||Sundarakanda ||

|| Sarga 63||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṇḍa.
atha triṣaṣṭitamassargaḥ||

tatō mūrdhnā nipatitaṁ vānaraṁ vānararṣabhaḥ|
dr̥ṣṭvaivō dvignahr̥dayō vākyamēta duvāca ha||1||

uttiṣṭōttiṣṭha kasmāttvaṁ pādayōḥ patitō mama|
abhayaṁ tē bhavēt vīra sarva mēvābhidīyatām||2||

sa tu viśvāsitaḥ tēna sugrīvēṇa mahātmanā|
utthāya sumahāprājñō vākyaṁ dadhimukhō'bravīt||3||

naivar̆kṣa rajasā rājan na tvayā nāpi vālinā|
vanaṁ visr̥ṣṭapūrvaṁ hi bhakṣitaṁ tacca vānaraiḥ||4||

ēbhiḥ pradarṣitāścaiva vānarā vanarakṣibhiḥ|
madhūnyacintayatvēmān bhakṣayaṁti pibaṁti ca ||5||

śiṣṭamatrāpavidhyaṁti bhakṣayaṁti tathāparē|
nivāryamāṇāstē sarvē bhruvau vai darśayaṁti hi||6||

imē hi saṁrabdhatarāḥ tathā taiḥ saṁpradharṣitāḥ|
vārayaṁtō vanāt tasmāt kruddhairvānarapuṁgavaiḥ||7||

tatastairbahubhirvīraiḥ vānarairvānararṣabhaḥ|
saṁraktanayanaiḥ krōdhāddarayaḥ pravicālitāḥ||8||

pāṇibhirnihatāḥ kēcit kēcit jānubhirāhatāḥ |
prakr̥ṣṭāśca yathākāmaṁ dēvamārgaṁ ca darśitāḥ||9||

ēva mētē hatāḥ śūrāḥ tvayi tiṣṭhati bhartari|
kr̥tsnaṁ madhuvanaṁ caiva prakāmaṁ taiḥ prabhakṣyatē||10||

ēvaṁ vijñāpyamānaṁ taṁ sugrīvaṁ vānararṣabham|
apr̥ccha taṁ mahāprājñō lakṣmaṇaḥ paravīraha||11||

kimayaṁ vānarō rājan vanapaḥ pratyupasthitaḥ|
kaṁ cārthamabhinirdiśya duḥkhitō vākyamabravīt||12||

ēvamuktastu sugrīvō lakṣmaṇēna mahātmanā|
lakṣmaṇaṁ pratyuvācēdaṁ vākyaṁ vākyaviśāradaḥ||13||

ārya lakṣmaṇa saṁprāha vīrō dadhimukhaḥ kapiḥ|
aṁgadapramukhairvīraiḥ bhakṣitaṁ madhu vānaraiḥ||14||

vicitya dakṣiṇāmāśāṁ āgatairharipuṁgavaiḥ|
naiṣāmakr̥takr̥tyānāṁ īdr̥śassyādupakramaḥ||15||

agataiśca pramathitaṁ yathā madhuvanaṁ hi taiḥ|
dharṣitaṁ ca vanaṁ kr̥tsnamupayuktaṁ ca vānaraiḥ||16||

vanaṁ yadabhipannāstē sādhitaṁ karmavānaraiḥ|
dr̥ṣṭā dēvī na saṁdēhō na cānyēna hanūmatā||17||

na hyanyaḥ sādhanē hētuḥ karmaṇō'sya hanūmataḥ|
kāryasiddhirmatiścaiva tasminvānarapuṁgavē||18||

vyavasāyaśca vīryaṁ ca śrutaṁ cāpi pratiṣṭitam|
jāṁbavānyatra nētāsyādaṅgadaśca mahābalaḥ||19||

hanumāṁścāpyadhiṣṭhātā na tasya gati ranyathā|
aṅgadapramukhairvīraiḥ hataṁ madhuvanaṁ kila||20||

vārayaṁtaśca sahitāḥ tathā jānubhirāhatāḥ|
ētadarthamayaṁ prāptō vaktuṁ madhuravā giha||21||

nāmnā dadhimukhō nāma hariḥ prakhyātavikramaḥ|
dr̥ṣṭā sītā mahābāhō saumitrē paśyatattvataḥ||22||

abhigamya tathā sarvē pibaṁti madhu vānarāḥ|
na cāpyadr̥ṣṭvā vaidēhīṁ viśrutāḥ puruṣarṣabha||23||

vanaṁ dattavaraṁ divyaṁ dharṣayēyurvanaukasaḥ|
tataḥ prahr̥ṣṭō dharmātmā lakṣmaṇaḥ saha rāghavaḥ||24||

śrutvā karṇasukhāṁ vāṇīṁ sugrīva vadanāccyutām|
prāhr̥ṣyata bhr̥śaṁ rāmō lakṣmaṇaśca mahābalaḥ||25||

śrutvā dadhimukhasyēdaṁ sugrīvastu prahr̥ṣya ca |
vanapālaṁ punarvākyaṁ sugrīvaḥ pratyabhāṣata||26||

prītō'smi sō'haṁ yadbhuktaṁ vanaṁ taiḥ kr̥takarmabhiḥ|
marṣitaṁ marṣaṇīyaṁ ca cēṣṭitaṁ kr̥takarmaṇām||27||

icchāmi śīghraṁ hanumatpradhānān
śākhāmr̥gāṁ stān mr̥garāja darpān|
draṣṭuṁ kr̥tārthān saha rāghavābhyāṁ
śrōtuṁ ca sītādhigamē prayatnam||28||

prītisphītākṣau saṁprahr̥ṣṭau kumārau
dr̥ṣṭvā siddārthau vānarāṇāṁ ca rājā|
aṁgaiḥ saṁhr̥ṣṭaiḥ karmasiddhiṁ viditvā
bāhvōrāsannāṁ sō'timātraṁ nanaṁda||29||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē triṣaṣṭitamassargaḥ ||

|| Om tat sat ||