||Sundarakanda ||
|| Sarga 52||( Slokas in English )
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
suṁdarakāṁḍa.
atha dvipaṁcāśassargaḥ||
tasya tadvacanaṁ śrutvā vānarasya mahātmanaḥ|
ājñāpayat vadhaṁ tasya rāvaṇaḥ krōthamūrcitaḥ||1||
vadhē tasya samājñaptē rāvaṇēna durātmanā|
nivēditavatō dautyaṁ nānumēnē vibhīṣaṇaḥ||2||
taṁ rakṣōdhipatiṁ kruddhaṁ tacca kāryamupasthitam|
viditvā ciṁtayāmāsa kāryaṁ kāryavidhau sthitaḥ||3||
niścitārthaḥ tataḥ sāmnā pūjya śatrujidagrajam|
uvāca hita matyarthaṁ vākyaṁ vākya viśāradaḥ||4||
kṣamasva rōṣaṁ tyajarākṣasēṁdra
prasīdamadvākya midaṁ śruṇuṣva|
vadhaṁ na kurvaṁti parāvarajñāḥ
dūtasya saṁtō vasudhādhipēndrāḥ||5||
rājadharmaviruddhaṁ ca lōkavr̥ttaiśca vigarhitam|
tava cāsadr̥śaṁ vīra kapē rasya pramāpaṇam||6||
dharmajñaśca kr̥tajñaśca rājadharma viśāradaḥ|
parāvarajñō bhūtānāṁ tva mēva paramārthavit||7||
gr̥hyantē yadi rōṣēṇa tvādr̥śō:'pi vipaścitaḥ|
tataḥ śāstravipaścittvaṁ śrama ēva hi kēvalam||8||
tasmāt prasīda śatrughna rākṣasēndra durāsada|
yuktāyuktaṁ viniścitya dūta daṇḍō vidhīyatām||9||
vibhīṣaṇavacaḥ śrutvā rāvaṇō rākṣasēśvaraḥ|
rōṣēṇa mahatāssviṣṭō vākya muttaramabravīt||10||
na pāpānāṁ vadhē pāpaṁ vidyatē śatrusūdana|
tasmādēvaṁ vadhiṣyāmi vānaraṁ pāpacāriṇam||11||
adharmamūlaṁ bahudōṣayuktaṁ
anāryajuṣṭaṁ vacanam niśamya|
uvāca vākyaṁ paramārthatattvam
vibhīṣaṇō buddhimatāṁ variṣṭha||12||
prasīda laṁkēśvara rākṣasēndra
dharmārtha yuktaṁ vacanaṁ śruṇuṣva|
dūtān avadhyān samayēṣu rājan
sarvēṣu sarvatra vadanti santaḥ||13||
asaṁśayaṁ śatrurayaṁ pravr̥ddhaḥ
kr̥taṁ hyanē nāpriya mapramēyam|
na dūtavadhyāṁ pravadanti saṁtō
dūtasya dr̥ṣṭā bahavō hi daṇḍāḥ||14||
vairūpyamaṁgēṣu kaśābhighātō
mauṇḍyaṁ tathā lakṣaṇa sannipātaḥ|
ētān hi dūtē pravadanti daṇḍān
vadhastu dūtasya na naḥ śrutō:'pi||15||
kathaṁ ca dharmārthavīnītabuddhiḥ
parāvarapratyayaniścitārthaḥ|
bhavadvidhaḥ kōpavaśē hi tiṣṭhat
kōpan niyacchanti hi sattvavantaḥ||16||
na dharmavēdē na ca lōkavr̥ttē
na śāstrabuddhi grahaṇēṣu cāpi|
vidyēta kaścittava vīra tulyaḥ
tvaṁ hyuttamaḥ sarva surāsurāṇām||17||
na cāpyasya kapērghātē kaṁcitpaśyāmyahaṁ guṇam|
tē ṣvayaṁ pātyatāṁ daṇḍōyairayaṁ prēṣitaḥ kapiḥ||18||
sādhurvāyadi vāssādhuḥ parairēṣa samarpitaḥ|
bruvanparārthaṁ paravān na dūtō vadha marhati||19||
apicāsminhatē rājan nānyaṁ paśyāmi khēcaram|
iha yaḥ punarāgacchēt paraṁ pāraṁ mahōdadhēḥ||20||
tasmānnāsya vadhē yatnaḥ kāryaḥ parapuraṁjayaḥ|
bhavān sēṁdrēṣu dēvēṣu yatna māsthātu marhati||21||
asminviśiṣṭē na hi dūta manyaṁ
paśyāmi yastau rājaputtrau|
yuddhāya yuddhapriyāya durvinītā
vudyōjayē dīrghapathāvaruddhau||22||
parākramōtsāha manasvināṁ ca
surāsurāṇāmapi durjayēva|
tvayā manō nandana nairr̥tānām
yuddhāyatirnāśayituṁ na yuktā||23||
hitāśca śūrāśca samāhitāśca
kulēṣu jātāśca mahāguṇēṣu|
manasvinaḥ śastrabhr̥tāṁ variṣṭāḥ
kōṭyagratastē subhr̥tāśca yōdhāḥ||24||
ta dēka dēśēna balasya tāvat
kēcittavāsdēśakr̥tōsbhiyāstu|
tau rājaputtrau vinigr̥hya mūḍhau
parēṣu tē bhāvayituṁ prabhāvam||25||
niśācaraṇāmadhipō:'nujasya
vibhīṣaṇasyōttama vākyamiṣṭam|
jagrāha buddyā suralōkaśatru
rmahābalō rākṣasarājamukhyaḥ||26||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē dvipaṁcāśassargaḥ ||
||ōm tat sat||
|| Om tat sat ||