||Sundarakanda ||
|| Sarga 33||( Slokas in English )
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
sundarakāṁḍa.
atha trayastriṁśassargaḥ
sō:'vatīrya drumā ttasmā dvidrumapratimānanaḥ|
vinītavēṣaḥ kr̥paṇaḥ praṇipa tyōpasr̥tya ca||1||
sa||saḥ vinīta vēṣaḥ kr̥paṇaḥ vidrumapratimānanaḥ tasmāt drumāt avatīrya upasr̥tya praṇipatya ca||
tā mabravīnmahātējā hanumān mārutātmajaḥ|
śira syaṁjalimādhāya sītāṁ madhurayā girā||2||
sa|| mahātējā mārutātmajaḥ hanumān śirasyaṁjalimādhāya madhurayā girā tāṁ sītāṁ abravīt||
kānu padma palāśākṣi kliṣṭakauśēyavāsini|
drumasya śākhāmālaṁbya tiṣṭhasi tvamaniṁditē||3||
sa|| padmapalāśākṣi kḷiṣṭakauśēyavāsini aniṁditē drumasya śākhāṁ ālaṁbya tiṣṭasi | kā nu?||
kimarthaṁ tava nētrābhyāṁ vārisravati śōkajaṁ|
puṁḍarīkapalāśābhyāṁ viprakīrṇa mivōdakam||4||
sa|| tava nētrābhyāṁ kimarthaṁ vāriḥ puṁḍarīkapalāśābhyāṁ viprakīrṇa udakaṁ iva sravati ||
surāṇāṁ asurāṇāṁ vā nāgagaṁdharva rakṣasām|
yakṣāṇāṁ kinnarāṇāṁ vā kā tvaṁ bhavasi śōbhanē||5||
sa|| śōbhanē surāṇāṁ vā asurāṇāṁ vā nāga gaṁdharva rakṣasām yakṣāṇāṁ vā kinnarāṇāṁ va kā tvaṁ||
kā tvaṁ bhavasi rudrāṇāṁ marutāṁ vā varānanē|
vasūnāṁ vā varārōhē dēvatā pratibhāsimē||6||
sa|| rudrāṇāṁ vā marutānāṁvasūnāṁ vā kā tvaṁ| mē varānanē varārōhē (tvaṁ) dēvatā pratibhāsi |
kinnu caṁdramasā hīnā patitā vibudhālayāt|
rōhiṇī jyōtiṣāṁ śrēṣṭhā śrēṣṭhasarvaguṇānvitā||7||
sa|| caṁdramasā hīnā vibudhālayāt patitā jyōtiṣāṁ śrēṣṭhā śrēṣṭhasarvaguṇānvitā rōhiṇī kiṁ nu?||
kā tvaṁ bhavasi kalyāṇī tva maniṁditalōcanē|
kōpādvā yadi mōhāt bhartāramasitēkṣaṇā||8||
vasiṣṭaṁ kōpayitvā tvaṁ nāsi kalyāṇyaruṁdhatī|
sa|| kalyāṇī aniṁditalōcanē asitēkṣaṇā kā tvaṁ bhavasi | kōpāt vā mōhāt vā bhartāraṁ vaśiṣṭhaṁ kōpayitvā kalyānī aruṁdhatī na asi |
kōnuputraḥ pitā bhrātā bhartā vā tē sumadhyamā||9||
asmāllōkādamuṁ lōkaṁ gataṁ tvaṁ anuśōcasi|
sa|| sumadhyamē tē putraḥ pitā bhrātā bhartā vā kō nu| asmāt lōkāt amuṁ lōkaṁ gatā anuśōcasi ||
rōdanā datiniśśvāsāt bhūmisaṁsparśanā dapi||10||
na tvāṁ dēvī mahaṁ manyē rājña ssaṁjñāvadhāraṇāt|
sa|| rōdanāt atiniḥśvāsāt bhūmi saṁsparśanāt api rājñaḥ saṁjñāvadhāraṇāt tvāṁ dēvīṁ saṁjñē||
