||Sundarakanda ||
|| Sarga 5||( Only Slokas in English )
हरिः ओम्
Select Sloka Script in Devanagari / Telugu/ Kannada/ Gujarati /English
sundarakāṇḍ.
atha paṁcama ssargaḥ
tatassa madhyaṁgata maṁśumantam jyōtsnāvitānaṁ mahadudvamantam|
dadarśa dhīmāndivi bhānumantam gōṣṭhē vr̥ṣaṁ mattamiva bhramantam||1||
lōkasya pāpāni vināśayantam mahōdadhiṁ cāpi samēdhayantam|
bhūtāni sarvāṇi virājayantam dadarśa śītāṁśumathābhiyāntam||2||
yā bhāti lakṣmīrbhuvimandarasthā tadā pradōṣēśu ca sāgarasthā|
tathaiva tōyēṣu capuṣkarasthā rarāja sā cāruniśākarasthā ||3||
haṁsōyathā rājata pañjarasthaḥ siṁhō yathā maṁdarakaṁdarasthaḥ|
vīrō yathā garvita kuñjarasthaḥ caṁdrō'pi babhrāja tathāṁbarasthaḥ||4||
sthitaḥ kakudmāniva tīkṣṇa śr̥ṅgō mahācalaśvēta ivōcchaśr̥ṅgaḥ|
hastīva jāṁbūnada baddhaśr̥ṅgō rarāja caṁdraḥ paripūrṇaśr̥ṅgaḥ||5||
vinaṣṭa śītāṁbutuṣāra paṅkō mahāgrahagrāha vinaṣṭha paṅkaḥ|
prakāśa lakṣmyāśrayanirmalāṅkō rarāja caṁdrō bhagavān śaśāṅkaḥ ||6||
śilātalaṁ prāpya yathā mr̥gēndrō mahāraṇaṁ prāpya yathā gajēndraḥ|
rājyaṁ samāsādya yathā narēndraḥ tathāprakāśō virarāja caṁdraḥ||7||
prakāśa candrōdaya naṣṭhadōṣaḥ pravr̥ttarakṣaḥ pisitāśadōṣaḥ|
rāmābhirāmēriticittadōṣaḥ svarga prakāśō bhagavān pradōṣaḥ||8||
taṁtrīsvanāḥ karṇasukhāḥ pravr̥ttāḥ svapayaṁti nāryaḥ patibhiḥ suvr̥ttā|
naktāṁcarā ścāpi tathā pravr̥ttā nihartu matyadbhutaraudravr̥ttāḥ||9||
mattapramattāni samākulāni rathāśvabhadrāsana saṁkulāni|
vīraśriyācāpi samākulāni dadarśa dhīmān sa kapiḥ kulāni||10||
parasparaṁ cādhika makṣipanti bhujāṁśca pīnā nadhikṣipanti|
matta pralāpā nadhi vikṣipanti dr̥ḍhāni cāpāni cavikṣipanti||11||
rakṣāṁsi vakṣāṁsi ca vikṣipanti gātrāṇī kāntāsu ca vikṣipanti |
rūpāṇi citrāṇi ca vikṣipanti dhr̥ḍhāni cāpāni ca vikṣipanti||12||
dadarśa kāntāśca samālabhaṁtyaḥ tathāparāḥ tatra punaḥ svapantyaḥ|
surūpavaktrāśca tathā hasaṁtyaḥ kruddhāḥ parāścāpi viniśrvasaṁtyaḥ||13||
mahāgajaiścāpi tathā nadadbhiḥ supūjitaiścāpi tathā susadbhiḥ|
rarāja vīraiśca viniśrvasadbhiḥ hradōbhujaṅgai riva niśrvasadbhiḥ||14||
buddhi pradhānān rucirābhidānān saṁśraddhadhānān jagataḥ pradhānān|
nānāvidhān rucirābhidānān dadarśa tasyāṁ puriyātudhānān||15||
nananda dr̥ṣṭvā sa ca tān surūpān nānāguṇānātmaguṇānurūpān |
vidyōtamānān sa tadānurūpān dadarśa kāṁściccapunarvirūpān||16||
tatō varārhāḥ suviśuddhabhāvāḥ tēṣāṁ priyaḥ tatra mahānubhāvāḥ|
priyēṣu pānēṣu ca saktabhāvā dadarśa tārā iva suprabhāvāḥ||17||
śriyājvalaṁtī strapayōpa guḍhā yathā vihaṅgāḥ kuśumōpagūḍhāḥ|
dadarśa kāścitpramadōpagūḍhāḥ yathā vihaṅgāḥ kusumōpagūḍhāḥ ||18||
anyāḥ punarhatmyatalōpaviṣṭāstatra priyāṅkēṣu sukhōpaviṣṭāḥ |
bhartuḥ priyā dharma parā niviṣṭā dadarśa dhīmānmadanābhi viṣṭāḥ||19||
apāvr̥tāḥ kāñcanarājivarṇāḥ kāścitparārthyāḥ tapanīyavarṇāḥ|
punaśca kāściccaśalakṣmavarṇāḥ kāṁta prahīṇā rucirāṅgavarṇāḥ||20||
tataḥ priyānprāpya manōbhirāmāḥ suprītiyuktāḥ prasamīkṣya rāmāḥ|
gr̥hēṣu hr̥ṣṭāḥ paramābhirāmāḥ haripravīraḥ sa dadarśa rāmāḥ||21||
candraprakāśaśca hi vaktramālāḥ vakrākṣipakṣmāśca sunētramālāḥ|
vibhūṣaṇānāṁca dadarśa mālāḥ śatahradānāmiva cārumālāḥ||22||
natvēva sītāṁ paramābhijātām pathisthitē rājakulē prajātām|
latāṁ prapullāmiva sādhujātām dadarśa tanvīṁ manasābhijātām||23||
sanātanē vartmani sanniviṣṭām rāmēkṣaṇāṁ tāṁ madanābhiviṣṭām|
bharturmanaḥ śrīmadanupraviṣṭām strībhyō varābhyaśca sadā viśiṣṭām||24||
uṣṇārditāṁ sānusr̥tāsrakaṁṭhīṁ purā varārhōttama niṣkakaṁṭhīm|
sujātapakṣmāmabhiraktakaṁṭhīm vanē pravr̥ttāmiva nīlakaṁṭhīm||25||
avyakta rēkhāmiva caṁdra rēkhām pāṁsupradigdhā miva hēmarēkhām|
kṣataprarūḍhā miva bāṇarēkhām vāyuprabhinnāmiva mēgha rēkhām||26||
sītāmapaśyan manujēśvarasya rāmasya patnīṁ vadatāṁ varasya|
babhūva duḥkhābhihataḥ śirasya plavaṅgamō maṁda ivā cirasya ||27||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē paṁcamassargaḥ||
|| Om tat sat ||