||Sundarakanda ||
|| Sarga 29||(Slokas in English)
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
suṁdarakāṁḍa.
atha ēkōnatriṁśassargaḥ
tathā gatāṁ tāṁ vyadhitāmaniṁditām
vyapētaharṣāṁ paridīna mānasām|
śubhāṁ nimittāni śubhāni bhējirē
naraṁ śriyā juṣṭa mihōpa jīvinaḥ||1||
tasyā śśubhaṁ vāma marāḷapakṣma
rājīvr̥taṁ kr̥ṣṇaviśālaśuklam|
prāspaṁdataikaṁ nayanaṁ sukēśyā
mīnāhataṁ padmāmivābhitāmraṁ|| 2||
bhujaśca cārvaṁcita pīnavr̥ttaḥ
parārthyakālāgarucaṁdanārhaḥ|
anuttamē nādhyuṣitaḥ priyēṇa
cirēṇa vāmaḥ samavēpatā:'śu||3||
gajēṁdrahastapratimaśca pīnaḥ
tayōḥ dvayōḥ saṁhatayōḥ sujātaḥ|
praspaṁdamānaḥ puna rūru rasyā
rāmaṁ purastāt sthita mācacakṣē ||4||
śubhaṁ punarhēmasamānavarṇa
mīṣadrajō dhvastamivāmalākṣyāḥ|
vāsasthsitāyāḥ śikharāgradaṁtyāḥ
kiṁcitparisraṁsata cārugātyrāḥ||5||
ētairnimittaiḥ aparaśca subhrūḥ
saṁbōdhitā prāgapi sādhu siddhaiḥ|
vātātaplakāṁta miva praṇaṣṭam
varṣēṇa bījaṁ pratisaṁjaharṣa||6||
tasyāṁ punarbiṁbaphalādharōṣṭam
svakṣibhru kēśāṁta marāḷa pakṣma|
vaktraṁ babhāsē sitaśukladaṁṣṭram
rāhōrmukhāḥ caṁdra ivapramuktaḥ||7||
sā vīta śōkā vyapanīta taṁdrī
śāṁtajvarā harṣavivr̥ddhasatvā|
aśōbhatāryā vadanēna śuklē
śītāṁśunā rātri rivōditēna ||8||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē ēkōnatriṁśassargaḥ||
|| ōm tat sat||
|| Om tat sat ||