||Sundarakanda ||
|| Sarga 58||( Slokas in Devanagari )
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
|| Om tat sat ||
सुन्दरकांड.
अथ अष्टपंचाशस्सर्गः॥
ततः तस्य गिरेः शृज्ञ्गे महेन्द्रस्य महाबलाः।
हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम्॥1||
तं ततः प्रीतिसंहृष्टः प्रीतिमन्तं महाकपिम्।
जाम्बवान्कार्यवृत्तान्तं अपृच्छदनिलात्मजम्॥2||
कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते।
तस्यां वा स कथं वृत्तः क्रूरकर्मा दशाननः॥3||
तत्त्वतः सर्वमेतन् नः प्रब्रूहि त्वं महाकपे।
श्रुतार्थाः चिन्तयिष्यामो भूयः कार्यविनिश्चयम्॥4||
यश्चार्थः तत्र वक्तव्यो गतैरस्माभिरात्मवान्।
रक्षितं च यत् तत्र तद्भावान्व्याकरोतु नः॥5||
स नियुक्तः ततः तेन संप्रहृष्टतनूरुहः।
प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत॥6||
प्रत्यक्षमेव भवतां महेन्द्राऽग्रात् खमाप्लुतः।
उदधेर्दक्षिणं पारं कांक्षमाणः समाहितः॥7||
गच्छतश्च हि मेघोरं विघ्नरूपमिवाभवत्।
कांचनं शिखरं दिव्यं पश्यामि सुमनोहरम्॥8||
स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम्।
उपसंगम्य तं दिव्यं कांचनं नगसत्तमम्॥9||
कृता मे मनसा बुद्धिर्भेतव्योऽयं मयेति च।
प्रहतं च मया तस्य लांगूलेन महागिरेः॥10||
शिखरं सूर्य संकाशं व्यशीर्यत सहस्रथा।
व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः॥11||
पुत्रेति मधुरां वाणीं मनः पह्लादयन्निव।
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः॥12||
मैनाकमिति विख्यातं निवसन्तं महादधौ।
पक्षवन्तः पुरा पुत्त्र बभूवुः पर्वतोत्तमाः॥13||
छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः।
श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः॥14||
चिच्छेद भगवान् पक्षान् वज्रेणैषां सहश्रसः।
अहं तु मोक्षितः तस्मात् तवपित्त्रा महात्मना॥15||
मारुतेन तदावत्स प्रक्षिप्तोऽस्मि महार्णवे।
रामस्य च मया साह्ये वर्तितव्य मरिन्दम॥16||
रामो धर्मभृतां श्रेष्टो महेन्द्रसमविक्रमः।
एतत् श्रुत्वा वचस्तस्य मैनाकस्य महात्मनः॥17||
कार्यमावेद्य तु गिरे रुद्यतं च मनो मम।
तेन चाऽह मनुज्ञातो मैनाकेन महत्मना ॥18||
स चाप्यस्तर्हितः शैलो मानुषेण वपुष्मता।
शरीरेण महाशैलः शैलेन च महादधौ॥19||
उत्तमं जवमास्थाय शेषं पन्थान मवस्थितः।
ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि॥20||
ततः पश्याम्यहं देवीं सुरसां नागमातरं।
समुद्र मध्ये सा देवीवचनम् मां अभाषत॥21||
ममभक्षः प्रदिष्टत्वं अमरैः हरिसत्तम।
अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे॥22||
एवमुक्तः सुरसया प्रांजलिः प्रणतः स्थितः।
विषण्णवदनो भुत्वा वाक्यं चेदमुदीरयम्॥23||
रामो दाशरथिः श्रीमान् प्रविष्टोदण्डकावनम्।
लक्ष्मणेन सहभ्रात्रा सीताया च परन्तपः॥24||
तस्य सीता हृता भार्या रावणेन दुरात्मना।
तस्यास्सकाशं दूतोऽहं गमिष्ये रामशासनात्॥25||
कर्तुमर्हसि रामस्य साहाय्यं विषये सती।
अथवा मैथिलीं दृष्ट्वा रामं च क्लिष्टकारिणम्॥26||
आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते।
