||Sundarakanda ||

|| Sarga 29||(Slokas in English)

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

suṁdarakāṁḍa.
atha ēkōnatriṁśassargaḥ

tathā gatāṁ tāṁ vyadhitāmaniṁditām
vyapētaharṣāṁ paridīna mānasām|
śubhāṁ nimittāni śubhāni bhējirē
naraṁ śriyā juṣṭa mihōpa jīvinaḥ||1||

tasyā śśubhaṁ vāma marāḷapakṣma
rājīvr̥taṁ kr̥ṣṇaviśālaśuklam|
prāspaṁdataikaṁ nayanaṁ sukēśyā
mīnāhataṁ padmāmivābhitāmraṁ|| 2||

bhujaśca cārvaṁcita pīnavr̥ttaḥ
parārthyakālāgarucaṁdanārhaḥ|
anuttamē nādhyuṣitaḥ priyēṇa
cirēṇa vāmaḥ samavēpatā:'śu||3||

gajēṁdrahastapratimaśca pīnaḥ
tayōḥ dvayōḥ saṁhatayōḥ sujātaḥ|
praspaṁdamānaḥ puna rūru rasyā
rāmaṁ purastāt sthita mācacakṣē ||4||

śubhaṁ punarhēmasamānavarṇa
mīṣadrajō dhvastamivāmalākṣyāḥ|
vāsasthsitāyāḥ śikharāgradaṁtyāḥ
kiṁcitparisraṁsata cārugātyrāḥ||5||

ētairnimittaiḥ aparaśca subhrūḥ
saṁbōdhitā prāgapi sādhu siddhaiḥ|
vātātaplakāṁta miva praṇaṣṭam
varṣēṇa bījaṁ pratisaṁjaharṣa||6||

tasyāṁ punarbiṁbaphalādharōṣṭam
svakṣibhru kēśāṁta marāḷa pakṣma|
vaktraṁ babhāsē sitaśukladaṁṣṭram
rāhōrmukhāḥ caṁdra ivapramuktaḥ||7||

sā vīta śōkā vyapanīta taṁdrī
śāṁtajvarā harṣavivr̥ddhasatvā|
aśōbhatāryā vadanēna śuklē
śītāṁśunā rātri rivōditēna ||8||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē ēkōnatriṁśassargaḥ||

|| ōm tat sat||

|| Om tat sat ||