||Sundarakanda ||
|| Sarga 49||( Slokas in English)
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
sundarakāṁḍa.
atha ēkōnapaṁcāśassargaḥ||
tataḥ sa karmaṇā tasya vismitō bhīmavikramaḥ|
hanumānrōṣatāmrākṣō rakṣōdhipamavaikṣata||1||
bhrājamānaṁ mahārhēṇa kāṁcanēna virājatā|
muktajālāvr̥tē nātha makuṭēna mahādyutim||2||
vajrasaṁyōgasaṁyuktaiḥ maharhamaṇivigrahaiḥ|
haimairābharaṇaiścitraiḥ manasēva prakalpitaiḥ||3||
maharhakṣaumasaṁvītaṁ raktacaṁdanarūṣitaṁ|
svanuliptaṁ vicitrābhirvividhābhiśca bhaktibhiḥ||4||
vivr̥tairdarśanīyaiśca raktākṣairbhīmadarśanaiḥ|
dīpta tīkṣṇamahādaṁṣṭraiḥ pralaṁbadaśanacchadaiḥ||5||
śirōbhirdaśabhirvīraṁ bhrājamānaṁ mahaujasaṁ|
nānāvyāḷasamākīrṇaiḥ śikharairiva maṁdaram||6||
nīlāṁjanacayaprakhyaṁ hārēṇōrasi rājatā|
pūrṇa caṁdrābhavaktrēna sabalākamivāṁbudam||7||
bāhubhirbaddhakēyūraiḥ caṁdanōttamarūṣitaiḥ|
bhrājamānāṁgadaiḥ pīnaiḥ paṁcaśīrṣairivōragaiḥ||8||
mahati sphāṭikē citrē ratnasaṁyōgasaṁskr̥tē|
uttamāstaraṇāstīrṇē sūpaviṣṭaṁ varānanē||9||
alaṁkr̥tābhiratyarthaṁ pramadābhiḥ samaṁtataḥ|
vālavyajanahastābhiḥ ārātsamupasēvitam||10||
durdharēṇa prahastēna mahāpārśvēna rakṣasā|
maṁtribhirmaṁtratattvajñaiḥ nikuṁbhēna ca maṁtriṇā||11||
sukhōpaviṣṭaṁ rakṣōbhiḥ caturbhiḥ baladarpitaiḥ|
kr̥tsnaḥ parivr̥tōlōkaḥ caturbhirivasāgaraiḥ||12||
maṁtribhirmaṁtratattvajñaiḥ anyaiśca śubhabuddhibhiḥ|
anvāsyamānaṁ rakṣōbhiḥ surairiva surēśvaram||13||
apaśyat rākṣapatiṁ hanumānatitējasaṁ|
viṣṭhitaṁ mēruśikharē satōyamiva tōyadam||14||
sataisaṁpīḍyamānō:'pi rakṣōbhirbhīmavikramaiḥ|
vismayaṁ paramaṁ gatvā rakṣō:'dhipamavaikṣata||15||
bhrājamānaṁ tatō dr̥ṣṭvā hanumānrākṣasēśvaram|
manasā ciṁtayāmāsa tējasā tasya mōhitā||16||
ahō rūpa mahōdhairya mahōsattva mahōdyutiḥ|
ahō rākṣasarājasya sarvalakṣaṇa yuktatā||17||
yadyadharmō na balavān syādayaṁ rākṣasēśvaraḥ|
syā dayaṁ suralōkasya saśakrasyāpi rakṣitā||18||
asya krūrairnr̥śaṁsaiśca karmabhirlōkakutsitaiḥ|
sarvē bibhyati khalvasmāllōkāḥ sāmaradānavāḥ||19||
ayaṁ hyutsahatē kruddhaḥ kartumēkārṇavaṁ jagat|
iticiṁtāṁ bahuvidhā makarōnmatimān kapiḥ||
dr̥ṣṭvā rākṣasarājasya prabhāvamamitaujasaḥ||20||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē ēkōnapaṁcāśassargaḥ ||
|| Om tat sat ||