एवमुक्ता मया सातु सुरसा कामरूपिणी॥27||
अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम।
एवमुक्त्वा सुरसया दशयोजनमायतः॥28||
ततोर्थगुणविस्तारो बभूवाहं क्षणेन तु।
मत्प्रमाणानुरूपं च व्यादितं च मुखं तया॥29||
तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः।
तस्मिन्मुहूर्ते च पुनः बभूवांगुष्ठमात्रकः॥30||
अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात्।
अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः॥31||
अर्थ्यसिद्धै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्।
समानयच वैदेहीं राघवेण महात्मना॥32||
सुखीभव महाबाहो प्रीताऽस्मि तव वानर।
ततोऽहं साधु साध्विति सर्वभूतैः प्रशंसितः॥33||
ततोन्तऽरिक्षं विपुलं प्लुतोऽहं गरुडो यथा।
चायामे निगृहीता च न च पश्यामि किंचन॥34||
सोऽहं विगतवेगस्तु दिशोदश विलोकयन्।
न किंचित् तत्र पश्यामि येन मेऽपहृता गति॥35||
ततो मे बुद्धिरुत्पन्ना किन्नाम गगने मम।
ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते॥36||
अधो भागेन मे दृष्टिः शोचता पातिता मया।
ततोऽद्राक्ष महं भीमां राक्षसीं सलिलेशयाम्॥37||
प्रहस्य च महानाद मुक्तोऽहं भीमया तया।
अवस्थित मसंभ्रान्तं इदं वाक्यमशोभनम्॥38||
क्वासि गन्ता महाकाया क्षुधिताया ममेप्सितः।
भक्षः प्रीणय मे देहं चिरमाहारवर्जितम्॥39||
बाढमित्येन तां वाणीं प्रत्यगृह्णा महं ततः।
अस्य प्रमाणा दधिकं तस्याः काय मपूरयम्॥40||
तस्याश्चास्यं महद्भीमं वर्धते ममभक्षणे।
न च मां साधु बुबुधे मम वा विकृतं कृतम्॥41||
ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात्।
तस्या हृदयमादाय प्रपतामि नभः स्थलम्॥42||
सा विसृष्टभुजा भीमा पपात लवणांभसि।
मया पर्वतसंकाशा निकृत्त हृदया सती॥43||
शृणोमि खगतानां च सिद्धानां चारणैः सह।
राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता॥44||
तां हत्वा पुनरेवाऽहं कृत्य मात्ययिकं स्मरन्।
गत्वा चाहं महाध्वानं पश्यामि नगमण्डितम्॥45||
दक्षिणं तीर मुदधेः लंका यत्र च सा पुरी।
अस्तं दिनकरे याते रक्षसां निलयं पुरम्॥46||
प्रविष्टोऽहं अविज्ञातो रक्षोभिर्भीमविक्रमैः।
तत्र प्रविशतश्चापि कल्पान्तघनसन्निभा॥47||
अट्टहासं विमुंच्यन्ती नारी काऽप्युत्थिता पुरः।
जिघां सन्तीं ततस्तां तु ज्वलदग्निशिरोरुहाम्॥48||
सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम्।
प्रदोषकाले प्रविशन् भीतयाऽहं तयोदितः॥49||
अहं लंकापुरी वीरनिर्जिता विक्रमेण ते।
यस्मात्तस्माद्विजेताऽसि सर्वरक्षांस्यशेषतः॥50||
तत्रहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम्।
रावणांतः पुरगतो न चापश्यं सुमध्यमाम्॥51||
ततस्सीता मपश्यंस्तु रावणस्य निवेशने।
शोकसागरमासाद्य न पार मुपलक्षये॥52||
शोचता च मयादृष्टं प्राकारेण समावृतम्।
कांचनेन विकृष्टेन गृहोपवनमुत्तमम्॥53||
सप्राकार मवप्लुत्य पश्यामि बहुपादपम्।
अशोकवनिकामध्ये शिंशुपापादपोमहान्॥54||
तमारुह्य च पश्यामि कांचनं कदळीवनम्।
अदूरे शिंशुपावृक्षात् पश्यामि वरवर्णिनीम्॥55||
श्यामां कमलपत्राक्षी मुपवासकृशाननाम्।
