||Sundarakanda||
|| Sarga 44 ||
|| Meanings and Summary in English ||
Sanskrit Text in Telugu , Kannada, Gujarati, Devanagari, English
|| om tat sat||
Sundarakanda
Sarga 44
This Sarga starts with, "saṁdiṣṭō rākṣasēṁdrēṇa", meaning that ordered by the king of Rakshasas, Ravana left for the battle, and ends with the line, "papāta nihatau bhūmau". It means that ,-"Being killed fell on the ground." That summarizes the story of the forty-fourth Sarga
We now go through the Sloaks of Sarga 44.
.
||Sloka 44.01||
saṁdiṣṭō rākṣasēṁdrēṇa prahastasya sutō balī|
jaṁbumālī mahadaṁṣṭrō nirjagāma dhanurdharaḥ||44.01||
sa|| prahastasya sutaḥ mahādaṁṣṭraḥ dhanurdharaḥ balī jaṁbumāli rākṣasēṁdrēṇa saṁdiṣṭaḥ nirjagāma||
||Sloka meanings||
mahādaṁṣṭraḥ dhanurdharaḥ balī -
powerful with big teeth and carrying a bow
prahastasya sutaḥ jaṁbumāli -
Jambumali the son of Prahasta
rākṣasēṁdrēṇa saṁdiṣṭaḥ -
ordered by the king of Rakshasas
nirjagāma - went (for battling Hanuman)
||Sloka summary||
"Ordered by the king of Rakshasas, Jambumali , the powerful son of Prahasta, with big teeth carrying a bow went (for battling Hanuman)." ||44.01||
||Sloka 44.02||
raktamālyābaradharaḥ sragvī rucirakuṁḍalaḥ|
mahānvivr̥ttanayanaḥ caṁḍaḥ samaradurjayaḥ||44.02||
sa|| ( saḥ) raktamālyāṁbaradharaḥ sragvī rucirakuṇḍalaḥ mahānvivr̥ttanayanaḥ samaradurjayaḥ||
||Sloka meanings||
raktamālyāṁbaradharaḥ -
adorned with garland of red flowers and clothes,
sragvī rucirakuṇḍalaḥ -
wearing a chaplet with beautiful earrings
mahānvivr̥ttanayanaḥ -
with big round eyes
samaradurjayaḥ -
invincible in war
||Sloka summary||
"He was adorned with garland of red flowers and clothes, wearing a chaplet. With beautiful earrings and big round eyes he was fierce and invincible in war. " ||44.02||
||Sloka 44.03||
dhanuśśakradhanuḥ prakhyaṁ mahadrucirasāyakam|
viṣphārayāṇō vēgēna vajrāśanisamasvanam||44.03||
sa|| (saḥ) mahat rucirasāyakaṁ śakradhanuḥ prakhyaṁ dhanuḥ vajrāśanisamasvanam vēgēna viṣphārayaṇaḥ (nirjagāma) ||
||Sloka meanings||
mahat rucirasāyakaṁ -
with big radiant arrows
śakradhanuḥ prakhyaṁ dhanuḥ -
with a bow like that of Indra's bow
vajrāśanisamasvanam -
making loud noise thundering like the thunderbolt
vēgēna viṣphārayaṇaḥ -
quickly left for the battle
||Sloka summary||
"He quickly left for the battle, with big radiant arrows, with a bow like that of Indra's bow, making loud noise as if thundering like the thunderbolt."||44.03||
||Sloka 44.04||
tasya viṣphā ra ghōṣēṇa dhanuṣō mahatā diśaḥ|
pradiśaśca nabhaścaiva sahasā samapūryata||44.04||
sa|| tasya dhanuṣō mahatā viṣphāraghōṣēṇa diśaḥ pradiśaścaiva nabhaścaiva sahasā samapūryata||
||Sloka meanings||
tasya dhanuṣō - of his bow
mahatā viṣphāraghōṣēṇa -
by the great thundering noises
diśaḥ pradiśaścaiva nabhaścaiva -
all the directions including the sky
sahasā samapūryata -
have been fully filled
||Sloka summary||
"The great thundering noises of his bow filled all the directions including the sky and other worlds." ||44.04||
||Sloka 44.05||
rathēna kharayuktēna tamāgatamudīkṣya saḥ|
hanumān vēgasaṁpannō jaharṣa ca nanāda ca||44.05||
sa|| hanumān vēgasaṁpannaḥ rathēna kharayuktēna āgataṁ taṁ udīkṣya jaharṣa ca nanāda ca||
||Sloka meanings||
