||Sundarakanda ||
|| Sarga 9||( Only Slokas in English script) )
Select Sloka Sript in Devanagari / Telugu/ Kannada/ Gujarati /English
हरिः ओम्
sundarakāṇḍ.
atha navamassargaḥ
tasyālaya variṣṭasya madhyē vipulamāyatam|
dadarśa bhavanaṁ śrēṣṭaṁ hanumānmārutātmajaḥ||1||
arthayōjana vistīrṇam āyataṁ yōjanaṁ hi tat|
bhavanaṁ rākṣasēndrasya bahuprāsādasaṁkulam||2||
mārgamāṇastu vaidē hīṁ sītāṁ āyatalōcanām|
sarvataḥ paricakrāma hanumān arisūdanaḥ||3||
uttamam rākṣasāvāsaṁ hanumān avalōkayan|
asasātha lakṣmīvān rākṣasēṁdranivēśanam||4||
caturviṣāṇairdviradaiḥ triviṣāṇaiḥ tathaiva ca|
parikṣiptamasaṁbādhaṁ rakṣyamāṇamudāyudhaiḥ ||5||
rākṣasībhiśca patnībhī rāvaṇasya nivēśanam|
ahr̥tābhiśca vikramya rājakanyābhirāvr̥tam||6||
tannakramakarākīrṇaṁ timiṁgilajhaṣākulam|
vāyuvēga samādhūtaṁ pannagairiva sāgaram||7||
yāhi vaiśravaṇē lakṣmī ryācēndrē harivāhanē|
sā rāvaṇagr̥hē sarvā nityamēvānapāyinī||8||
yā ca rājñaḥ kubērasya yamasya varuṇasya ca|
tādr̥śī tadviśiṣṭā vā r̥ddhī rakṣōgr̥hē ṣviha||9||
tasya harmasya madhyasthaṁ vēśma cānyatsunirmitam|
bahuniryūha saṁkīrṇaṁ dadarśa pavanātmajaḥ||10||
brahmaṇō'rthē kr̥taṁ divyaṁ divi yadviśvakarmaṇā|
vimānaṁ puṣpakaṁ nāma sarvaratnavibhūṣitam||11||
parēṇa tapasā lēbhē yatkubēraḥ pitāmahat|
kubēramōjasā jitvā lēbhē tadrākṣasēśvaraḥ||12||
īhāmr̥ga samāyuktaiḥ kārtasvarahiraṇmayaiḥ|
sukr̥tairācitaṁ staṁbhaiḥ pradīptamiva ca śriyā||13||
mērumaṁdarasaṁkāśai rullikhadbhi rivāṁbaram|
kūṭāgārai śśubhākāraiḥ sarvataḥ samalaṁkr̥tam||14||
jvalanārka pratīkāśaṁ sukr̥tam viśvakarmaṇā|
hēmasōpāna saṁyuktaṁ cārupravara vēdikam||15||
jālāvātāyanairyuktaṁ kāñcanaiḥ spāṭikairapi|
indranīla mahānīla maṇi pravara vēdikam||16||
vidrumēṇa vicitrēṇa maṇibhiścamahāghanaiḥ|
nistulābhiśca muktābhiḥ talēnābhi virājitam||17||
candanēna ca raktēna tapanīyanibhēna ca|
supuṇyagandhināyuktaṁ ādityataruṇōpamam||18||
kūṭāgārairvarākāraiḥ vividhaiḥ samalaṁkr̥tam|
vimānaṁ puṣpakaṁ divyaṁ ārurōha mahākapiḥ||19||
tatrasthaḥ sa tadā gandhaṁ pānabhakṣyānnasaṁbhavam|
divyaṁ sammūrchitaṁ jighra drūpavaṁta mivānalam||20||
sa gandhastvaṁ mahāsattvaṁ baṁdhurbaṁdhumivōttamam|
ita ēhī tyuvācē na tatra yatra sa rāvaṇaḥ||21||
tata sthāṁ prasthitaḥ śālām dadarśa mahatīṁ śubhām|
rāvaṇasya manaḥ kāntāṁ kāntāmiva varastriyam||22||
maṇisōpānavikr̥tāṁ hēmajālavibhūṣitām|
spāṭikairāvr̥tatalāṁ dantāntaritarūpikām||23||
muktābhiśca pravāḷaiśca rūpyacāmīkarairapi|
vibhūṣitāṁ maṇistambhaiḥ subahūstambhabhūṣitām||24||