तदेकवासस्संवीतां रजोध्वस्त शिरोरुहाम्॥56||
शोकसन्ताप दीनांगीं सीतां भर्तृहिते स्थिताम्।
राक्षसीभिर्विरूपाभिः क्रूराभि रभिसंवृताम्॥57||
मांसशोणित भक्षाभिः व्याघ्रीभिर्हरिणीमिव।
सामया राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः॥58||
एकवेणीधरा दीना भर्तृचिन्तापरायणा।
भूमिशय्या विवर्णांगी पद्मिनीव हिमागमे॥59||
रावणात् विनिवृतार्था मर्तव्यकृतनिश्चया।
कथंचिन् मृगशाबाक्षी तूर्णमासादिता मया॥60||
तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम्।
तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः॥61||
ततो हलहलाशब्दं कांचिनूपुरमिश्रितम्।
श्रुणोम्यधिक गम्भीरं रावणस्य निवेशने॥62||
ततोऽहं परमोद्विग्नः स्वं रूपं प्रतिसंहरन्।
अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः॥63||
ततो रावण दाराश्च रावणश्च महाबलः।
तं देशं समनुप्राप्ता यत्र सीताऽभवत् स्थिता॥64||
तं दृष्ट्वाऽथ वरारोहा सीता रक्षोगणेश्वरम्।
संकुच्योरूस्तनौ पीनौ बाहूभ्यां परिरभ्य च॥65||
वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः।
त्राणां किंचिदपश्यन्तीं वेपमानां तपस्विनीम्॥66||
तामुवाच दशग्रीवः सीतपरमदुःखिता।
अवाक्छिराः प्रपतितो बहुमन्यस्व मामिति॥67||
यदिचेत्त्वं तु दर्पानामां नाभिनन्दसि गर्विते।
द्वौमासानन्तरं सीते पास्यामि रुधिरं तव॥68||
एतत्च्रुत्वा वचस्तस्य रावणस्य दुरात्मनः।
उवाच परमकृद्धा सीता वचनमुत्तमम्॥69||
राक्षसाधम रामस्य भार्याममित तेजसः।
इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च॥70||
अवाच्यं वदतो जिह्वा कथं न पतिता तव।
किंचिद्वीर्यं तवानार्यं यो मां भर्तुरसन्निधौ॥71||
अपहृत्याऽऽगतः पाप तेनाऽदृष्टो महात्मना।
न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे॥72||
यज्ञीयः सत्यवादी च रणश्लाघी च राघवः।
जानक्या परुषं वाक्यमेव मुक्तो दशाननः॥73||
जज्वाल सहसा कोपा च्चितास्थ इव पावकः।
विवृत्य नयने क्रूरे मुष्टिमुद्यम दक्षिणम्॥74||
मैथिलीं हन्तुमारब्दः स्त्रीभिर्हाहाकृतं तदा।
स्त्रीणां मध्यात् समुत्पत्य तस्य भार्या दुरात्मनः॥75||
वरा मंडोदरी नाम तया च प्रतिषेधितः ।
उक्तश्च मधुरां वाणीं तया स मदनार्दितः॥76||
सीताया तव किं कार्यं महेन्द्रसमविक्रमः।
देवगन्धर्वकन्याभिः यक्षकन्याभि रेव च॥77||
सार्थं प्रभो रमस्वेह सीतया किं करिष्यसि।
ततस्ताभिः समेताभिर्नारीभिः स महाबलः॥78||
प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः।
याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननः॥79||
सीतां निर्भर्त्सयामासुः वाक्यैः क्रूरैः सुदारुणैः।
तृणवद्भाषितं तासां गणयामास जानकी॥80||
गर्जितं चतदा तासां सीतां प्राप्य निरर्थकम्।
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः॥81||
रावणाय शशंसुस्ताः सीताऽध्यवसितं महत्।
ततस्ताः सहिता सर्वा विहिताशा निरुद्यमाः॥82||
परिक्षिप्य समन्तात् तां निद्रावशमुपागताः।
तासुचैव प्रसुप्तासु सीता भर्तृहिते रता॥83||
विलप्य करुणं दीना प्रशुशोच सुदुःखिता।
तासां मध्यात् समुत्थाय त्रिजटा वाक्यमब्रवीत्॥84||