hanumān vēgasaṁpannaḥ -
Hanuman endowed with great speed
rathēna kharayuktēna -
chariot drawn by donkeys
āgataṁ taṁ udīkṣya -
seeing him come
jaharṣa ca nanāda ca -
delighted and made a loud noise
||Sloka summary||
"Hanuman endowed with great speed, seeing him come with a chariot drawn by donkeys was delighted and made a loud noise." || 44.05||
||Sloka 44.06||
taṁ tōraṇa viṭaṁkasthaṁ hanumaṁtaṁ mahākapim|
jaṁbumālī mahābāhurvivyātha niśitaiśśaraiḥ|| 44.06||
sa|| jaṁbumāli mahābāhuḥ niśitaiḥ śaraiḥ taṁ tōraṇa viṭaṁkasthaṁ mahākapiṁ hanūmaṁtaṁ vivyātha ||
||Sloka meanings||
jaṁbumāli mahābāhuḥ -
powerful Jambumali
niśitaiḥ śaraiḥ -
with sharp arrows
taṁ tōraṇa viṭaṁkasthaṁ -
him who was standing on the archway
mahākapiṁ hanūmaṁtaṁ vivyātha -
Hanuman great Vanara was hit
||Sloka summary||
"The powerful Jambumali hit the great Vanara Hanuman who was standing on the archway with arrows. " || 44.06||
||Sloka 44.07||
artha caṁdrēṇa vadanē śirasyēkēna karṇinā|
bāhōrvivyātha nārācairdaśabhistaṁ kapīśvaram||44.07||
sa|| artha caṁdrēṇa vadanē ēkēna karṇinā śirasi daśābhiḥ nārācaiḥ bāhvōḥ taṁ kapīśvaraṁ vivyātha||
||Sloka meanings||
artha caṁdrēṇa vadanē ēkēna -
with a crescent shaped arrow on the face
karṇinā śirasi daśābhiḥ -
with an ear shaped arrow on the head
daśābhiḥ nārācaiḥ bāhvōḥ -
with ten arrows to the arms
taṁ kapīśvaraṁ vivyātha
that best of Vanaras was hit
||Sloka summary||
"He troubled the best of Vanaras with a crescent shaped arrow on his face, with ten ear shaped arrows to the head and shoulders." || 44.07||
||Sloka 44.08||
tasta tacchuśubhē tāmraṁ śarēṇābhihataṁ mukham|
śaradīvāṁbujaṁ pullaṁ viddhaṁ bhāskara raśminā||44.08||
sa|| śarēṇa abhihataṁ tāmraṁ tat mukhaṁ śaradi bhāskarēṇa viddhaṁ phullaṁ ambujam iva śuśubhē||
||Sloka meanings||
tat śarēṇa abhihataṁ tāmraṁ mukhaṁ -
hit by the arrows his reddish face
śaradi bhāskarēṇa viddhaṁ -
in autumn season hit by the rays of Sun
phullaṁ ambujam iva śuśubhē -
shone like a full-blown lotus
||Sloka summary||
"Hit by the arrows his reddish face looked like a full-blown lotus in autumn season hit by the rays of Sun." || 44.08||
||Sloka 44.09||
tattasya raktaṁ raktēna raṁjitaṁ śuśubhē mukham|
yathākāśē mahapadmaṁ siktaṁ caṁdana biṁdubhiḥ||44.09||
sa|| raktēna raṁjitaṁ raktaṁ tasya tat mukhaṁ caṁdanābiṁdubhiḥ siktaṁ ākāśē mahāpadmaṁ yathā śuśubhē||
||Sloka meanings||
raktēna raṁjitaṁ raktaṁ tasya tat mukhaṁ -
his red face glowing with blood
mahāpadmaṁ yathā śuśubhē -
shone like a lotus in the sky mahā padmamu vale bhāsiṁcenu
ākāśē caṁdanābiṁdubhiḥ siktaṁ -
sprinkled with drops of red sandal
||Sloka summary||
"His red face glowing with blood was like a red lotus in the sky sprinkled with drops of red sandal."|| 44.09||
||Sloka 44.10||
cukōpa bāṇābhihatō rākṣasasyamahākapiḥ|
tataḥ pārśvēstivipulāṁ dadarśa mahatīṁ śilām||44.10|||
sa|| bāṇābhihitaḥ mahākapiḥ rākṣasasya cukōpa | tataḥ pārśvē ativipulaṁ mahatīṁ śilāṁ dadarśa||
||Sloka meanings||
rākṣasasya bāṇābhihitaḥ -
hit by the arrows of the Rakshasa
mahākapiḥ cukōpa -
Hanuman was enraged
tataḥ pārśvē ativipulaṁ śilāṁ -
then a huge rock on the side
mahatīṁ śilāṁ dadarśa- saw a rock
||Sloka summary||
