||Sundarakanda ||
|| Sarga 8||( Only Slokas in English )
हरिः ओम्
Select Sloka Script in Devanagari / Telugu/ Kannada/ Gujarati /English
suṁdarakāṁḍa.
atha aṣṭamassargaḥ
sa tasya madhyē bhavanasya saṁsthitam mahadvimānaṁ maṇivajracitritam|
pratapta jaṁbūnadajālakr̥trimam dadarśa vīraḥ pavanātmajaḥ kapiḥ||1||
tadapramēyāpratikārakr̥trimam kr̥taṁ svayaṁ sādhviti viśvakarmaṇā|
divaṁ gataṁ vāyupathapratiṣṭitam vyarājatāssditya pathasya lakṣmavat|| 2||
natatra kiṁci nnakr̥taṁ prayatnatō na tatrakiṁcinna mahārharatnavat|
na tē viśēṣā niyatā ssurēṣvapi na tatra kiṁcinna mahāviśēṣavat|| 3||
tapassamādhānaparākramārjitam manassamādhānavicāracāriṇam|
anēkasaṁsthāna viśēṣanirmitam tatastatastulya viśēṣadarśanam|| 4||
manassamādhāya tu śīghragāminam durāvaraṁ mārutatulyagāminam|
mahātmanāṁ puṇyakr̥tāṁ mahārthinām yaśasvināmagryamudā mivālayam||5||
viśēṣamālāṁbya viśēṣasaṁsthitam vicitrakūṭaṁ bahukūṭamaṁḍitam|
manōbhirāmaṁ śaradiṁdu nirmalam vicitrakūṭaṁ śikharaṁ girēryathā ||6||
vahaṁti yaṁ kuṁḍalaśōbhitānanāḥ mahāśanā vyōmacarā niśācarāḥ |
vivr̥ta vidhvastaviśālalōcanāḥ mahājavā bhūtagaṇā ssahasraśaḥ||7||
vasaṁtapuṣkōtkaracārudarśanam vasaṁtamāsādapi kāṁta darśanam|
sa puṣpakaṁ tatra vimānamuttamam dadarśa tadvānaravīrasattamaḥ||8||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē aṣṭamassargaḥ||
|| Om tat sat ||