||Sundarakanda ||
|| Sarga 22||( Only Slokas in English )
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
sundarakāṇḍ
atha dvāviṁśassargaḥ
sītāyāvacanaṁ śrutvā paruṣaṁ rākṣasādhipaḥ|
pratyuvāca tataḥ sītāṁ vipriyaṁ priyadarśanām|| 1||
yathā yathā sāntvayitā vaśyaḥ strīṇāṁ tathā tathā|
yathā yathā priyaṁ vaktā paribhūta stathā tathā||2||
sanniyamēcchati mē krōthaṁ tvayi kāmaḥ samutthitaḥ|
dravata'mārga māsādya hayā niva susārathiḥ||3||
vāmaḥ kāmō manuṣyāṇāṁ yasmin kila nibadhyatē|
janē tasmin stvanukrōśa snēhaśca kila jāyatē ||4||
ētasmāt kārāṇān na tvāṁ ghātayāmi varānanē|
vadhārhāṁ avamānārhāṁ mithyā pravrajitē ratām||5||
paruṣāṇīha vākyāni yāni yāni bravīṣi mām|
tēṣu tēṣu vadhōyuktaḥ tava maithili dāruṇaḥ||6||
ēvamuktvātu vaidēhīṁ rāvaṇō rākṣasādhipaḥ|
krōdhasaṁrambha saṁyuktaḥ sītāṁ uttaramabravīt||7||
dvaumāsau rakṣitavyau mē yō'vadhistē mayā kr̥taḥ|
tata śśayanamārōha mamatvaṁ varavarṇinī ||8||
ūrdhvaṁ dvābhyāṁ tu māsābhyāṁ bhartāraṁ mā manicchatīm|
mama tvāṁ prātarāśārthaṁ ālabhantē mahānasē||9||
tāṁ tarjyamānāṁ saṁprēkṣya rākṣasēndrēṇa jānakīṁ|
dēvagandharvakanyāḥ viṣēdurvikr̥tēkṣaṇāḥ||10||
ōṣṭhaprakāraiḥ aparā vaktranētrai stathā'parē |
sītāṁ āśvāsayāmāsustarjitāṁ tēna rakṣasā||11||
tābhirāśvāsitā sītā rāvaṇam rākṣasādhipam|
uvācātmahitaṁ vākyaṁ vr̥tta śauṇḍīrya garvitam|| 12||
nūnaṁ natē janaḥ kaścit asti niśśrēyasē sthitaḥ|
nivārayati yō na tvām karmaṇō'smāt vigarhitāt||13||
māṁ hi dharmātmanaḥ patnīṁ śacīmiva śacīpatēḥ|
tvadanyaḥ triṣu lōkēṣu prārthayē nmanasā'pi kaḥ||14||
rākṣasādhama rāmasya bhāryāṁ amita tējasaḥ|
uktavānapi yatpāpaṁ kva gata stasya mōkṣyasē||15||
yathā dr̥ptaśca mātaṅgaḥ śaśa śca sahitō vanē|
tathā dviradavadrāmastvaṁ nīca śaśavat smr̥taḥ||16||
sa tvaṁ ikṣvākunāthaṁ vai kṣipannihana lajjasē|
cakṣuṣōrviṣayaṁ tasya na tāva dupagacchasi||17||
imē tē nayanē krūrē virūpē kr̥ṣṇapiṅgaḷē |
kṣitau na patitē kasmānmāmanārya nirīkṣitaḥ||18||
tasya dharmātmanaḥ patnīṁ snuṣāṁ daśarathasya ca|
kathaṁ vyāharatō māṁ tēna jihvā vyavasīryatē||19||
asaṁdēśāttu rāmasya tapasaścānupālanāt|
na tvāṁ kurmi daśagrīva bhasma bhasmārha tējasā||20||
nāpahartu mahaṁ śakyā tvayā rāmasya dhīmataḥ|
vidhistava vadhārdhāya vihitō nātra saṁśayaḥ||21||
śūrēṇa dhanadabhrātrā balai ssamuditēna ca|
apōhyā rāmaṁ kasmāddhi dāracauryaṁ tvayā kr̥tam||22||
sītāyā vacanaṁ śrutvā rāvaṇō rākṣasādhipaḥ|