namrairr̥jubhiratyuccaiḥ samaṁtātsuvibhūṣitaiḥ |
staṁbhaiḥ pakṣairivātyuccairdivaṁ saṁprasthitāmiva ||25||
mahatyā kuthayāstīrṇāṁ pr̥thivī lakṣaṇāṅkayā|
pr̥thivīmiva vistīrṇaṁ sarāṣṭra gr̥hamālinīm||26||
nāditāṁ mattavihagaiḥ divyagandhādivāsitām|
parārthyāstaraṇō pētāṁ rakṣōdhipaniṣēvitām||27||
dhūmrāṁ agarudhūpēna vimalāṁ haṁsapāṇḍurām|
citrāṁ puṣpōpahārēṇa kalmāṣī miva suprabhām||28||
manaḥ saṁhlāda jananīṁ varṇasyāpi prasādinīm|
tāṁ śōkanāśinīṁ divyāṁ śriyaḥ saṁjananīmiva||29||
indriyāṇīndriyārthaistu pañcapañcabhiruttamaiḥ|
tarpayāmāsa mātēva tadā rāvaṇapālitā||30||
svargō'yaṁ dēvalōkō'yaṁ indrasyēyaṁ purī bhavēt|
siddhirvēyaṁ parāhisyā dityamanyata mārutiḥ||31||
pradhyāyata ivāpasyat pradīptāṁ statra kāṁcanān|
dhūrtāniva mahādhūrtai rdēvanēna parājitān||32||
dīpānāṁ ca prakāśēna tējasā rāvaṇasya ca|
arcirbhiḥ bhūṣaṇānāṁ ca pradīptētyabhya manyata||33||
tatō'paśyatkuthā''sīnaṁ nānāvarṇāmbarasrajam|
sahasraṁ varanārīṇāṁ nānāvēṣa vibhūṣitam ||34||
parivr̥tta'rtharātrē tu pānanidrāvaśaṁ gatam|
krīḍitvōparataṁ rātrau suṣvāpa balavattadā||35||
tatprasuptaṁ virurucē niśśabdāntarabhūṣaṇam|
niśśabdahaṁsa bhramaraṁ yathā padmavanaṁ mahat||36||
tāsāṁ saṁvr̥tantāni mīlitākṣāṇi mārutiḥ|
apaśyat padmagandhīni vadanāni suyōṣitām||37||
prabuddhāniva padmāni tāsāṁ bhūtvākṣapākṣayē|
punassaṁvr̥tapattrāṇi rātrāviva babhustadā||38||
imāni mukhapadmāni niyataṁ mattaṣaṭpadāḥ|
ambujānīva pullāni prārthayanti punaḥ punaḥ||39||
iticāmanyata śrīmān upapattyā mahākapiḥ|
mēnē hi guṇatastāni samāni salilōdbhavaiḥ||40||
sā tasya śuśubhēśālā tābhiḥ strībhi rvirājitā|
śaradīva prasannā dyauḥ tārābhirabhiśōbhitā||41||
sa ca tābhiḥ parivr̥taḥ śuśubhē rākṣasādhipaḥ|
yathā hyuḍu patiḥ śrīmāṁ stārābhirabhisaṁvr̥taḥ||42||
yāścyavantē'-mbabarāttārāḥ puṇyaśēṣa samāvr̥tāḥ|
imāstāḥ saṁgatāḥ kr̥tsnā iti mēnē haristadā||43||
tārāṇāmiva suvyaktaṁ mahatīnāṁ śubhārciṣām|
prabhāvarṇa prasādāśca virējustatra yōṣitām||44||
vyāvr̥ttaguru pīnasrakprakīrṇa varabhūṣaṇāḥ|
pānavyāyamakālēṣu nidrāpahr̥tacētasaḥ||45||
vyāvr̥tta tilakāḥ kāścit kāścidudbhrāṁtanūpurāḥ|
pārśvē gaḷitahārāśca kāścit paramayōṣitāḥ||46||
muktāhārā'vr̥tā ścānyāḥ kāścit visrastavāsasaḥ|
vyāviddaraśanādāmāḥ kiśōrya iva vāhitāḥ||47||
sukuṇḍaladharāścānyā vicchinnamr̥ditasrajaḥ|
gajēndramr̥ditāḥ pullā latā iva mahānanē||48||
candrāṁśukiraṇābhāśca hārāḥ kāsāṁcidutkaṭāḥ|
haṁsā iva babhuḥ suptāḥ stanamadhyēṣu yōṣitām||49||
aparāsāṁ ca vaiḍhūryāḥ kādaṁbā iva pakṣiṇaḥ|