vyaṁjanāni ca tē yāni lakṣaṇāni ca lakṣayē||11||
mahiṣī bhūmipālasya rājakanyā:'si mē matā|
sa|| tē yāni vyaṁjanāni lakṣaṇāni ca lakṣayē bhūmipālasya mahiṣī rājaknyā ca mē matā||
rāvaṇēna janasthānāt balādapahr̥tā yadi||12||
sītā tvamasi bhadraṁ tē tanmamācakṣya pr̥cchataḥ|
sa|| tvaṁ janasthānāt rāvaṇēna balāt apahr̥tā sītā asi yadi tat pr̥cchataḥ mama ācakṣva | tē bhadraṁ astu||
yathā hi tava vai dainyaṁ rūpaṁ cāpyatimānuṣam||13||
tapasā cānvitō vēṣaḥ tvaṁ rāmamahiṣī dhruvam|
sa|| tava dainyaṁ atimānuṣaṁ rūpaṁ va tapasā anvitaḥ vēṣaḥ yathā tvaṁ dhruvaṁ rāma mahiṣī||
sā tasya vacanaṁ śrutvā rāmakīrtana harṣitā||14||
uvāca vākyaṁ vaidēhī hanumaṁtaṁ drumāśritam|
sa|| sā vaidēhī tasya vacanaṁ śrutvā rāmakīrtana harṣitā drumāśritaṁ hanumaṁtaṁ vākyaṁ uvāca||
pr̥thivyāṁ rājasiṁhānāṁ mukhyasya viditātmanaḥ||15||
snuṣā daśarathasyāhaṁ śatrusainyapratāpinaḥ|
sa|| ahaṁ prutivyāṁ rājasiṁhānāṁ mukhyasya viditātmanaḥ śatrusainya pratāpinaḥ daśarathasya snuṣā ||
duhitā janakasyāhaṁ vaidēhasya mahātmanaḥ||16||
sītēti nāma nāmnāshaṁ bhāryā rāmasya dhīmataḥ|
sa|| ahaṁ mahātmanaḥ vaidēhasya janakasya duhitā | dhīmataḥ rāmasya bhāryā sīta iti nāma nāmnā||
samā dvādaśa tatrāhaṁ rāghavasya nivēśanē||17||
bhuṁjānā mānuṣān bhōgān sarvakāmasamr̥ddhinī|
sa|| ahaṁ tatra rāghavasya nivēsanē mānuṣān bhōgān bhuṁjānā sarvakāmasamr̥ddhinī dvādaśa samāḥ||
tatra trayōdaśē varṣē rājyē nēkṣvākunaṁdanam||18||
abhiṣēcayituṁ rājā sōpādhyāyaḥ pracakramē|
sa|| tatra trayōdasē varṣē sōpādhyāyaḥ rājā ikṣvākukulanaṁdanaṁ rājyēna abhiṣiktuṁ pracakramē||
tasmin saṁbhriyamāṇē tu rāghavasyābhiṣēcanē||19||
kaikēyī nāma bhartāraṁ dēvī vacanamabravīt|
sa|| tasmin rāghavasya abhiṣēcanē saṁbhriyamāṇē kaikēyi nām adēvī bhartāraṁ vacanaṁ abravīt||
na pibēyaṁ na khādēyaṁ pratyahaṁ mama bhōjanam||20||
ēṣa mē jīvitasyāṁtō rāmō yadyabhiṣicyatē|
sa|| na pibēyaṁ pratyahaṁ bhōjanaṁ na khādēyaṁ (yadi) rāmaḥ abhiṣicyatē | ēśaḥ mē jivitaṁ aṁtaḥ||
yatta duktaṁ tvāyā vākyaṁ prītyā nr̥pati sattama||21||
tacchēnna vitathaṁ kāryaṁ vanaṁ gacchatu rāghavaḥ|