"Hit by the arrows of the Rakshasa Hanuman was enraged. Then he saw a huge rock on the side." ||44.10||
||Sloka 44.11||
tarasā tāṁ samutpāṭya cikṣēpa baladbalī|
tāṁ śarairdaśabhiḥ kruddhaḥ tāḍayāmāsa rākṣasaḥ||44.11||
sa|| balī tāṁ tarasā samutpāṭya balavat cikṣēpa | rākṣasaḥ kruddhaḥ tāṁ daśābhiḥ śaraiḥ tāḍayāmāsa||
||Sloka meanings||
balī tāṁ tarasā samutpāṭya-
mighty one having quickly lifted that one
balavat cikṣēpa -
hurled the same with force
rākṣasaḥ kruddhaḥ -
enraged Rakshasa
tāṁ daśābhiḥ śaraiḥ tāḍayāmāsa -
smashed that with ten arrows
||Sloka summary||
"The mighty one having quickly lifted that one hurled the same. The enraged Rakshasa smashed that with ten arrows." ||44.11||
||Sloka 44.12||
vipannaṁ karma taddr̥ṣṭvā hanumāṁścaṁḍavikramaḥ|
sālaṁ vipulamutpāṭya bhrāmayāmāsa vīryavān||44.12||'
sa|| caṇḍavikramaḥ vīryavān hanumān tat karma vipannaṁ dr̥ṣṭvā vipulaṁ sālaṁ utpāṭya bhrāmayāmāsa||
||Sloka meanings||
caṇḍavikramaḥ vīryavān hanumān -
fierce warrior Hanuman
tat karma vipannaṁ dr̥ṣṭvā-
seeing that action being thwarted
vipulaṁ sālaṁ utpāṭya-
pulled out a big Sala tree
bhrāmayāmāsa -
started whirling
||Sloka summary||
"The fierce warrior Hanuman seeing that action being thwarted , saw a big tree , pulled out the same and started whirling." ||44.12||
||Sloka 44.13||
bhrāmayaṁtaṁ kapiṁ dr̥ṣṭvā sālavr̥kṣaṁ mahābalam|
cikṣēpa subahūn bāṇān jaṁbumālī mahābalaḥ||44.13||
sa|| sālavr̥kṣaṁ bhrāmayaṁtaṁ mahābalaṁ kapiṁ dr̥ṣṭvā jaṁbumālī mahābalaḥ subahūn bāṇām cikṣēpa||
||Sloka meanings||
sālavr̥kṣaṁ bhrāmayaṁtaṁ -
the one whirling the Sala tree
mahābalaṁ kapiṁ dr̥ṣṭvā-
seeing the mighty Vanara
jaṁbumālī mahābalaḥ -
mighty Jambumali
subahūn bāṇām cikṣēpa -
attacked ( Hanuman) with many arrows
||Sloka summary||
"Seeing the mighty Vanara whirling the Sala tree , the mighty Jambumali attacked ( Hanuman) with many arrows."||44.13||
||Sloka 44.14||
sālaṁ caturbhiścicchēda vānaraṁ paṁcabhirbhujē|
urasyēkēna bāṇēna daśabhistu stanāṁtarē||44.14||
sa|| sālaṁ caturbhiḥ cicchēda vānaraṁ paṁcabhiḥ bhujē urasi ēkēna bāṇēna stanāṁtarē daśabhiḥ cicchēda||
||Sloka meanings||
sālaṁ caturbhiḥ cicchēda -
cut off the tree with four arrows
vānaraṁ paṁcabhiḥ bhujē -
hit Vanara with five arrows on his shoulder
urasi ēkēna bāṇēna -
one arrow on his chest
stanāṁtarē daśabhiḥ cicchēda -
ten arrows below the chest
||Sloka summary||
"He cut off the tree with four arrows , and hit Vanara with five arrows on his shoulder, one arrow on his chest and ten arrows below the chest." ||44.14||
||Sloka 44.15||
sa śaraiḥ pūrita tanuḥ krōdhēna mahatāvr̥taḥ|
tamēva parighaṁ gr̥hya bhrāmayāmāsa vēgataḥ||44.15||
sa|| śaraiḥ pūrita tanuḥ saḥ mahatā krōdhēna vr̥taḥ vēgitaḥ taṁ parighamēva gr̥hya bhrāmayāmāsa ||
||Sloka meanings||
śaraiḥ pūrita tanuḥ -
with arrows all over his body
saḥ mahatā krōdhēna -
he with great anger
vr̥taḥ vēgitaḥ taṁ parighamēva gr̥hya -
took the same iron spear
bhrāmayāmāsa -
started whirling
||Sloka summary||
"With arrows all over his body , angry Hanuman took the same iron spear and started whirling again." ||44.15||
||Sloka 44.16||
ativēgō'tivēgēna bhrāmayitvā balōtkaṭaḥ|
parighaṁ pātayāmāsa jaṁbumālērmahōrasi||44.16||
sa|| balōtkaṭaḥ ativēgaḥ parighaṁ ativēgēna bhrāmayitvā jaṁbumālē mahōrasi pātayāmāsa||