आत्मानं खादत क्षिप्रं न सीता विनशिष्यति।
जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च॥85||
स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः।
रक्षसां च विनाशाय भर्तुरस्या जयाय च॥86||
अलमस्मात् परित्रातुं राघवाद्राक्षसीगणं।
अभिचायाम वैदेही मे तद्दि ममरोचते॥87||
यस्या ह्येनं विधः स्वप्नो दुःखितायाः प्रदृश्यते।
सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम्॥88||
प्रणिपाता प्रसन्ना हि मैथिली जनकात्मजा।
ततस्सा ह्रीमती बाला भर्तुर्विजयहर्षिता॥89||
अवोचत् यदितत् तथ्यं भवेयं शरणं हि वः।
तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम्॥90||
चिन्तयामास विक्रान्तो न च मे निर्वृतं मनः।
संभाषणार्थं च मया जानक्याश्चिन्तितो विधिः॥91||
इक्ष्वाकूणां हि वंशस्तु ततो मम पुरस्कृतः।
श्रुत्वा तु गदितां वाचं राजर्षि गणपूजिताम्॥92||
प्रत्यभाषत मां देवीभाष्पैः पिहितलोचना।
कस्त्वं केन कथं चेह प्राप्तो वानरपुंगव॥93||
काच रामेण ते प्रीतिः तन्मे शंसितुमर्हसि।
तस्यास्तद्वचनं श्रुत्वा ह्यह मप्यब्रुवं वचः॥94||
देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः।
सुग्रीवो नाम विक्रान्तो वानरेन्द्रो महाबलः॥95||
तस्यमां विद्धि भृत्यं त्वं हनुमन्त मिहाऽऽगतम्।
भर्त्राऽहं प्रेषितः तुभ्यं रामेणाऽक्लिष्टकर्मणः॥96||
इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम्।
अंगुळीय मभिज्ञान मदात् तुभ्यं यसस्विनि॥97||
तदिच्छामि त्वयाऽऽज्ञप्तं देवि किंकरवाण्यहम्।
रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम्॥98||
एतत् श्रुत्वा विदित्वा च सीता जनकनन्दिनी।
अह रावण मुत्साद्य राघवो मां नयत्विति ॥99||
प्रणम्य शिरसा देवी महमार्या मनिन्दिताम्।
राघवस्य मनोह्लाद अभिज्ञानं मयाचिषम्॥100||
अथ मामब्रवीत् सीता गृह्यतामयमुत्तमः।
मणिर्येन महाबाहू रामस्त्वां बहुमन्यते॥101||
इत्युक्त्वातु वरारोहा मणिप्रवरमद्भुतम्।
प्रायच्छत् परमोद्विग्ना वाचा मां संदिदेश ह॥102||
ततस्तस्यै प्रणम्याहं राजपुत्य्रै समाहितः।
प्रदक्षिणं परिक्राम मिहाभ्युद्गतमानसः॥103||
उक्तोऽहं पुनरेवेदं निश्चित्य मनसा तया।
हनुमान्मम वृत्तानं वक्तु मर्हसि राघवे॥104||
यथाश्रुत्वैव न चिरात्तावुभौ रामलक्ष्मणौ।
सुग्रीवसहितौ वीरा वुपेयातां तथा कुरु॥105||
यदन्यथा भवेदेतत् द्वौमासौ जीवितं मम।
न मां द्रक्ष्यति काकुत्स्थोम्रिये साऽह मनाथवत्॥106||
तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत।
उत्तरं च मया दृष्टं कार्यशेषमनंतरम्॥107||
ततोऽवर्धत मे कायस्तदा पर्वतसन्निभः।
युद्धकांक्षी वनं तच्च विनाशयितुमारभे॥108||
तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम्।
प्रतिबुद्धा निरीक्षन्ते राक्षस्या विकृताननः॥109||
मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः।
ताः समभ्याऽऽगताः क्षिप्रं रावणायच चक्षिरे॥110||
राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना।
वानरेण ह्यविज्ञाय तव वीर्यं महाबल॥111||
दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः।
