||Sundarakanda ||
|| Sarga 50||( Slokas in English )
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
sundarakāṁḍa.
atha paṁcāśassargaḥ||
tamudvīkṣya mahābāhuḥ piṁgākṣaṁ purataḥ sthitam|
kōpēna mahatā:':'viṣṭō rāvaṇō lōkarāvaṇaḥ||1||
śaṁkāhr̥tātmā dadhyau sa kapīṁdraṁ tējasā vr̥tam|
kim ēṣa bhagavān naṁdī bhavēt sākṣāt ihāgataḥ||2||
yēnaśaptō:'smi kailāsē mayā saṁcālitā purā|
sō:'yaṁ vānaramūrtiḥ syāt kiṁsidbāṇō:'pivā:'suraḥ||3||
sa rājā rōṣatāmrākṣaḥ prahastaṁ maṁtrisattamam|
kālayukta mivā cēdaṁ vacō vipula marthavat ||4||
durātmā pr̥cchyatāmēṣa kutaḥ kiṁ vā:'sya kāraṇam|
vanabhaṁgē ca kōsyārthō rākṣasīnāṁ ca tarjanē||5||
matpurī mapradhr̥ṣyāṁ vā:':'gamanē kiṁ prayōjanam|
ayōdhanē vā kiṁ kāryaṁ pr̥cchyatā mēṣa durmatiḥ||6||
rāvaṇasya vacaśrutvā prahastō vākyamabravīt |
samāśvasihi bhadraṁ tē na bhīḥ kāryā tvayākapē||7||
yadi tāvat tvaṁ iṁdrēṇa prēṣitō rāvaṇālayam|
tat tvamākhyāhi mābhūttē bhayaṁ vānara mōkṣyasē||8||
yadi vaiśravaṇasya tvaṁ yamasya varuṇasya ca|
cāra rūpa midaṁ kr̥tvāpraviṣṭō naḥ purīmimām||9||
viṣṇunā prēṣitōpi vā dūtō vijayakāṁkṣiṇā|
na hi tē vānaraṁ tējō rūpamātraṁ tu vānaram||10||
tattvataḥ kathayasvādyatatō vānara mōkṣyasē|
anr̥taṁ vadataścāpi durlabhaṁ tava jīvitam||11||
athavā yannimittaṁ tē pravēśō rāvaṇālayē|
ēvamuktō hariśrēṣṭhaḥ tadā rakṣōgaṇēśvaram||12||
abravīnnāsmi śakrasya yamasya varuṇasya vā|
dhanadēna na mē sakhyaṁ viṣṇunā nāsmi cōditaḥ||13||
jātirēva mama tvēṣā vānarō:'ha mihāgataḥ|
darśanē rākṣasēṁdrasya durlabhē tadidaṁ mayā||14||
vanaṁ rākṣasa rājasya darśanārthē vināśitaṁ|
tatastē rākṣasāḥ prāptā balinō yuddhakāṁkṣiṇaḥ||15||
rakṣaṇārthaṁ tu dēhasya pratiyuddhā mayāraṇē|
astrapāśai rnaśakyō:'haṁ baddhuṁ dēvāsurairapi||16||
pitāmahā dēva varō mamāpyēṣō:'bhyupāgataḥ|
rājānaṁ draṣṭukāmēna mayāstra manuvartitam||17||
vimuktō hyaha mastrēṇa rākṣasaistvabhipīḍitaḥ|
kēnacidrājakāryēṇa saṁprāptō:'smi tavāntikam||18||
dūtōhamiti vijñēyō rāghava syāmitaujasaḥ|
śrūyatāṁ cāpi vacanaṁ mama pathya midaṁ prabhō||19||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē paṁcāśassargaḥ ||
||ōm tat sat||