||Sundarakanda ||
|| Sarga 40||( Slokas in English )
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
sundarakāṁḍa.
atha catvāriṁśassargaḥ
śrutvātu vacanaṁ tasya vāyusūnōrmahātmanaḥ|
uvācmahitaṁ vākyaṁ sītā surasutōpamā||1||
tāṁ dr̥ṣṭvāpriyavaktāraṁ saṁpra hr̥ṣyāmi vānara|
artha saṁjātasasyēna vr̥ṣṭiṁ prāpya vasuṁdharā||2||
yathā taṁ puruṣavyāghraṁ gātraiḥ śōkābhikarśitaiḥ|
saṁspr̥śēyaṁ sakāmāhaṁ tathā kuru dayāṁ mayi||3||
abhijñānaṁ ca rāmasya dadyā harigaṇōttama|
kṣiptāmiṣikāṁ kākasya kōpāt ēkākṣi śātanīm||4||
manaśśilāyāḥ tilakō gaṁḍapārśvē nivēśitaḥ|
tvayā praṇaṣṭē tilakē taṁ kila smartumarhasi||5||
sa vīryavān kathaṁ sītāṁ hr̥tāṁ sa manumanyasē|
vasaṁtīṁ rakṣasāṁ madhyē mahēṁdra varuṇōpamaḥ||6||
ēṣa cūḍāmaṇirdivyō maya su parirakṣitaḥ|
ētaṁ dr̥ṣṭvā prahr̥ṣyāmi vyasanē tvāṁ ivānagha||7||
ēṣa niryātitaḥ śrīmān mayātē vārisaṁbhavaḥ|
ataḥ paraṁ na śakṣyāmi jīvituṁ śōkalālasā||8||
asahyāni ca duḥkhāni vācaśca hr̥dayacchidaḥ|
rākṣasīnāṁ sughōrāṇāṁ tvatkr̥tē marṣayāmyaham||9||
dhārayiṣyāmi māsaṁ tu jīvitaṁ śatru sūdana|
ūrdhvaṁ māsān najīviṣyē tvayā hīnā nr̥pātmaja||10||
ghōrōrākṣasarājō:'yaṁ dr̥ṣṭiśca na sukhāmayi|
tvāṁ ca śrutvā vipadyaṁtaṁ na jīvēyamahaṁ kṣaṇam||11||
vaidēhyā vacanaṁ śrutvā karuṇaṁ sāśrubhāṣitam|
athābravīn mahātējā hanumān mārutātmajaḥ||12||
tvacchōkavimukhō rāmō dēvi satyēna tē śapē|
rāmē duḥkhābhibhūtē tu lakṣmaṇaḥ paritapyatē||13||
kathaṁcit bhavati dr̥ṣṭā na kālaḥ pariśōcitum|
imaṁ muhūrtaṁ duḥkhānāṁ aṁtaṁ drakṣyasi bhāmini||14||
tāvubhau puruṣavyāghrau rājaputtrāvariṁdamau|
tvaddarśana kr̥tōtsāhau laṁkāṁ bhasmīkariṣyataḥ||15||
hatvātu samarē krūraṁ rāvaṇaṁ sahabāṁdhavam|
rāghavau tvā viśālākṣi svāṁ purīṁ prāpayiṣyataḥ||16||
yattu rāmō vijānīyāt abhijñānamaniṁditē|
prītisaṁjananaṁ tasya bhūyastvaṁ dātumarhasi||17||
sāsbravī ddattamēvēti mayā:'bhijñāna muttamam|
ētadēva hi rāmasya dr̥ṣṭvā matkēśabhūṣaṇam||18||
śraddhēyaṁ hanumānvākyaṁ tava vīra bhaviṣyati|
sa taṁ maṇivaraṁ gr̥hya śrīmān plavagasattamaḥ||19||
praṇamya śirasā dēvīṁ gamanāyōpacakramē|
tamutpāta kr̥tōtsāham avēkṣya haripuṁgavam||20||
varthamānaṁ mahāvēgaṁ uvāca janakātmajā|
aśrupūrṇamukhī dīnā bhāṣpagadgadayā girā||21||
hanumān siṁha saṁkāśau bhrātarau rāmalakṣmaṇau|
sugrīvaṁ ca sahāmātyaṁ sarvān brūyā hyanāmayam||22||
yathā ca mahābāhuḥ māṁ tārayati rāghavaḥ|
asmādduḥkhāṁbu saṁrōdhāt tvaṁ samādhātu marhasi||23||
imaṁ ca tīvraṁ mama śōkavēgaṁ rakṣōbhi rēbhiḥ paribhartsanaṁ ca|
brūyāstu rāmasya gatassamīpaṁ śivaśca tē sdhvāstu saharipravīra||24||
sa rājaputtryā prativēditārthaḥ kapiḥ kr̥tārthaḥ parihr̥ṣṭacētāḥ|
alpāvaśēṣaṁ prasamīkṣya kāryaṁ diśaṁ hyudīcīṁ manasā jagāma||25||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē catvāriṁśassargaḥ ||
|| Om tat sat ||
|| Om tat sat ||