||Sundarakanda ||
|| Sarga 40||( Slokas in Devanagari) )
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
सुन्दरकांड.
अथ चत्वारिंशस्सर्गः
श्रुत्वातु वचनं तस्य वायुसूनोर्महात्मनः।
उवाच्महितं वाक्यं सीता सुरसुतोपमा॥1||
तां दृष्ट्वाप्रियवक्तारं संप्र हृष्यामि वानर।
अर्थ संजातसस्येन वृष्टिं प्राप्य वसुंधरा॥2||
यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः।
संस्पृशेयं सकामाहं तथा कुरु दयां मयि॥3||
अभिज्ञानं च रामस्य दद्या हरिगणोत्तम।
क्षिप्तामिषिकां काकस्य कोपात् एकाक्षि शातनीम्॥4||
मनश्शिलायाः तिलको गंडपार्श्वे निवेशितः।
त्वया प्रणष्टे तिलके तं किल स्मर्तुमर्हसि॥5||
स वीर्यवान् कथं सीतां हृतां स मनुमन्यसे।
वसंतीं रक्षसां मध्ये महेंद्र वरुणोपमः॥6||
एष चूडामणिर्दिव्यो मय सु परिरक्षितः।
एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वां इवानघ॥7||
एष निर्यातितः श्रीमान् मयाते वारिसंभवः।
अतः परं न शक्ष्यामि जीवितुं शोकलालसा॥8||
असह्यानि च दुःखानि वाचश्च हृदयच्छिदः।
राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम्॥9||
धारयिष्यामि मासं तु जीवितं शत्रु सूदन।
ऊर्ध्वं मासान् नजीविष्ये त्वया हीना नृपात्मज॥10||
घोरोराक्षसराजोऽयं दृष्टिश्च न सुखामयि।
त्वां च श्रुत्वा विपद्यंतं न जीवेयमहं क्षणम्॥11||
वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्।
अथाब्रवीन् महातेजा हनुमान् मारुतात्मजः॥12||
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे।
रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते॥13||
कथंचित् भवति दृष्टा न कालः परिशोचितुम्।
इमं मुहूर्तं दुःखानां अंतं द्रक्ष्यसि भामिनि॥14||
तावुभौ पुरुषव्याघ्रौ राजपुत्त्रावरिंदमौ।
त्वद्दर्शन कृतोत्साहौ लंकां भस्मीकरिष्यतः॥15||
हत्वातु समरे क्रूरं रावणं सहबांधवम्।
राघवौ त्वा विशालाक्षि स्वां पुरीं प्रापयिष्यतः॥16||
यत्तु रामो विजानीयात् अभिज्ञानमनिंदिते।
प्रीतिसंजननं तस्य भूयस्त्वं दातुमर्हसि॥17||
साsब्रवी द्दत्तमेवेति मयाऽभिज्ञान मुत्तमम्।
एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम्॥18||
श्रद्धेयं हनुमान्वाक्यं तव वीर भविष्यति।
स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः॥19||
प्रणम्य शिरसा देवीं गमनायोपचक्रमे।
तमुत्पात कृतोत्साहम् अवेक्ष्य हरिपुंगवम्॥20||
वर्थमानं महावेगं उवाच जनकात्मजा।
अश्रुपूर्णमुखी दीना भाष्पगद्गदया गिरा॥21||
हनुमान् सिंह संकाशौ भ्रातरौ रामलक्ष्मणौ।
सुग्रीवं च सहामात्यं सर्वान् ब्रूया ह्यनामयम्॥22||
यथा च महाबाहुः मां तारयति राघवः।
अस्माद्दुःखांबु संरोधात् त्वं समाधातु मर्हसि॥23||
इमं च तीव्रं मम शोकवेगं रक्षोभि रेभिः परिभर्त्सनं च।
ब्रूयास्तु रामस्य गतस्समीपं शिवश्च ते sध्वास्तु सहरिप्रवीर॥24||
स राजपुत्त्र्या प्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः।
अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदीचीं मनसा जगाम॥25||
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकांडे चत्वारिंशस्सर्गः ॥
|| Om tat sat ||