||Sundarakanda ||
|| Sarga 41||( Slokas in English )
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
|| ōm tat sat||
sundarakāṁḍa.
atha ēkacatvāriṁśassargaḥ
sa ca vāgbhiḥ praśastābhiḥ gamiṣyan pūjitastayā|
tasmāddēśādapakramya ciṁtayāmāsa vānaraḥ||1||
alpaśēṣamidaṁ kāryaṁ dr̥ṣṭēyamasitēkṣaṇā|
trīn upāyānatikramya caturtha iha vidyatē||2||
na sāma rakṣassu guṇāya kalpatē
na dānamarthōpacitēṣu yujyatē|
nabhēdasādhyā baladarpitā janāḥ
parākramastvēva mamēha rōcatē||3||
na cāsya kāryasya parākramā dr̥tē viniścayaḥ kaścidihōpapadyatē|
hatapravīrāhi raṇēhi rākṣasāḥ kathaṁcidīyuryadihādya mārdavam||4||
kāryē karmaṇi nirdiṣṭē yō bahūnyapi sādhayēt|
pūrvakāryāvirōdhēna sa kāryaṁ kartu marhati||5||
na hyēka sādhakō hētuḥ svalpasyāpīha karmaṇaḥ|
yōhyarthaṁ bahudhā vēda sa samarthōsrtha sādhanē||6||
ihaiva tāvatkr̥taniścayō hyahaṁ
yadivrajēyaṁ plavagēśvarālayam|
parātma sammarthaviśēṣatattvavit
tataḥ kr̥taṁ syān mamabhartr̥śāsanam||7||
kathaṁ nu khalvadya bhavētsukhāgataṁ
prasahya yuddhaṁ mamarākṣasaiḥ saha|
tathaiva khalvātmabalaṁ ca sāravat
sammānayēnmāṁca raṇē daśāsanaḥ||8||
tataḥ samāsādya raṇē daśānanaṁ
samaṁtrivargaṁ sabalaprayāyinam|
hr̥di sthitaṁ tasya mataṁ balaṁ ca vai
sukhēna matvāha mitaḥ punarvrajē||9||
idamasya nr̥śaṁsasya naṁdanōpamamuttamaṁ|
vanaṁ nētramanaḥkāṁtaṁ nānādrumalatāyutam||10||
idaṁ vidhvaṁsayiṣyāmi śuṣkaṁ vanamivānalaḥ|
asmin bhagnē tataḥ kōpaṁ kariṣyati daśānanaḥ||11||
tatōmahat sāśvamahārathadvipaṁ
balaṁ samādēkṣyati rākṣasādhipaḥ|
triśūlakālāyasapaṭṭi sāyudham
tatōmahat yuddhamidaṁ bhaviṣyati||12||
ahaṁ tu taiḥ saṁyati caṁḍavikramaiḥ
samētya rakṣōbhirasahyavikramaḥ|
nihatya tadrāvaṇacōditaṁ balaṁ
sukhaṁ gamiṣyāmi kapīśvarālayam||13||
tatō mārutavat kruddhō mārutirbhīmavikramaḥ|
ūruvēgēna mahatā drumān kṣēptu mathārabhat||14||
tatastu hanumān vīrō babhaṁja pramadāvanaṁ|
mattadvijasamāghuṣṭaṁ nānādrumalatāyutam||15||
tadvanaṁ mathitairvr̥kṣaiḥ bhinaiśca salilāśayaiḥ|
cūrṇitaiḥ parvatāgraiśca babhūvā priyadarśanam||16||
nānā śakuṁtavirutaiḥ prabhinnaiḥ salilāśayaiḥ|
tāmraiḥ kisalayaiḥ klāṁtaiḥ klāṁtadrumalatāyutam||17||
na babhau tadvanaṁ tatra dāvānalahataṁ yadā|
vyākulāvaraṇā rējuḥ vihvalā iva tā latāḥ||18||
latāgr̥haiḥ citragr̥haiśca nāśitaiḥ
mahōragairvyāḷa mr̥gaiśca nirdutaiḥ|
śilāgr̥hairunmadhitaiḥ tathā gr̥haiḥ
praṇaṣṭarūpaṁ tadabhūnmahat vanam||19||
sā vihvalā:'śōkalatāpratānā vanasthalīśōkalatāpratānā|
jātā daśāsyapramadāvanasya kapērbalāddi pramadāvanasya||20||
sa tasya kr̥tārthapatērmahākapiḥ mahadvyaḷīkaṁ manasō mahātmanaḥ|
yuyutsurēkō bahubhiḥ mahābalaiḥ śriyā jvalan tōraṇamāsthitaḥ kapiḥ||21||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē ēkacatvāriṁśassargaḥ ||
|| Om tat sat ||