||Sundarakanda ||
|| Sarga 39||( Slokas in English)
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
|| Om tat sat ||
sundarakāṁḍa.
atha ēkōnacatvāriṁśassargaḥ
maṇiṁ datvā tataḥ sītā hanumaṁtamathāsbravīt|
abhijñānaṁ abhijñātaṁ ētat rāmasya tattvataḥ||1||
maṇiṁ tu dr̥ṣṭvā rāmō vai trayāṇāṁ saṁsmariṣyati|
vīrō jananyā mama ca rājñō daśarathasya ca||2||
sa bhūyaḥ tvaṁ samutsāhē cōditō harisattama|
asmin kārya samāraṁbhē praciṁtaya yaduttaram||3||
tvamasmin kāryaniryōgē pramāṇaṁ harisattama|
hanuman yatnamāsthāya duḥkhakṣayakarō bhava||4||
tasya ciṁtayatō yatnō duḥkhakṣayakarō bhavēt|
sa tathēti pratijñāya mārutirbhīmavikramaḥ||5||
śirasā:':'vandya vaidēhīṁ gamanāyōpacakramē|
jñātvā saṁprasthitaṁ dēvī vānaraṁ mārutātmajam||6||
bhāṣpagadgadayā vācā maithilī vākyamabravīt|
kuśalaṁ hanumān brūyāḥ sahitau rāmalakṣmaṇau||7||
sugrīvaṁ ca sahāmātyaṁ vr̥ddhān sarvāṁśca vānarān|
brūyāstvaṁ vānaraśrēṣṭha kuśalaṁ dharmasaṁhitam||8||
yathā sa ca mahābāhuḥ māṁ tārayati rāghavaḥ|
asmāt duḥkhāṁbusaṁrōdhāt tvaṁ samādhātumarhasi||9||
jīvaṁtīṁ māṁ yathā rāmaḥ saṁbhāvayati kīrtimān|
tattathā hanumān vācyaṁ vācā dharmamavāpnuhi||10||
nityamutsāha yuktāśca vācaḥ śrutvā tvayēritāḥ|
vardhiṣyatē dāśarathēḥ pauruṣaṁ madavāptayē||11||
matsaṁdēśayutā vācastvattaḥ śrutvā ca rāghavaḥ|
parākramavithiṁ vīrō vidhivat saṁvidhāsyati||12||
sītāyā vacanaṁ śrutvā hanumān mārutātmajaḥ|
śirasyaṁjali māthāya vākya muttaramabravīt||13|
kṣipramēṣyati kākut-sthō haryr̥kṣapravarairvr̥taḥ|
yastē yudhi vijityārīn śōkaṁ vyapanayiṣyati||14||
na hi paśyāmi martyēṣu vāsurēṣu surēṣu vā|
yastasya kṣipatō bāṇān sthātu mutsahatēsgrataḥ||15||
apyarkamapi parjanyamapi vaivasvataṁ yamam|
sa hi sōḍhuṁ raṇē śaktastava hētōrviśēṣataḥ||16||
sahi sāgaraparyaṁtāṁ mahīṁ śāsitu mīhatē|
tvannimittō hi rāmasya jayō janakanaṁdini||17||
tasya tadvacanaṁ śrutvā samyaksatyaṁ subhāṣitam|
jānakī bahu mēnē:'tha vacanaṁ cēda mabravīt||18||
tatastaṁ prasthitaṁ sītā vīkṣamāṇā punaḥ punaḥ|
bhartr̥ snēhānvitaṁ vākyaṁ sauhārdādanvamānayat||19||
yadivā manyasē vīra vasaikāha mariṁdama|
kasmiṁścitsaṁvr̥tō dēsē viśrāṁtaḥ śvō gamiṣyasi||20||
mamacēdalpabhāgyāyāḥ sānidhyāttava vānara|
asya śōkasya mahatō muhūrtaṁ mōkṣaṇaṁ bhavēt||21||
