||Sundarakanda ||
|| Sarga 48||( Slokas in English )
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
sundarakāṁḍa.
atha aṣṭacattvāriṁśassargaḥ||
tatassarakṣō:'dhipatirmahātmā
hanūmatākṣē nihatē kumārē|
manaḥ samādhāya sadēvakalpaṁ
samādidēśēṁdrajitaṁ sarōṣam||1||
tvamastravit śastravidāṁ variṣṭhaḥ surāsurāṇāmapi śōkadātā|
surēṣusēṁdrēṣu ca dr̥ṣṭakarmā pitāmahārādhana saṁcitāstraḥ||2||
tavāstrabalamāsādya nāsurā na marudgaṇāḥ|
na śēkuḥ samarēsthātuṁ surēśvara samāśritāḥ||3||
nakaścit triṣu lōkēṣu saṁyugē na gataśramaḥ|
bhujavīryaguptaśca tapasā cābhirakṣitaḥ|
dēśakālavibhāgajñaḥ tvamēva matisattamaḥ||4||
natēsstvaśakyaṁ samarēṣu karmaṇā
na tē:'styakāryaṁ matipūrva maṁtraṇē|
nasō:'sti kaścit triṣu saṁgrahēṣu vai
na vēda yastē:'strabalaṁ balaṁ ca tē||5||
mamānurūpaṁ tapasō balaṁ ca tē
parākramaścāstrabalaṁ ca saṁyugē|
na tvāṁ samāsādya raṇāvamardē
manaḥ śramaṁ gaccati niścitārtham||6||
nihatāḥ kiṁkarāḥ sarvē jaṁbumālī ca rākṣasaḥ||7||
amātyaputtrā vīrāśca paṁcasēnāgrayāyinaḥ|
balāni susamr̥ddhāni sāśvanāgarathānica||8||
sahōdaraḥ tē dayitaḥ kumārō:'kṣaśca sūditaḥ|
na hi tēṣvēva mē sārō yastvayyariniṣūdana||9||
idaṁ hi dr̥ṣṭvā matimanmahadbalam
kapēḥ prabhāvaṁ ca parākramaṁ ca|
tvamātmanaścāpi samīkṣya sāraṁ
kuruṣva vēgaṁ svabalānurūpam||10||
balāvamardastvayi sannikr̥ṣṭē
yathāgatē śāmyati śāṁtaśatrau|
tathā samīkṣyātmabalaṁ paraṁ ca
samārabhasva astravidāṁ variṣṭha ||11||
na vīra sēnā gaṇaśōcyavaṁti
na vajra mādāya viśālasāram|
na mārutasyāsya gatēḥ pramāṇam
na cāgnikalpaḥ karaṇēna haṁtum||12||
tamēva marthaṁ prasamīkṣya samyak
svakarmasāmyāddhi samāhitātmā|
smaraṁ śca divyaṁ dhanuṣō:'stravīryam
prajākṣataṁ karma samārabhasva||13||
na khalviyaṁ matiḥ śrēṣṭhā yattvāṁ saṁprēṣayāmyaham|
iyaṁ ca rājadharmāṇāṁ kṣatrasya ca matirmatā||14||
nānāśastraiśca saṁgrāmē vaiśāradyamariṁdama|
avaśya mēva yōddhavyaṁ kāmyaśca vijayō raṇē||15|
tataḥ pitustadvacanaṁ niśamya pradakṣiṇaṁ dakṣasuta prabhāvaḥ|
cakāra bhartāra madīnasattvō raṇāya vīraḥ pratipannabuddhiḥ||16||
tata staiḥ svagaṇairiṣṭaiḥ iṁdrajit pratipūjitaḥ|
yuddōddataḥ kr̥tōtsāhaḥ saṁgrāmaṁ pratyapadyata ||17||
śrīmānpadmapalāśākṣō rākṣasādhipatēḥ sutaḥ|
nirjagāma mahātējāḥ samudra iva parvasu||18||
sa pakṣirājōpamatulyavēgaiḥ vyāḷaiścaturbhiḥ sitatīkṣṇadaṁṣṭraiḥ|
rathaṁ samāyukta masaṁgavēgaṁ samārurōhēṁdrijidiṁdra kalpaḥ||19||
sa rathī dhanvināṁ śrēṣṭhaḥ śastrajñō:'stravidāṁ varaḥ|
rathēnābhiyayau kṣipraṁ hanumānyatra sōsbhavat||20||
