||Sundarakanda ||
|| Sarga 23||( Slokas in Devanagari) )
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
सुंदरकांड.
अथ त्रयोविंशस्सर्गः
इत्युक्त्वा मैथिलीं राजा रावणः शत्रु रावणः।
संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह॥1||
निष्क्रांते राक्षसेंद्रे तु पुनरंतःपुरं गते।
राक्षस्यो भीमरूपाः ताः सीतां समभिदुद्रुवुः॥2||
ततस्सीतां उपागम्य रक्षस्यः क्रोथमूर्चिताः।
परं परुषया वाचा वैदेहीं इदमब्रुवन् ॥3||
पौलस्तस्य वरिष्ठस्य रावणस्य महात्मनः।
दशग्रीवस्य भार्या त्वं सीते न बहुमन्यसे॥4||
ततस्त्वेकजटा नाम राक्षसी वाक्यम ब्रवीत्।
आमंत्र्य क्रोधताम्राक्षी सीतां करतलोदरीम्॥5||
प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः।
मानसो ब्रह्मणः पुत्त्रः पुलस्त्य इति विश्रुतः॥6||
पुलस्तस्य तु तेजस्वी महर्षिर्मानसः सुतः।
नाम्ना स विश्रवा नाम प्रजापति समप्रभः॥7||
तस्य पुत्त्रो विशालाक्षी रावण श्शत्रु रावणः।
तस्य त्वं राक्षसेंद्रस्य भार्या भवितुमर्हसि॥8||
मयोक्तं चारु सर्वांगी वाक्यं किं नानुमन्यसे।
ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत्॥9||
विवर्त्य नयने कोपात् मार्जार सदृशेक्षणा।
येन देवाः त्रयस्त्रिंशत् देवराजश्च निर्जिताः॥10||
तस्य त्वं राक्षसेंद्रस्य भार्या भवितु मर्हसि।
ततस्तु प्रघसा नाम राक्षसी क्रोधमूर्चिता॥11||
भर्त्ययंती तदा घोरम् इदं वचनमब्रवीत् ।
वीर्योत्सिक्तस्य शूरस्य संग्रामेष्वनिवर्तिनः॥12||
बलिनो वीर्ययुक्तस्य भार्या किं त्वं न लप्स्यसे।
प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः॥13||
सर्वासां च महाभागां त्वामुपैष्यति रावणः।
समुद्धं स्त्री सहस्रेण नानारत्नोपशोभितम्॥14||
अंतः पुरं समुत्सृज्य त्वामुपैष्यति रावणः।
अन्यातु विकटानाम राक्षसी वाक्यमब्रवीत्॥15||
असकृद्देवता युद्दे नागगंधर्व दानवाः।
निर्जिताः समरे येन स ते पार्श्वमुपागतः॥16||
तस्य सर्वसमृद्धस्य रावणस्य महात्मनः।
किमद्य राक्षसेंद्रस्य भार्या त्वं नेच्छसेsधमे ॥17||
ततस्तु दुर्मुखी नाम राक्षसी वाक्यमब्रवीत्।
यस्य सूर्यो न तपति भीतो यस्य च मारुतः॥18||
न वाति स्मायतापांगे किं त्वं तस्य न तिष्ठसि।
पुष्पवृष्टिं च तरवो मुमुचुरस्य वै भयात्॥19||
शैलाश्च सुभ्रु पानीयं जलादाश्च यदेच्छति।
तस्य नैरृतराजस्य राजराजस्य भामिनी॥20||
किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि।
साधुते तत्त्वतो देवि कथितं साधु भामिनि॥21||
गृहाण सुस्मिते वाक्यं अन्यथा न भविष्यसि॥22||
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे त्रयोविंशस्सर्गः॥
||ओम् तत् सत्॥
|| Om tat sat ||