वधमाज्ञापय क्षिप्रं यथाऽसौ विलयं प्रजेत्॥112||
तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः।
राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः॥113||
तेषामशीति साहस्रं शूलमुद्गरपाणिनाम्।
मया तस्मिन् वनोद्देशे परिघेण निषूदितम्॥114||
तेशां तु हतशेषा ये ते गत्वा लघुविक्रमाः।
निहतं च महत् सैन्यं रावणायाचचक्षिरे॥115||
ततोमे बुद्धिरुत्पन्ना चैत्य प्रासादमाक्रमम्।
तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वैपुनः॥116||
ललाम भूतो लंकायाः स वैविध्वंसितो मया।
ततः प्रहस्तस्य सुतं जंबुमालिनमादिशत्॥117||
राक्षसैर्बहुभिः सार्थं घोररूप भयानकैः।
तं महाबलसंपन्नं राक्षसं रणकोविदम्॥118||
परिघेणाति घोरेण सूदयामि सहानुगं।
तत् शृत्वा राक्षसेंद्रस्तु मंत्रिपुत्त्रान् महाबलान्॥119||
पदाति बलसंपन्नान् प्रेषयामास रावणः।
परिघेणैव तान् सर्वान् नयामि यमसादनम्॥120||
मंत्रिपुत्त्रान् हतान् श्रुत्वा समरे लघुविक्रमान्।
पंच सेनाग्रगान् शूरान् प्रेषयामास रावणः॥121||
तानहं सहसैन्यान् वै सर्वानेवाभ्यसूदयम्।
ततः पुनर्दशग्रीवः पुत्त्रमक्षं महाबलम्॥122||
बहुभी राक्षसैस्सार्थं प्रेषयामास रावणः।
तं तु मन्डोदरीपुत्त्रं कुमारं रणपण्डितम्॥123||
सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् ।
चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम्॥124||
तं अक्षमागतम् भग्नं निशम्य स दशाननः।
तत इन्द्रजितं नाम द्वितीयं रावणस्सुतम्॥125||
व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम्।
तच्चाप्यहं बलं सर्वं तं च राक्षसपुंगवम्॥126||
नष्टौजसं रणे कृत्वा परं हर्षमुपागमम्।
महताऽपि महाबाहुः प्रत्ययेन महाबलः॥127||
प्रेषितो रावणे नैव सहवीरैर्मदोत्कटैः।
सोऽविषह्यं हि मां बुद्ध्वा स्वं बलं चावमर्दितम्॥128||
ब्राह्मेणास्त्रेण स तु मां प्राबध्नाच्चातिवेगितः।
रज्जुभिश्चापि बध्नन्ति ततो मां तत्र राक्षसाः॥129||
रावणस्य समीपं च गृहीत्वा मामुपानयन्।
दृष्ट्वा संभाषितश्चाहं रावणेन दुरात्मना॥130||
पृष्टश्च लंकागमनं राक्षसानां च तं वधम्।
तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम्॥131||
अस्याहं दर्शनाकांक्षी प्राप्तः तद्भवनं विभो।
मारुतस्यौरसः पुत्त्रो वानरो हनुमानहम्॥132||
रामदूतं च मां विद्धि सुग्रिव सचिवं कपिम्।
सोऽहं दूत्येन रामस्य त्वत्सकाश मिहागतः॥133||
सुग्रीवश्च महातेजाः स त्वां कुशलमब्रवीत्।
धर्मार्थकामसहितं हितं पथ्य मुवाच च॥134||
वसतो ऋष्यमूके मे पर्वत विपुलद्रुमे।
राघवो रणविक्रान्तो मित्रत्वं समुपागतः॥135||
तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता।
तत्र साहाय्य मस्माकं कार्यं सर्वात्मना त्वया॥136||
मया च कथितं तस्मै वालिनश्च वधं प्रति।
तत्र सहाय्य हेतोर्मे समयं कर्तुमर्हसि॥137||
वालिना हृतराज्येन सुग्रीवेण महाप्रभुः।
चक्रेऽग्नि साक्षिकं सख्यं राघवः सहलक्ष्मणः॥138||
तेन वालिनमुत्पाट्य शरेणैकेन संयुगे।
वानराणां महाराजः कृतः स प्लवतां प्रभुः॥139||
तस्यसाहय्यमस्माभिः कार्यं सर्वात्मना त्विह।