sa|| nr̥pasattama tvayā prītyā yat tat vākyaṁ uktām tat vitathaṁ na kāryaṁ yadi rāghavaḥ vanam gacchatu||
sa rājā satyavāgdēvyā varadānamanusmaran||22||
mumōha vacanaṁ śrutvā kaikēyyāḥ krūramapriyam|
sa|| satyavāk sa rājā dēvyāḥ varadānaṁ anusmaran kaikēyyāḥ apriyaṁ vacanaṁ śrutvā mumōha||
tatasthu sthavirō rājā satyē dharmē vyavasthitaḥ||23||
jyēṣṭhaṁ yaśasvinaṁ puttraṁ rudan rājya mayācata|
sa|| tataḥ satyē dharmē vyavasthitaḥ sthavīraḥ rājā rudan jyēṣṭhaṁ putraṁ rājyaṁ ayācata|
sa piturvacanaṁ śrīmān abhiṣēkātparaṁ priyam||24||
manasā pūrva māsādya vācā pratigr̥hītavān|
sa|| saḥ śrīmān pituḥ vacanaṁ abhiṣēkāt paraṁ priyaṁ manasā pūrvaṁ āsādya vācā pratigr̥hītavān ||
dadyānnapratigr̥hṇīyān nabrūyāt kiṁcidapriyam||25||
a pi jīvitahētōrvā rāmaḥ satyaparākramaḥ|
sa||satyaparākramaḥ rāmaḥ dadyāt napratigr̥hṇiyān jīvitahētōrvā kiṁciy apriyam nabrūyāt ||
sa vihā yōttarīyāṇi mahārhāṇi mahāyaśāḥ||26||
visr̥jya manasā rājyaṁ jananyai māṁ samādiśat|
sa||mahāyaśāḥ saḥ mahārhāṇi uttarīyāṇi vihāya manasā rājyaṁ viśrujya mām jananyai samādiśat||
sāhaṁ tasyāgratastūrṇaṁ prasthitā vanacāriṇī||27||
na hi mē tēna hīnayā vāsaḥ svargē:'pi rōcatē|
sa|| ahaṁ tasya agrataḥ vanacārinī tūrṇaṁ prasthitā | tēna hīnāyāḥ mē svargōpi na rōcatē ||
prāgēna tu mahābhāgaḥ saumitriḥ mitranaṁdanaḥ||28||
pūrvaja syānuyātrārthē drumacīrai ralaṁkr̥taḥ|
sa|| mahābhāgaḥ mitranaṁdanaṁ saumitri pūrvajasya anuyātrārthē drumacīrai ralaṁkr̥taḥ||
tē vayaṁ bharturādēśaṁ bahumānya dr̥ḍhavratāḥ||29||
praviṣṭāḥ sma purā dr̥ṣṭaṁ vanaṁ gaṁbhīradarśanam|
sa|| tē vayaṁ bharuḥ ādēśaṁ bahumānya dr̥ḍhavratāḥ purā adr̥ṣṭaṁ gaṁbhītadarśanaṁ vanaṁ praviṣṭāḥ sma||
vasatō daṁḍakāraṇyē tasyāha mamitaujasaḥ||30||
rakṣasā pahr̥tā bhāryā rāvaṇēna durātmanā|
sa|| amitatējasaḥ tasyāṁ bhāryā ahaṁ daṁḍakāraṇyē vasataḥ | durātmanā rakṣasā rāvaṇēna apahr̥tā
dvaumāsau tēna mē kālō jīvitānugrahaḥ kr̥taḥ||31||
ūrdhvaṁ dvābhyāṁ tu māsābhyāṁ tatastakṣyāmi jīvitam||32||
sa|| tēna dvaumāsau kālō jīvitānugrahaḥ kr̥taḥ| tataḥ dvābhyāṁ māsābhyāṁ ūrdhvaṁ jivitaṁ takṣyāmi||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē trayastriṁśassargaḥ||
|| Om tat sat ||