gatē hi hariśārdūla punarāgamānāya tu|
prāṇānā mapi saṁdēhō mamasyānnatra saṁśayaḥ||22||
tavā darśanajaḥ śōkō bhūyō māṁ paritāpayēt|
duḥkhā duḥkhaparāmr̥ṣṭāṁ dīpayanniva vānara||23||
ayaṁ ca vīra saṁdēhāḥ tiṣṭatīva mamāgrataḥ|
sumahāṁ stvatsahāyēṣu haryr̥kṣēṣu harīśvara||24||
kathaṁ nu khalu duṣpāraṁ tariṣyaṁti mahōdadhim|
tāni haryr̥kṣasainyāni tau vānaravarātmajau||25||
trayāṇāmēva bhūtānāṁ sāgarasyāsya laṁghanē|
śaktissyāt vainatēyasya tava vā mārutasya vā||26||
tadasmin kārya niryōgē vīraivaṁ duratikramē|
kiṁ paśyasi samādhānaṁ tvaṁ hi kāryavidāṁ varaḥ||27||
kāmamasya tvamēvaikaḥ kāryasya parisādhanē|
paryāptaḥ paravīraghna yaśasya stē phalōdayaḥ||28||
balaiḥ samagraiḥ yadi māṁ rāvaṇaṁ jitya saṁyugē|
vijayī svapuraṁ yāyāttattu mē syāt yaśaskaram||29||
śaraistu saṁkulāṁ kr̥tvā laṁkā parabalārdanaḥ|
māṁ nayēdyadi kākut-sthaḥ tata tasya sadr̥śaṁ bhavēt||30||
tadyathā tasya vikrāṁtamanurūpaṁ mahātmanaḥ|
bhavēdāvahaśūrasya tathā tvamupapādaya||31||
tadarthōpahitaṁ vākyaṁ sahitaṁ hētusaṁhitam|
niśamya hanumān śēṣaṁ vākyamuttaramabravīt||32||
dēvī haryr̥kṣasainyānāṁ īśvaraḥ plavatāṁ varaḥ|
sugrīvaḥ sattvasaṁpannaḥ tavārthē kr̥taniścayaḥ||33||
sa vānara sahasrāṇāṁ kōṭibhirabhisaṁvr̥taḥ|
kṣipramēṣyati vaidēhi rākṣasānāṁ nibarhaṇaḥ||34||
tasya vikramasaṁpannāḥ sattvavaṁtō mahābalāḥ|
manaḥ saṁkalpasaṁpātā nidēśē harayaḥ sthitāḥ||35||
yēṣāṁ nōpari nādhastān natiryaksajjatē gatiḥ|
na ca karmasu sīdaṁti mahatsvamita tējasaḥ||36||
asakr̥tairmahōtsāhaiḥ sa sāgaradharāharā|
pradakṣiṇīkr̥tā bhūmiḥ vāyumārgānusāribhiḥ||37||
madviśiṣṭhāśca tulyāśca saṁti tatra vanaukasaḥ|
mattaḥ pratyaraḥ kaścinnāsti sugrīva sannidhau||38||
ahaṁ tāvadiha prāptaḥ kiṁpunastē mahābalāḥ|
na hi prakr̥ṣṭāḥ prēṣyaṁtē prēṣyaṁtē hītarē janāḥ||39||
tadalaṁ paritāpēna dēvi śōkōvyapaitu tē|
ēkōtpātēna tē laṁkāmēṣyaṁti hariyūthapāḥ||40||
mamapr̥ṣṭhagatau tau caṁdra sūryāvivōdi tau|
tvatsakāśaṁ mahāsattvau nr̥śiṁhāvāgamiṣyataḥ|| 41||
tau hi vīrau naravarau sahitau rāmalakṣmaṇau|
āgamya nagarīṁ laṁkāṁ sāyakairvidhamiṣyataḥ||42||
sagaṇaṁ rāvaṇaṁ hatvā rāghavō raghunaṁdanaḥ|
tvā mādāya varārōhē svapuraṁ prati yāsyati||43||
tadāśvasihi bhadraṁ tē bhava tvaṁ kālakāṁkṣiṇī|