vivr̥tya nayanē krūrē jānakī manvavaikṣata||23||
nīlajīmūta saṁkāśō mahābhujaśirōdharaḥ|
siṁhasatvagatiḥ śrīmān dīptajihvāgralōcanaḥ||24||
calāgramakuṭaprāṁśuḥ citramālyānulēpanaḥ|
raktamālyāmbaradharaḥ taptāṁgada vibhūṣaṇaḥ||25||
śrōṇi sūtrēṇa mahatā mēcakēna susaṁvr̥taḥ|
amr̥tōtpādanaddēna bhujagēnaiva mandaraḥ||26||
tābhyāṁ paripūrṇābhyāṁ bhujābhyāṁ rākṣasēśvaraḥ|
śuśubhē'calasaṁkāśaḥ śr̥ṅgābhyāmiva maṁdaraḥ||27||
taruṇādityavarṇābhyāṁ kuṇḍalābhyāṁ vibhūṣitaḥ|
raktapallavapuṣpābhyāṁ aśōkābhyāṁ ivācalaḥ||28||
sakalpavr̥kṣapratimō vasaṁta iva mūrtimān|
śmaśānacaityapratimō bhūṣita'pi bhayaṁkaraḥ||29||
avēkṣamāṇō vaidēhīṁ kōpasaṁrakta lōcanaḥ|
uvāca rāvaṇaḥ sītāṁ bhujaṅga iva niśśvasan||30||
anayēnābhisaṁpannam arthahīnaṁ anuvratē|
nāśayā myahamadya tvāṁ sūryaḥ sandhyā mivaujasā||31||
ityuktvā maithilīṁ rāja rāvaṇaḥ śatru rāvaṇaḥ|
saṁdidēśa tataḥ sarvā rākṣasīrghōradarśanāḥ||32||
ēkākṣīṁ ēkakarṇāṁ ca karṇaprāvaraṇaṁ tathā|
gōkarṇīṁ hastikarṇīṁ ca lambakarṇīṁ akarṇikām||33||
hasti pādyaśvapādyau ca gōpādīṁ pādacūḷikam|
ēkākṣīṁ ēkapādīṁ ca pr̥thupādīṁ apādikām||34||
atimātra śirō grīvāṁ atimātra kucōdarīm|
atimātrasya nētrāṁ ca dīrghajihvāṁ ajihvikām||35||
anāśikāṁ siṁhamukhīṁ gōmukhīṁ sūkarīmukhīm|
yathā madvaśagā sītā kṣipraṁ bhavati jānakī||36||
tathā kuruta rākṣasyaḥ sarvāṁ kṣipraṁ samētya ca|
pratilōmānu lōmaiśca sāmadānādi bhēdanaiḥ||37||
avarjayata vaidēhīṁ daṇḍasyōdyamanēnaca|
iti pratisamādiśya rākṣasēndraḥ punaḥ punaḥ||38||
kāmamanyuparītātmā jānakīṁ paryatarjayat|
upagamya tataḥ kṣipraṁ rākṣasī dhānyamālinī||39||
pariṣvajya daśagrīvaṁ idaṁ vacanamabravīt|
mayākrīḍa mahārāja sītayā kiṁ tavānayā||40||
vivarṇayā kr̥paṇayā mānuṣyā rākṣasēśvara|
nūnaṁ asyā mahārāja na divyān bhōgasattamān||41||
vidadadhātyamaraśrēṣṭhaḥ tava bāhubalārjitān|
akāmaṁ kāmayānasya śarīramupatapyatē||42||
icchantīṁ kāmayānasya prītirbhavati śōbhanā|
ēvamuktastu rākṣasyā samut-kṣipta statō balī||43||
prahasanmēgha saṅkāśō rākṣasaḥ sa nyavartata|
prasthitaḥ sa daśagrīvaḥ kaṁpayanniva mēdinīm||44||
jvaladbhāskaravarṇābhāṁ pravivēśa nivēśanam|
dēvagandharva kanyāśca nāgakanyāśca sarvataḥ|
parivārya daśagrīvaṁ viviśu staṁ gr̥hōttamam ||45||
sa maithilīṁ dharmaparāṁ avasthitām
pravēpamānāṁ paribhartsya rāvaṇaḥ|
vihāyasītāṁ madanēna mōhitaḥ
svamēva vēśma pravivēśa bhāsvaram||46||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē dvāviṁśassargaḥ||
|| ōm tat sat||