तेन प्रस्थापितः तुभ्यं समीप मिह धर्मतः॥140||
क्षिप्रमानीयतां सीता दीयतां राघवाय च।
यावन्नहरयो वीरा विधमन्ति बलं तव॥141||
वानराणां प्रभावो हि न केन विदितः पुरा।
देवतानां सकाशं च ये गच्चन्ति निमन्त्रिताः॥142||
इति वानरराजः त्वामाहेत्यभिहितो मया।
मामैक्षत ततः क्रुद्धः चक्षुसा प्रदहन्निव॥143||
तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा।
मत्प्रभावं अविज्ञाय रावणेन दुरात्मना॥144||
ततो विभीषणो नाम तस्य भ्राता महामतिः।
तेन राक्षराजोऽसौ याचितो ममकारणात्॥145||
नैवं राक्षसशार्दूल त्यजता मेष निश्चयः।
राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया॥146||
दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस।
दूतेन वेदितव्यं च यथार्थं हितवादिना॥147||
सुमहत्यपराधेऽपि दूतस्यातुलविक्रम।
विरूपकरणं दृष्टं न वधोऽस्तीति शास्त्रतः॥148||
विभीषणेनैव मुक्तो रावणः संदिदेश तान् ।
राक्षसानेत देवास्य लांगूलं दह्यतामिति॥149|
ततस्तस्य वचश्श्रुत्वा मम पुच्चं समन्ततः।
वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः॥150||
राक्षसाः सिद्धसन्नाहाः ततस्ते चण्डविक्रमाः।
तदाऽदह्यन्त मे पुच्चं निघ्नन्तः काष्ठमुष्टिभिः॥151||
बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः।
ततस्ते राक्षसा श्शूरा बद्धं मामग्निसंवृतम्॥152||
अघोषयन् राजमार्गे नगरद्वारमागताः।
ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः॥153||
विमोचयित्वा तं बद्धं प्रकृतिस्थः स्थितः पुनः।
आयसं परिघं गृह्य तानि रक्षांस्यसूदयम्॥154||
ततस्तन्नगरद्वारं वेगे नाप्लुतवानहम्।
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम्॥155||
दहाम्यहमसंभ्रान्तो युगान्ताग्निरिव प्रजाः।
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते॥156||
लंकायां कश्चिदुद्देशः सर्वा भस्मीकृता पुरी।
दहता च मया लंकां दग्धा सीता न संशयम्॥157||
रामस्यहि महत्कार्यं मयेदं वितथीकृतम्।
इति शोकसमाविष्टः चिन्तामहमुपागतः॥158||
अथाहं वाच मश्रौषं चारणानां शुभाक्षराम्।
जानकी नच दग्धेति विस्मयोदन्त भाषिणाम्॥159||
ततो मे बुद्धिरुत्पन्न श्रुत्वा तामद्भुतां गिरम्।
अदग्धा जानकीत्येवं निमित्तैश्चोपलक्षिता॥160||
दीप्यमाने तु लांगूले नमां दहति पावकः।
हृदयं च प्रहृष्टं मे वाताः सुरभिगन्दिनः॥161||
तैर्निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः।
ऋषिवाक्यैश्च सिद्दार्थैरभवं हृष्टमानसः॥162||
पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्चतया पुनः।
ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः॥163||
प्रतिप्लवनमारेभे युष्मद्दर्शन कांक्षया।
ततः पवनचन्द्रार्क सिद्धगंधर्व सेवितम्॥164||
पन्थानमहमाक्रम्य भवतो दृष्टवानिह।
राघवस्य प्रभावेन भवतां चैव तेजसा॥165||
सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम्।
एतत्सर्वं मया तत्र यथावदुपपादितम्॥166||
अत्रयन्न कृतं शेषं तत् सर्वं क्रियतामिति ॥
इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकांडे अष्टपंचाशस्सर्गः ॥
॥ Om tat sat ||
॥ Om tat sat ||