na cirāt drakṣyasē rāmaṁ prajvalaṁta mivālanam||44||
nihatē rākṣasēṁdrē:'smin saputrāmātyabāṁdhavē|
tvaṁ samēṣyasi rāmēṇa śaśāṁkēnēva rōhiṇī||45||
kṣipraṁ tvaṁ dēvi śōkasya pāraṁ yāsyasi maithili|
rāvaṇaṁ caiva rāmēṇa nihataṁ drakṣyasēscirāt||46||
ēva māśvāsya vaidēhīṁ hanumān mārutātmajaḥ|
gamanāya matiṁ kr̥tvā vaidēhīṁ punarabravīt||47||
tamarighnaṁ kr̥tātmānaṁ kṣipraṁ drakṣyasi rāghavaṁ|
lakṣmaṇaṁ ca dhanuṣpāṇiṁ laṁkādvāramupasthitam||48||
nakhadaṁṣṭrāyudhān vīrān siṁhaśārdūlavikramān|
vānarān vānaranēṁdrābhān kṣipraṁ drakṣyasi saṁgatān||49||
śailāṁbudanikāśānāṁ laṁkāmalayasānuṣu|
nardatāṁ kapimukhyānāṁ āryē yūthān anēkaśaḥ||50||
sa tu marmaṇi ghōrēṇa tāḍitō manmathēṣuṇā|
naśrama labhatē rāmaḥ siṁhārdita ivadvipaḥ||51||
mārudō dēvī śōkēna mābhūttē manasōspriyaṁ|
śacīva patyā śakrēṇa bhartrā nāthavatī hyasi||52||
rāmādviśiṣṭhaḥ kō:'nyō:'sti kaścit saumitriṇā samaḥ|
agnimārutakalpau tau bhrātarau tava saṁśrayau||53||
nāsmiṁ ściraṁ vatsyasi dēvi dēśē
rakṣōgaṇairadhyuṣitē:'ti raudrē|
na tē cirādāgamanaṁ priyasya
kṣamasva matsaṁgamakālamātram||54||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyāmsundarakāṁḍa.
atha ēkōnacatvāriṁśassargaḥ
maṇiṁ datvā tataḥ sītā hanumaṁtamathāsbravīt|
abhijñānaṁ abhijñātaṁ ētat rāmasya tattvataḥ||1||
maṇiṁ tu dr̥ṣṭvā rāmō vai trayāṇāṁ saṁsmariṣyati|
vīrō jananyā mama ca rājñō daśarathasya ca||2||
sa bhūyaḥ tvaṁ samutsāhē cōditō harisattama|
asmin kārya samāraṁbhē praciṁtaya yaduttaram||3||
tvamasmin kāryaniryōgē pramāṇaṁ harisattama|
hanuman yatnamāsthāya duḥkhakṣayakarō bhava||4||
tasya ciṁtayatō yatnō duḥkhakṣayakarō bhavēt|
sa tathēti pratijñāya mārutirbhīmavikramaḥ||5||
śirasā:':'vandya vaidēhīṁ gamanāyōpacakramē|
jñātvā saṁprasthitaṁ dēvī vānaraṁ mārutātmajam||6||
bhāṣpagadgadayā vācā maithilī vākyamabravīt|
kuśalaṁ hanumān brūyāḥ sahitau rāmalakṣmaṇau||7||
sugrīvaṁ ca sahāmātyaṁ vr̥ddhān sarvāṁśca vānarān|
brūyāstvaṁ vānaraśrēṣṭha kuśalaṁ dharmasaṁhitam||8||
yathā sa ca mahābāhuḥ māṁ tārayati rāghavaḥ|
asmāt duḥkhāṁbusaṁrōdhāt tvaṁ samādhātumarhasi||9||
jīvaṁtīṁ māṁ yathā rāmaḥ saṁbhāvayati kīrtimān|
tattathā hanumān vācyaṁ vācā dharmamavāpnuhi||10||
nityamutsāha yuktāśca vācaḥ śrutvā tvayēritāḥ|
