||Sundarakanda ||

|| Sarga 49||( Slokas in English)

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṁḍa.
atha ēkōnapaṁcāśassargaḥ||

tataḥ sa karmaṇā tasya vismitō bhīmavikramaḥ|
hanumānrōṣatāmrākṣō rakṣōdhipamavaikṣata||1||

bhrājamānaṁ mahārhēṇa kāṁcanēna virājatā|
muktajālāvr̥tē nātha makuṭēna mahādyutim||2||

vajrasaṁyōgasaṁyuktaiḥ maharhamaṇivigrahaiḥ|
haimairābharaṇaiścitraiḥ manasēva prakalpitaiḥ||3||

maharhakṣaumasaṁvītaṁ raktacaṁdanarūṣitaṁ|
svanuliptaṁ vicitrābhirvividhābhiśca bhaktibhiḥ||4||

vivr̥tairdarśanīyaiśca raktākṣairbhīmadarśanaiḥ|
dīpta tīkṣṇamahādaṁṣṭraiḥ pralaṁbadaśanacchadaiḥ||5||

śirōbhirdaśabhirvīraṁ bhrājamānaṁ mahaujasaṁ|
nānāvyāḷasamākīrṇaiḥ śikharairiva maṁdaram||6||

nīlāṁjanacayaprakhyaṁ hārēṇōrasi rājatā|
pūrṇa caṁdrābhavaktrēna sabalākamivāṁbudam||7||

bāhubhirbaddhakēyūraiḥ caṁdanōttamarūṣitaiḥ|
bhrājamānāṁgadaiḥ pīnaiḥ paṁcaśīrṣairivōragaiḥ||8||

mahati sphāṭikē citrē ratnasaṁyōgasaṁskr̥tē|
uttamāstaraṇāstīrṇē sūpaviṣṭaṁ varānanē||9||

alaṁkr̥tābhiratyarthaṁ pramadābhiḥ samaṁtataḥ|
vālavyajanahastābhiḥ ārātsamupasēvitam||10||

durdharēṇa prahastēna mahāpārśvēna rakṣasā|
maṁtribhirmaṁtratattvajñaiḥ nikuṁbhēna ca maṁtriṇā||11||

sukhōpaviṣṭaṁ rakṣōbhiḥ caturbhiḥ baladarpitaiḥ|
kr̥tsnaḥ parivr̥tōlōkaḥ caturbhirivasāgaraiḥ||12||

maṁtribhirmaṁtratattvajñaiḥ anyaiśca śubhabuddhibhiḥ|
anvāsyamānaṁ rakṣōbhiḥ surairiva surēśvaram||13||

apaśyat rākṣapatiṁ hanumānatitējasaṁ|
viṣṭhitaṁ mēruśikharē satōyamiva tōyadam||14||

sataisaṁpīḍyamānō:'pi rakṣōbhirbhīmavikramaiḥ|
vismayaṁ paramaṁ gatvā rakṣō:'dhipamavaikṣata||15||

bhrājamānaṁ tatō dr̥ṣṭvā hanumānrākṣasēśvaram|
manasā ciṁtayāmāsa tējasā tasya mōhitā||16||

ahō rūpa mahōdhairya mahōsattva mahōdyutiḥ|
ahō rākṣasarājasya sarvalakṣaṇa yuktatā||17||

yadyadharmō na balavān syādayaṁ rākṣasēśvaraḥ|
syā dayaṁ suralōkasya saśakrasyāpi rakṣitā||18||

asya krūrairnr̥śaṁsaiśca karmabhirlōkakutsitaiḥ|
sarvē bibhyati khalvasmāllōkāḥ sāmaradānavāḥ||19||
ayaṁ hyutsahatē kruddhaḥ kartumēkārṇavaṁ jagat|

iticiṁtāṁ bahuvidhā makarōnmatimān kapiḥ||
dr̥ṣṭvā rākṣasarājasya prabhāvamamitaujasaḥ||20||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē ēkōnapaṁcāśassargaḥ ||

|| Om tat sat ||