||Sloka meanings||
balōtkaṭaḥ ativēgaḥ -
of immeasurable strength, with great speed
parighaṁ ativēgēna bhrāmayitvā-
whirling the iron spear with great speed
jaṁbumālē mahōrasi -
on the chest of Jambumali
pātayāmāsa - hurled
||Sloka summary||
"Hanuman of immeasurable strength, with great speed whirling the iron spear hurled it at the chest of Jambumali." ||44.16||
||Sloka 44.17||
tasya caiva śirōnāsti na bāhū na ca jānunī|
na dhanurnarathō nāśvāstratrādr̥śyaṁta nēṣavaḥ||44.17||
sa|| tatra tasya śiraḥ caiva nāsti| bāhū na | jānunī na| dhanuḥ na | rathaḥ na | aśvāḥ nādr̥śyaṁtaḥ |iṣavaḥ na||
||Sloka meanings||
tatra tasya śiraḥ caiva nāsti -
there his head was not seen
bāhū na jānunī na -
no shoulders, no knees
dhanuḥ na rathaḥ na -
no chariot nor the bow
aśvāḥ nādr̥śyaṁtaḥ -
horses were not seen
iṣavaḥ na -
nothing was seen
||Sloka summary||
"Then his head was not seen. No shoulders, no knees, no chariot , or the horses were not seen. Nothing was left." ||44.17||
||Sloka 44.18||
sa hataḥ sahasātēna jaṁbumālī mahābalaḥ|
papāta nihatō bhūmau cūrṇitāṁgavibhūṣaṇaḥ||44.18||
sa|| jaṁbumālī mahābalaḥ sahasā tēna hataḥ nihatau cūrṇitāṁgavibhūṣaṇaḥ bhūmau papāta||
||Sloka meanings||
jaṁbumālī mahābalaḥ -
mighty Jambumali
sahasā tēna hataḥ -
quickly killed by him (Vanara)
nihatau cūrṇitāṁgavibhūṣaṇaḥ -
with all parts of his body smashed to pieces,
bhūmau papāta - fell on the ground
||Sloka summary||
"With all parts of his body smashed to pieces, the mighty Jambumali was quickly killed by him and fell on the ground." ||44.18||
||Sloka 44.19||
jaṁbumāliṁ ca nihataṁ kiṁkarāṁśca mahābalān|
cukrōdha rāvaṇaḥ śrutvā kōpasaṁraktalōcanaḥ||44.19||
sa|| rāvaṇaḥ mahābalān kiṁkarāṁśca jaṁbumāliṁ ca nihataṁ śrutvā kōpasaṁrakta lōcanaḥ cukrrōdha||
||Sloka meanings||
mahābalān kiṁkarāṁśca -
powerful Kinkaras and
jaṁbumāliṁ ca nihataṁ śrutvā -
Jambumali too being killed, having heard
rāvaṇaḥ kōpasaṁrakta lōcanaḥ -
Ravana with blood oozing out of his eyes.
cukrrōdha -
became enraged
||Sloka summary||
"Ravana hearing the death of Jambumali and the Kinkaras became enraged with blood oozing out of his eyes."||44.19||
||Sloka 44.20||
sa rōṣasaṁvartita tāmra lōcanaḥ
prahastaputrē nihatē mahābalē|
amātyaputrān ativīryavikramān
samādidēśāśu niśācarēśvaraḥ||44.20||
sa|| saḥ niśācarēśvaraḥ rōṣasaṁvartita tāmralōcanaḥ mahābalē prahastaputrē nihatē amātyaputrān ativīrya vikramān āśu samādidēśa ||
||Sloka meanings||
saḥ niśācarēśvaraḥ -
he, the demon king
rōṣasaṁvartita tāmralōcanaḥ -
with his eyes red and rolling in anger
mahābalē prahastaputrē nihatē -
as the mighty Jambumali was killed
amātyaputrān ativīrya vikramān -
the sons of the ministers who are highly valiant warriors
āśu samādidēśa - immediately ordered
||Sloka summary||
"As the mighty Jambumali was killed, the Rakshasa king with his eyes red and rolling in anger ordered the sons of the ministers who are highly valiant warriors. ||44.20||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsuṁdarakāṁḍē catuścatvāriṁśassargaḥ ||
Thus ends the forty fourth Sarga of Sundarakanda in Ramayana the very first poem composed in Sanskrit by the first poet sage Valmiki.
||om tat sat||