vardhiṣyatē dāśarathēḥ pauruṣaṁ madavāptayē||11||
matsaṁdēśayutā vācastvattaḥ śrutvā ca rāghavaḥ|
parākramavithiṁ vīrō vidhivat saṁvidhāsyati||12||
sītāyā vacanaṁ śrutvā hanumān mārutātmajaḥ|
śirasyaṁjali māthāya vākya muttaramabravīt||13|
kṣipramēṣyati kākut-sthō haryr̥kṣapravarairvr̥taḥ|
yastē yudhi vijityārīn śōkaṁ vyapanayiṣyati||14||
na hi paśyāmi martyēṣu vāsurēṣu surēṣu vā|
yastasya kṣipatō bāṇān sthātu mutsahatēsgrataḥ||15||
apyarkamapi parjanyamapi vaivasvataṁ yamam|
sa hi sōḍhuṁ raṇē śaktastava hētōrviśēṣataḥ||16||
sahi sāgaraparyaṁtāṁ mahīṁ śāsitu mīhatē|
tvannimittō hi rāmasya jayō janakanaṁdini||17||
tasya tadvacanaṁ śrutvā samyaksatyaṁ subhāṣitam|
jānakī bahu mēnē:'tha vacanaṁ cēda mabravīt||18||
tatastaṁ prasthitaṁ sītā vīkṣamāṇā punaḥ punaḥ|
bhartr̥ snēhānvitaṁ vākyaṁ sauhārdādanvamānayat||19||
yadivā manyasē vīra vasaikāha mariṁdama|
kasmiṁścitsaṁvr̥tō dēsē viśrāṁtaḥ śvō gamiṣyasi||20||
mamacēdalpabhāgyāyāḥ sānidhyāttava vānara|
asya śōkasya mahatō muhūrtaṁ mōkṣaṇaṁ bhavēt||21||
gatē hi hariśārdūla punarāgamānāya tu|
prāṇānā mapi saṁdēhō mamasyānnatra saṁśayaḥ||22||
tavā darśanajaḥ śōkō bhūyō māṁ paritāpayēt|
duḥkhā duḥkhaparāmr̥ṣṭāṁ dīpayanniva vānara||23||
ayaṁ ca vīra saṁdēhāḥ tiṣṭatīva mamāgrataḥ|
sumahāṁ stvatsahāyēṣu haryr̥kṣēṣu harīśvara||24||
kathaṁ nu khalu duṣpāraṁ tariṣyaṁti mahōdadhim|
tāni haryr̥kṣasainyāni tau vānaravarātmajau||25||
trayāṇāmēva bhūtānāṁ sāgarasyāsya laṁghanē|
śaktissyāt vainatēyasya tava vā mārutasya vā||26||
tadasmin kārya niryōgē vīraivaṁ duratikramē|
kiṁ paśyasi samādhānaṁ tvaṁ hi kāryavidāṁ varaḥ||27||
kāmamasya tvamēvaikaḥ kāryasya parisādhanē|
paryāptaḥ paravīraghna yaśasya stē phalōdayaḥ||28||
balaiḥ samagraiḥ yadi māṁ rāvaṇaṁ jitya saṁyugē|
vijayī svapuraṁ yāyāttattu mē syāt yaśaskaram||29||
śaraistu saṁkulāṁ kr̥tvā laṁkā parabalārdanaḥ|
māṁ nayēdyadi kākut-sthaḥ tata tasya sadr̥śaṁ bhavēt||30||
tadyathā tasya vikrāṁtamanurūpaṁ mahātmanaḥ|
bhavēdāvahaśūrasya tathā tvamupapādaya||31||
tadarthōpahitaṁ vākyaṁ sahitaṁ hētusaṁhitam|
niśamya hanumān śēṣaṁ vākyamuttaramabravīt||32||
dēvī haryr̥kṣasainyānāṁ īśvaraḥ plavatāṁ varaḥ|
sugrīvaḥ sattvasaṁpannaḥ tavārthē kr̥taniścayaḥ||33||
