||Sundarakanda ||
|| Sarga 20||( Only Slokas in Devanagari) )
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
sundarakāṇḍ.
atha viṁśassargaḥ
sa tāṁ parivr̥tām dīnāṁ nirānandāṁ tapassvinīm|
sākārairmathurairvākyaiḥ nyadarśayata rāvaṇaḥ||1||
māṁ dr̥ṣṭvā nāganāsōru gūhamāna stanōdaram|
adarśanamivātmānaṁ bhayānnētuṁ tva miccasi||2||
kāmayētvāṁ viśālākṣī bahumanyasva māṁ priyē|
sarvāṅga guṇa saṁpannē sarvalōkamanōharē||3||
nēha kēcinmanuṣyā vā rākṣasāḥ kāmarūpiṇaḥ|
vyapasarpatu tē sītē bhayaṁ mattassamutthitam||4||్
svadharmō rakṣasāṁ bhīru sarvathaiva nasaṁśayaḥ|
gamanaṁ vā parastrīṇāṁ haraṇaṁ saṁpramadhya vā||5||
ēvaṁ caitadakāmaṁ tu na tvāṁ sprakṣyāmi maithili|
kāmaṁ kāmaḥ śarīrē mē yathā kāmaṁ pravartatām||6||
dēvī nēha bhayaṁ kāryaṁ mayi viśvasihi priyē|
praṇayasva ca tatvēna maivaṁ bhūḥ śōkalālasā||7||
ēkavēṇīdharāśayyā dhyānaṁ malina maṁbaram|
asthānē'pyupavāsaśca naitā nyaupayikāni tē||8||
vicitrāṇi ca mālyāni candanānyagarūṇi ca|
vividhāni ca vāsāṁsi divyānyābharaṇānica ||9||
mahārhāṇi ca pānāni śayanānyāsanāni ca|
gītaṁ nr̥ttaṁ ca vādyaṁca labha māṁ prāpya maithili||10||
strī ratnamasi maivaṁ bhūḥ kuru gātrēṣu bhūṣaṇaṁ|
māṁ prāpya hi kathaṁ nu syāt tvamanarhā suvigrahē||11||
idaṁ tē cāru saṁjātaṁ yauvanaṁ vyativartatē|
yat atītaṁ punarnaiti srōtaḥ śīghramapāmiva||12||
tvāṁ kr̥tvōparatō manyē rūpakartā sa viśvasr̥k |
na hi rūpōpamā tvanyā tavāsti śubhadarśanē||13||
tvāṁ samasādya vaidēhī rūpayauvanaśālinīm|
kaḥ pumā nativartēta sākṣā dapi pitāmahaḥ||14||
yadyat paśyāmi tē gātraṁ śītāṁśusadr̥śānanē|
tasmiṁ stasmin pr̥thuśrōṇī cakṣurmama nibadhyatē||15||
bhava maithili bhāryā mē mōha mēnaṁ visarjaya|
bahvināṁ uttamastrīṇāṁ āhr̥tānām itaḥ tataḥ||16||
sarvāsāmēva bhadraṁtē mamāgramahīṣībhava|
lōkēbhyō yāni ratnāni saṁpramathyāhr̥tāni vai||17||
tāni mē bhīru sarvāṇi rājyaṁ caitadahaṁ ca tē|
vijitya pr̥thivīṁ sarvāṁ nānānagaramālinīm||18||
janakāya pradāsyāmi tava hētōrvilāsinī|
nēha paśyāmi lōkē'nyaṁ yō mē pratibalō bhavēt ||19||
paśyamē sumahadvīryaṁ apratidvandvamāhavē|
asakr̥t saṁyugē bhagnā mayā vimr̥ditadhvajāḥ||20||
aśaktāḥ pratyanīkēṣu sthātuṁ mama surāsurāḥ|
iccayā kriyatā madya pratikarma tavōttamam||21||
saprabhāṇyavasajyantāṁ tavāṅgē bhūṣaṇānica|
sādhu paśyāmi tē rūpaṁ saṁyuktaṁ pratikarmaṇā||22||
pratikarmābhi saṁyuktā dākṣiṇyēna varānanē|
bhuṁkṣvabhōgān yathākāmaṁ piba bhīru ramasva ca||23||
'
yathēṣṭaṁ ca prayacca tvaṁ pr̥thivīṁ vā dhanāni ca|
lalasva mayi visrabdā dhr̥ṣṭa mājñāpayasva ca||24||
matprasādā llalantyāśca lalantāṁ bhāndhavā stava |
buddhiṁ māmanupaśya tvaṁ śriyaṁ bhadrē yaśaśca mē||25||
kiṁ kariṣyasi rāmēṇa subhagē cīravāsasā|
nikṣipta vijayō rāmō gataśrīḥ vanagōcaraḥ||26||
vratī sthaṇḍilaśāyī ca śaṅkē jīvati vā na vā|
na hi vaidēhi rāma stvāṁ draṣṭuṁ vāpyupalapsyatē||27||
purō balākai rasitaiḥ mēghaiḥ jyōtsnāmivāvr̥tam|
na cāpi mama hastā ttvām prāptu marhati rāghavaḥ||28||
hiraṇyakaśipuḥ kīrtiṁ iṁdrahastagatāmiva|
cārusmitē cārudati cārunētrē vilāsini|| 29||
manōharasi mē bhīru suparṇaḥ pannagaṁ yathā|
kliṣṭa kauśēyavasanāṁ tanvī mapyanalaṅkr̥tām||30||
tāṁ dr̥ṣṭvā svēṣu dārēṣu ratiṁ nōpalabhāmyaham|
antaḥpura nivāsinyaḥ striyaḥ sarvaguṇānvitāḥ||31||
yāvaṁtyō mama sarvāsām aiśvvaryaṁ kuru jānaki|
mama hyasitakēśāṁtē trailōkyapravarā sstriyaḥ||32||
tāstvāṁ paricariṣyanti śriya mapsarasō yathā|
yāni vaiśravaṇē subhru ratnāni dhanāni ca||33||
tāni lōkāṁśca suśrōṇi māṁ ca bhuṅ-kṣva yathā sukham|
na rāmastapasā dēvi na balēna na vikramaiḥ|
na dhanēna mayā tulyaḥ tējasā yaśasā'pi vā|34||
piba vihara ramasva bhuṅ-kṣva bhōgān
dhananicayaṁ pradiśāmi mēdinīṁ ca|
mayi lala lalanē yathāsukhaṁ tvaṁ
tvayi ca samētya lalantu bāndhavāstē || 35||
kusumita tarujāla saṁtatāni
bhramarayutāni samudratīrajāni|
kanaka vimala hārabhūṣitāṅgi
vihara mayā saha bhīru kānanāni||36||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē viṁśassargaḥ||
||ōm tat sat||
|| Om tat sat ||