāni śīdhōrmaṇimayāni ca|
rājatāni ca pūrṇāni bhājanāni mahākapiḥ||24||
kvacit arthāvaśēṣāṇi kvaci pītāni sarvaśaḥ|
kvacinnaiva prapītāni pānāni sa dadarśa ha||25||
kvacidbhakṣyāṁśca vividhān kvacitpānāni bhāgaśaḥ|
kvacidarthāvaśēṣāṇi paśyan vai vicacāra ha||26||
kvaciprabhannaiḥ karakaiḥ kvacidālōḷitairghaṭaiḥ|
kvacitsaṁpr̥ktamālyāni jalāni phalāni ca||27||
śayanān yatra nārīṇāṁ śubhrāṇi bahudhā punaḥ|
parasparaṁ samāśliṣya kāścit suptā varāṅganāḥ||28||
kāścicca vastraṁ anyasyāḥ svapaṁtyāḥ paridhāya ca|
āhr̥tya ca abalāḥ suptā nidrā balaparājitāḥ||29||
tāsāṁ uccvāsavātēna vastraṁ mālyaṁ ca gātrajam|
nātyardhaṁ spaṁdatē citraṁ prāpya mandamivānalam||30||
candanasya ca śītasya śīthōrmadhurasasya ca|
vividhasya ca mālyasya dhūpasya vividhasya ca||31||
bahudhā mārutaḥ tatra gandhaṁ vividhamudvahan|
snānānāṁ candanānāṁ ca dhūpānāṁ caiva mūrcitaḥ||32||
pravavau surabhirgandhō vimānē puṣpakē tadā|
śyāmāvadātāḥ tatrānyāḥ kāścit kr̥ṣṇā varāṅganāḥ||33||
kāścit kāñcana varṇāṁgyaḥ pramadā rākṣasālayē|
tāsāṁ nidrāvaśatvācca madanēna vimūrchitam||34||
ēvaṁ sarvaṁ aśēṣēṇa rāvaṇāṁtaḥpuraṁ kapiḥ||35||
dadarśa sumahātējā na dadarśa jānikīm|
nirīkṣamāṇaśca tadā tāḥ striyaḥ sa mahākapiḥ||36||
jagāma mahatīṁ ciṁtāṁ dharmasādhvasaśaṁkitaḥ |
paradārāvarōdhasya prasuptasya nirīkṣaṇam||37||
idaṁ khalu mamātyarthaṁ dharmalōpaṁ kariṣyati|
na hi mē paradārāṇāṁ dr̥ṣṭhirviṣayavartinī||38||
ayaṁ cātra mayādr̥ṣṭaḥ paradāra parigrahaḥ|
tasya prādurabhūcciṁtā punaranyā manasvinaḥ ||39||
niścitaikāntacittasya kāryaniścayadarśinī|
kāmaṁ dr̥ṣṭā mayāsarvā viśvastā rāvaṇastriyaḥ||40||
na hi mē manasaḥ kiṁcit vaikr̥tyaṁ upapadyatē|
manō hi hētuḥ sarvēṣāṁ indriyāṇāṁ pravartanē||41||
śubhāśubhā svavasthāsu yacca mē suvyavasthitam|
nānyatra hi mayā śakyā vaidēhī parimārgitum||42||
striyō hi strīṣu dr̥śyaṁtē sadā saṁparimārgaṇē|
yasya sattvasya yā yōniḥ tasyāṁ tatparimārgyatē||43||
na śakyā pramadā naṣṭā mr̥gīṣu parimārgitum|
tadidaṁ mārgitaṁ tāvaccuddhēna manasā mayā||44||
rāvaṇāntaḥ puraṁ sarvaṁ dr̥śyatē na ca jānakī|
dēvagandharvakanyāśca nāgakanyāśca vīryavān||45||
avēkṣamāṇō hanumān naivāpaśyata jānikīm|
tā mapaśyan kapiḥ tatra paśyaṁ ścānyā varastriyaḥ ||46||
apakramya tadā vīraḥ pradhyātumupacakramē|
sabhūya stāṁ paraṁ śrīmān mārutiryatna māsthitaḥ|
apānabhūmi mutsr̥jya tadvicētuṁ pracakramē||47||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē ēkādaśassargaḥ||
||ōm tat sat||