hēmasūtrāṇi cānyāsām cakravāka ivābhavan||50||
haṁsakāraṇḍavākīrṇāḥ cakravākōpaśōbhitāḥ|
āpagā iva tā rējurjaghanaiḥ pulinairiva||51||
kiṅkiṇījāla saṁkōśāstā haimavipulāṁbujāḥ|
bhāvagrāhā yaśastīrāḥ suptānadya ivā''babhuḥ||52||
mr̥duṣvaṅgēṣu kāsāṁcit kucāgrēṣu ca saṁsthitāḥ|
babhūvurbhūṣaṇā nīva śubhā bhūṣaṇarājayaḥ||53||
aṁśukāntāśca kāsāṁcin mukhamārutakaṁpitāḥ|
uparyuparivaktrāṇāṁ vyādhūyantē punaḥ punaḥ||54||
tāḥ patākāivōdthūtāḥ patnīnāṁ ruciraprabhāḥ|
nānāvarṇa suvarṇānām vaktramūlēṣu rējirē||55||
vavalguścātra kāsāṁcit kuṇḍalāni śubhārciṣām|
mukhamāruta saṁsargān mandaṁ mandaṁ suyōṣitām||56||
śarkara'sana gandhaiśca prakr̥tyā surabhissukhaḥ|
tāsāṁ vadananiśvyāsaḥ siṣēvē rāvaṇaṁ tadā||57||
rāvaṇānanaśaṅkāśca kāścit rāvaṇayōṣitaḥ|
mukhāni sma sapatnīnāṁ upājighran punaḥ punaḥ||58||
atyarthaṁ saktamanasō rāvaṇē tā varastriyaḥ|
asvatantrāḥ sapatnīnāṁ priyamēvā''caraṁ stadā||59||
bāhūn upavidhāyānyāḥ pārihāryavibhūṣitān|
aṁśukāni ca ramyāṇi pramadāstatra śiśyirē||60||
anyāvakṣasi cānyasyāḥ tasyāḥ kāścit punarbhujam|
aparātvaṁka manyasyāḥ tasyāścāpyaparābhujau||61||
ūrupārśvakaṭī pr̥ṣṭhaṁ anyōnyasya samāśritāḥ|
parasparaniviṣṭāṅgyō madasnēhavaśānugāḥ||62||
anyōnyabhujasūtrēṇa strīmālāgrathitā hi sā|
mālēva grathitā sūtrē śuśubhē mattaṣaṭpadā||63||
latānāṁ mādhavē māsi pullanāṁ vāyusēvanāt |
anyōnyamālāgrathitaṁ saṁsakta kusumōccayam||64||
vyativēṣṭita suskaṁdhaṁ anyōnyabhramarākulam|
āsīdvana mivōddhūtam strīvanaṁ rāvaṇasya tat||65||
ucitēṣvapi suvyaktaṁ na tāsāṁ yōṣitāṁ tadā|
vivēkaḥ śakya ādhātuṁ bhūṣaṇāṅāmbara srajām||66||
rāvaṇēsukhasaṁviṣṭē tāḥ striyō vividha prabhāḥ|
jvalantaḥ kāñcanā dīpāḥ praikṣaṁtā'nimiṣā iva||67||
rājarṣipitr̥daityānāṁ gandharvāṇāṁ ca yōṣitaḥ|
rākṣasānāṁ ca yāḥ kanyāḥ tasya kāmavaśaṁ gatāḥ||68||
yuddhakāmēna tāḥ sarvā rāvaṇēna hr̥tā striyaḥ|
samadā madanēnaiva mōhitāḥ kāścidāgatāḥ||69||
na tatra kācit pramadā prasahya
vīryōpapannēna guṇēna labdhā|
na cānyakāmāpi na cānyapūrvā
vinā varārhaṁ janakātmajāṁ tām||70||
na cākulīnā na ca hīnarūpā
nādakṣiṇā nānupacārayuktā|
bhāryā'bhavattasya na hīnasattvā
na cāpi kāntasya na kāmanīyā||71||
babhūva buddhistu harīśvarasya
yadīdr̥śī rāghava dharmapatnī|
imā yathā rākṣasarāja bhāryāḥ
sujātamasyēti hi sādhubuddhēḥ||72||
punaśca sō'ciṁtaya dārtarūpō
dhruvaṁ viśiṣṭā guṇatō hi sītā|
adhāya masyāṁ kr̥tavān mahātmā
laṅkēśvaraḥ kaṣṭa manāryakarma||73||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē navamassargaḥ||
||ōm tat sat||