sa tasya ratha nirghōṣaṁ jyāsvanaṁ kārmukasya ca|
niśamya harivīrō:'sau saṁprahr̥ṣṭatarō:'bhavat||21||
sumahaccāpamādāya śitaśalyāṁśca sāyakān|
hanumaṁta mabhiprētya jagāma raṇapaṁḍitaḥ||22||
tasmiṁstataḥ saṁyati jātaharṣē
raṇāya nirgacchati bāṇapāṇau|
diśaśca sarvāḥ kaluṣābabhūvuḥ
mr̥gāśca raudrā bahudā vinētuḥ||23||
samāgatāḥ tatra tu nāgayakṣā maharṣayaścakracarāśca siddhāḥ|
nabhaḥ samāvr̥tya ca pakṣi saṁghā vinēduruccaiḥ parama prahr̥ṣṭāḥ||24||
āyāṁtaṁ sa rathaṁ tūrṇamiṁdrajitaṁ kapiḥ|
ninanāda mahānādaṁ vyavarthata ca vēgavān||25||
iṁdrajittu rathaṁ divyamāsthitaḥ citrakārmukaḥ|
dhanurviṣphārayāmāsa taṭidūrjitanissvanam||26||
tataḥ samētāvati tīkṣṇavēgau mahābalau tau raṇanirviśaṁkau|
kapiśca rakṣōdhi patēśca puttraḥ surāsurēṁdrāviva baddhavairau||27||
sa tasya vīrasya mahārathasya dhanuṣmataḥ saṁyati sammatasya|
śara pravēgaṁ vyahanatpravr̥ddhaḥ cacāra mārgē piturapramēyē||28||
tataḥ śarānāyatatī-kṣṇaśalyān supatriṇaḥ kāṁcana citra puṁkhān|
mumōca vīraḥ paravīrahaṁtā susannatān vajranipātavēgān ||29||
tatastu tat svyaṁdananissvanaṁ ca mr̥daṁgabhērīpaṭahāsvanaṁca|
nikr̥ṣyamāṇasya ca kārmukasya niśamya ghōṣaṁ punarutprapāta||30||
śaraṇāmaṁtarēṣvāśu vyavartata mahākapiḥ|
hariḥ tasyābhilakṣyasya mōghayan lakṣya saṁgraham||31||
śaraṇāmagratastasya punassamabhivartata
prasārya hastau hanumān utpapātānilātmajaḥ||32||
tā vubhau vēgasaṁpannau raṇakarma viśāradau|
sarvabhūtamanōgrāhi cakraturyuddha muttamam||33||
hanūmatō na vēda rākṣasō:'ntaraṁ
namārutiḥ tasya mahātmanō:'ntaram |
parasparaṁ nirviṣahau babhūvatuḥ
samētya tau dēvasamānavikramau||34||
tatastu lakṣyē sa vihanyamānē śarēṣvamōghēṣu ca saṁpatatsu|
jagāma ciṁtāṁ mahatīṁ mahātmā samādhi saṁyōga samāhitātmā||35||
tatō matiṁ rākṣasarājasūnuścakāra tasmin harivīramukhyē|
avadhyatāṁ tasya kapēḥ samīkṣya kathaṁ nigacchēditi nigrahārtham||36||
tataḥ paitāmahaṁ vīra sō:'stramastravidāṁ varaḥ|
saṁdadhē sumahātējāḥ taṁ haripravaraṁ prati||37||
avadhyō:'yamiti jñātvā tamastrēṇāstratattvavit|
nijagrāha mahābāhuḥ mārutātmajamiṁdrajit||38||
tēna baddhastatō:'strēṇa rākṣasēna sa vānaraḥ|
abhavannirvicēṣṭaśca papāta ca mahītalē||39||
tatō:'tha buddhvā sa tadāstrabaṁdhaṁ prabhōḥ prabhāvāt vigatātmavēgaḥ|
pitāmahānugrahamātmanaśca viciṁtayāmāsa haripravīraḥ ||40||
tataḥ svāyaṁbhuvairmaṁtraiḥ brahmāstramabhimaṁtritam|
hanumāṁściṁtayāmāsa varadānaṁ pitāmahat||41||
na mē:'strabaṁdhasya ca śaktirasti vimōkṣaṇē lōkagurōḥ prabhāvāt|