sa vānara sahasrāṇāṁ kōṭibhirabhisaṁvr̥taḥ|
kṣipramēṣyati vaidēhi rākṣasānāṁ nibarhaṇaḥ||34||
tasya vikramasaṁpannāḥ sattvavaṁtō mahābalāḥ|
manaḥ saṁkalpasaṁpātā nidēśē harayaḥ sthitāḥ||35||
yēṣāṁ nōpari nādhastān natiryaksajjatē gatiḥ|
na ca karmasu sīdaṁti mahatsvamita tējasaḥ||36||
asakr̥tairmahōtsāhaiḥ sa sāgaradharāharā|
pradakṣiṇīkr̥tā bhūmiḥ vāyumārgānusāribhiḥ||37||
madviśiṣṭhāśca tulyāśca saṁti tatra vanaukasaḥ|
mattaḥ pratyaraḥ kaścinnāsti sugrīva sannidhau||38||
ahaṁ tāvadiha prāptaḥ kiṁpunastē mahābalāḥ|
na hi prakr̥ṣṭāḥ prēṣyaṁtē prēṣyaṁtē hītarē janāḥ||39||
tadalaṁ paritāpēna dēvi śōkōvyapaitu tē|
ēkōtpātēna tē laṁkāmēṣyaṁti hariyūthapāḥ||40||
mamapr̥ṣṭhagatau tau caṁdra sūryāvivōdi tau|
tvatsakāśaṁ mahāsattvau nr̥śiṁhāvāgamiṣyataḥ|| 41||
tau hi vīrau naravarau sahitau rāmalakṣmaṇau|
āgamya nagarīṁ laṁkāṁ sāyakairvidhamiṣyataḥ||42||
sagaṇaṁ rāvaṇaṁ hatvā rāghavō raghunaṁdanaḥ|
tvā mādāya varārōhē svapuraṁ prati yāsyati||43||
tadāśvasihi bhadraṁ tē bhava tvaṁ kālakāṁkṣiṇī|
na cirāt drakṣyasē rāmaṁ prajvalaṁta mivālanam||44||
nihatē rākṣasēṁdrē:'smin saputrāmātyabāṁdhavē|
tvaṁ samēṣyasi rāmēṇa śaśāṁkēnēva rōhiṇī||45||
kṣipraṁ tvaṁ dēvi śōkasya pāraṁ yāsyasi maithili|
rāvaṇaṁ caiva rāmēṇa nihataṁ drakṣyasēscirāt||46||
ēva māśvāsya vaidēhīṁ hanumān mārutātmajaḥ|
gamanāya matiṁ kr̥tvā vaidēhīṁ punarabravīt||47||
tamarighnaṁ kr̥tātmānaṁ kṣipraṁ drakṣyasi rāghavaṁ|
lakṣmaṇaṁ ca dhanuṣpāṇiṁ laṁkādvāramupasthitam||48||
nakhadaṁṣṭrāyudhān vīrān siṁhaśārdūlavikramān|
vānarān vānaranēṁdrābhān kṣipraṁ drakṣyasi saṁgatān||49||
śailāṁbudanikāśānāṁ laṁkāmalayasānuṣu|
nardatāṁ kapimukhyānāṁ āryē yūthān anēkaśaḥ||50||
sa tu marmaṇi ghōrēṇa tāḍitō manmathēṣuṇā|
naśrama labhatē rāmaḥ siṁhārdita ivadvipaḥ||51||
mārudō dēvī śōkēna mābhūttē manasōspriyaṁ|
śacīva patyā śakrēṇa bhartrā nāthavatī hyasi||52||
rāmādviśiṣṭhaḥ kō:'nyō:'sti kaścit saumitriṇā samaḥ|
agnimārutakalpau tau bhrātarau tava saṁśrayau||53||
nāsmiṁ ściraṁ vatsyasi dēvi dēśē
rakṣōgaṇairadhyuṣitē:'ti raudrē|
na tē cirādāgamanaṁ priyasya
kṣamasva matsaṁgamakālamātram||54||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē ēkōnacatvāriṁśassargaḥ ||
|| Om tat sat ||