||Sundarakanda ||
|| Sarga 25||( Slokas in English)
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
||ōṁ tat sat||
sundarakāṇḍ
atha paṁcaviṁśassargaḥ
tathā tāsāṁ vadantīnāṁ paruṣaṁ dāruṇaṁ bahu|
rākṣasīnāṁ asaumyānāṁ rurōda janakātmajā||1||
ēvamuktvātu vaidēhī rākṣasībhirmanasvinī
uvāca paramatrastā bhāṣpagadgadayā girā||2||
na mānuṣī rākṣasasya bhāryābhavitumarhati|
kāmaṁ khādata māṁ sarvā na kariṣyāmi vō vacaḥ||3||
sā rākṣasīmadhyagatā sītā surasutōpamā|
na śarma lēbhē duḥkhārtā rāvaṇēna tarjitā||4||
vēpatēsmādhikaṁ sītā viśantīvāṅga mātmanaḥ|
vanē yūdhaparibhraṣṭā mr̥gī kōkai rivārditā ||5||
sā tvaśōkasya vipulāṁ śākhā mālambya puṣpitām|
cintayāmāsa śōkēna bhartāraṁ bhagnamānasā||6||
sā snāpayantī vipulau stanau nētrajalasravaiḥ|
cintayantī na śōkasya tadānta madhigaccati||7||
sā vēpamānā patitā pravātē kadaḷī yathā|
rākṣasīnāṁ bhayatrastā vivarṇavadanā'bhavat||8||
tasyā ssā dīrghavipulā vēpantyā sītayā tadā|
dadr̥śē kampinī vēṇī vyāḷīva parisarpatī||9||
sā niśśvasantī duḥkhārtā śōkōpahatacētanā|
artā vyasr̥ja daśrūṇī maithilī vilalāpa ha||10||
hārāmēti ca duḥkhārtā hā punarlakṣmaṇēti ca|
hā śvaśru mama kausalyē hā sumitrēti bhāminī||11||
lōka pravādaḥ satyō'yaṁ paṇḍitaissamudāhr̥taḥ|
akālē durlabhō mr̥tyu sstriyā vā puruṣasyavā||12||
yatrāha mēvaṁ krūrābhī rākṣasībhi rihārditā|
jīvāmi hīnā rāmēṇa muhūrtamapi duḥkhitā||13||
ēṣa'lpapuṇyā kr̥paṇā vinaśiṣyāṁ anāthavat|
samudramadhyē nauḥ pūrṇā vāyuvēgai rivāhatā||14||
bhartāraṁ taṁ apaśyantī rākṣasīvaśa māgatā|
sīdāmi khalu śōkēna kūlaṁ tōyahataṁ yathā||15||
taṁ padmadaḷapatrākṣaṁ siṁhavikrānta gāminam|
dhanyāḥ paśyanti mē nāthaṁ kr̥tajñaṁ priyavādinam||16||
sarvathā tēna hīnayā rāmēṇa viditātmanā|
tīkṣṇaṁ viṣamivā''svādya durlabhaṁ mama jīvanam||17||
kīdr̥śaṁ tu mahāpāpaṁ purā janmāntarē kr̥tam|
yēnēdaṁ prāpyatē duḥkhaṁ mayā ghōraṁ sudāruṇam||18||
jīvitaṁ tyaktu micchāmi śōkēna mahatā vr̥tā|
rākṣasībhiśca rakṣyantyā rāmō nāsādyatē mayā||19||
dhi gastu khalu mānuṣyaṁ dhigastu paravaśyatām|
na śakyaṁ yatparityaktu mātmacchandēna jīvitam||20||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē pañcaviṁśassargaḥ||
||ōm tat sat||