ityēva matvā vihitō:'strabandhō mayā:':'tmayōnērasuvartitavyaḥ||42||
savīryamastrasya kapirvicārya pitāmahānugrahamātmanaśca|
vimōkṣa śaktiṁ pariciṁtayitvā pitāmahājñāmanuvartatē sma||43||
astrēṇāpi hi baddhasya bhayaṁ mama na jāyatē|
pitamahēṁdrābhyāṁ rakṣitasyānilēnaca |||44|||
grahaṇēcāpi rakṣōbhirmahānmē guṇadarśanaḥ|
rākṣasēṁdrēṇa saṁvādaḥ tasmāt gr̥hṇaṁtu māṁparē||45||
sa niścitārthaḥ paravīrahaṁtā samīkṣyakārī vinivr̥ttacēṣṭaḥ|
paraiḥ prasahyābhigatairnigr̥hya nanāda taiḥ taiḥ paribhartyr̥mānaḥ||46||
tataḥ taṁ rākṣāsā dr̥ṣṭvā nirvicēṣṭamariṁdamam|
babaṁdhuḥ śaṇavalkaiśca drumacīraiśca saṁhataiḥ||47||
sa rōcayāmāsa paraiścabaṁdhanam prasahyavīrairabhinigrahaṁ ca|
kautuhalānmāṁ yadi rākṣasēṁdrō draṣṭuṁ vyavasyēditi niścitārthaḥ||48||
sa baddhastēna valkēna vimuktō:'strēṇa vīryavān|
astrabaṁdhaḥ sa cānyāṁ hi na baṁdhamanuvartatē||49||
athēṁdrajittu drumacīrabaddhaṁ vicaryavīraḥ kapisattamaṁ tam|
vimukta mastrēṇa jagāma ciṁtām nānyēna baddhō hyanuvartatē:'stram||50||
ahō mahatkārya kr̥taṁ nirarthakaṁ na rākṣasairmaṁtragatirvimr̥ṣṭhā|
punaśca nāstrē vihatē:'stramanyat pravartatē saṁśayitāḥ sma sarvē||51||
astrēṇa hanumān muktōnātmānamavabudhyata|
kr̥ṣyamāṇastu rakṣōbhiḥ taiśca baṁdhairnipīḍitaḥ||52||
hanyamānaḥ tataḥ krūrai rākṣasaiḥ kāṣṭamuṣṭibhiḥ|
samīpaṁ rākṣasēṁdrasya prākr̥ṣyata sa vānaraḥ||53||
athēṁdrajittaṁ prasamīkṣyamuktaṁ astrēṇa baddhaṁ drumacīrasūtraiḥ|
vyadarśayattatra mahābalam taṁ haripravīraṁ sagaṇāya rājñē||54||
taṁ mattamiva mātaṁga baddhaṁ kapivarōttamam|
rākṣasā rākṣasēṁdrāya rāvaṇāya nyavēdayan||55||
kō:'yaṁ kasya kutōvā:'tra kiṁ kāryaṁ kō vyapāśrayaḥ|
iti rākṣasavīrāṇāṁ tatra saṁjajñirē kathāḥ||56||
hanyatāṁ dahyatāṁ vā:'pi bhakṣyatāmiti cāparē|
rākṣasāḥ tatra saṁkruddhāḥ paraspara mathā:'bruvan||57||
atītya mārgaṁ sahasā mahātmā sa tatra rakṣō:'dhipapādamūlē|
dadarśa rājñaḥ paricāravr̥ddān gr̥haṁ mahāratna vibhūṣitaṁ ca||58||
sa dadarśa mahātējā rāvaṇaḥ kapisattamam|
rakṣōbhirvikr̥tākāraiḥ kr̥ṣyamāṇa mitastataḥ||59||
rākṣasādhipatiṁ cāpi dadarśa kapisattamaḥ|
tējōbalasamāyuktaṁ tapaṁtamiva bhāskaram||60||
sarōṣasaṁvartita tāmradr̥ṣṭiḥ daśānanaḥ taṁ kapimanvavēkṣya|
athōpaviṣyān kulaśīlavr̥ddhān samādiśattaṁ pratimaṁtrimukhyān||61||
yathākramaṁ taiḥ sa kapirvipr̥ṣṭaḥ kāryārthamarthasya ca mūlamādau|
nivēdayāmāsa harīśvarasya dūtaḥ sakāśāt ahamāgatō:'smi||62||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē aṣṭacattvāriṁśassargaḥ ||
|| Om tat sat ||