||Sundarakanda||

|| Sarga 58 ||

|| Meanings and Summary in English ||

Sanskrit Text in Telugu , Kannada, Gujarati, Devanagari, English

|| om tat sat||

Sundarakanda

Sarga 58

'kathaṁdr̥ṣṭā tvāyā dēvī’



"kathaṁdr̥ṣṭā tvāyā dēvī" means "how did you find Sita". Old and wise Jambavan asks Hanuma to tell everything.


Old and wise people have a method. When they ask a question they also indicate why. Jambavan says that without mincing his words.


śrutārthāḥ cintayiṣyāmō bhūyaḥ kārya viniścayam|

yaścārtha: tatra vaktavyō gataiḥ asmābhirātmavān|

rakṣitavyaṁ ca yat tattra tat bhavān vyākarōtu naḥ|| (58.05)


"We can decide on the course of action. You also must decide what is to be too told, and what is to be protected"


Govindaraja in his commentary adds rakṣitavyaṁ means gōptavyam , that which is not be told in rāma sannidhau! in the presence of Rama.


||gō ṭī|| tatra rāmasamīpē gataiḥ prāptaiḥ asmābhiḥyō’rthō vaktavyaḥ yat ca rakṣitavyaṁ gōpanīyaṁ avyaktam iti tāvat||


Commentaries are cryptic but unambiguous.


Jambavan asks Hanuma to tell everything. But he can also decide what is not to be told in presence of Rama. Jambavan is already foreseeing that there will be details,

which need not be told. It is a little mystifying to think that there would be such information.

But as we go along, we will see how Hanuman elaborates to Vanaras leaving some details and how he later elaborates the same to Rama.


On being thus requested Hanuma starts.


His first act is, "praṇamya śirasā dēvyai sītayai pratyabhāṣata"|(58.06) Fully delighted to elaborate his exploits, he bows his head conveying his respect to Sita and then speaks. Hanuma is now a fully committed Sita Bhakta.


The story to be told was already heard from Valmiki. It starts with "tatōrāvaṇa nītāyāḥ"; Hanuma's flight across the ocean. "dadarśalaṁkāṁ amarāvatīmiva" - Hanuma saw Lanka resembling Amaravati,  ’ēvaṁ sītāṁ tadā dr̥ṣṭva’- then Hanuma saw that Sita, 


In this Sarga all of that is again told in Hanuma's own words


Hanuma mentions Mainaka."kāṁcanaṁ śikharaṁ divyaṁ paśyāmi sumanōharaṁ"|. (58.08); He mentions Nagamata Surasa."tataḥ paśyāmyahaṁ dēvīṁ surasā nāgamātaraṁ"| (58.21); Then he mentions " I saw Sita" "tataḥ sītāṁ apaśyantu".(58.52)


Hanuma tells about the destruction of Ashok Van, and killing of Rakshasa warriors. He tells about the discussion with Ravana." dr̥ṣṭvā saṁbhāṣitaścāhaṁ rāvaṇēna durātmanā"|(58.127) -"Saw and spoke to that cruel Ravana". He mentions that he burnt Lanka. " Lanka was burnt by me""dahatā ca mayā laṅkāṁ" | (58.155). 


This is a story told in first person. So, we hear the word "ahaṁ" or "I" many a time. These are not words spoken with "ahaṁ", the ego. The start with bowing to Sita clarifies that.


The ending lines to confirm that.

rāghavasya prabhāvēṇa

bhavatām caiva tējasā| 

sugrīvasya ca kāryārthaṁ 

mayā sarvamanuṣthitam ||(58.165)

"Because of Rama's powers, and enthusiasm of all of you, I have accomplished everything to achieve Sugriva's purpose."


These are words of a devoted Rama's follower. The account was told in that tone.


After telling everything, Hanuma says, he did all of this as per the orders of the King of Vanaras.


"atra yan akr̥taṁ śēṣaṁ" - "If there is anything left be done",  "tat sarvaṁ kriyatām iti" "All of that is to be completed now".


There are a few thoughts to be noted in this narration.


Narrating the dream of Trijata, Hanuma repeats Trijata's claim about the result of seeing such a dream. Here Hanuma continues narration in the words of Trijata.


yasyāḥ  ēvaṁ vidhaḥ svapnō

 duḥkhitāyāḥ pradr̥śyatē|

sā duḥkhaiḥ bahudhā muktā sukha

mavāpnōtyanuttamam||(58.87)


'Who ever in a sorrowful state sees such a dream will be relieved of all sorrows and will also experience happiness'.


Ramayana tilaka in its commentary says, ētēna svapnasya mithyātvē’pi tat darśana phalasya satyatvaṁ dhvanitam|| By this, though the dream itself is imaginary,  the fruit of seeing that dream is indicated here. This having been repeated twice in Sundarakanda, it became part of the lore of Sundarakanda.


There is another interesting point to be noted. That is in the narration of encounter with Ravana. In this narration Hanuman adds a little more about Vanaras. The help rendered by the Vanaras to Gods. Advising Ravana that it is better he returns Sita to Rama, before the Vanara armies overpower Rakshasa armies, Hanuman adds the following in his narration.


"vānarāṇāṁ prabhāvō hi na kēna viditaḥ purā|

dēvatānāṁ sakāśaṁ ca yē gacchanti nimantritāḥ||"(58.139)

"Who does not know the power of Vanaras in the olden times? They went to support Devas, being invited." 


The cause of the power of Vanaras, or even the extent of that power, is not clear except for the reference in Balakanda. In Balakanda (Sarga 15) Vishnu in response to the pleadings, announces that he will be born on earth to kill Ravana. He asks other devas to be born as Vanaras. Beyond that nowhere in the narration, we hear about the great past of Vanaras. We did hear about “monkey ness" "Kapitvam" on occasions.


Here in recounting the happenings in Lanka, Hanuma mentions that as part of his statement to Ravana. In his direct encounter with Ravana, this was only implied in his statement,  while speaking about the greatness of Vali and Sugriva.


In the end ever humble Hanuma, attributes his success to all.


"rāghavasya prabhāvēna bhavatāṁ caiva tējasā | sugrīvasya kāryārthaṁ  mayā sarvamanuṣṭhitam||".(58.165)

"Because of Rama's prowess, and your enthusiasm, all this has been accomplished, to serve the purpose of Sugriva."


So, in this Sarga we hear the entire story through Hanuma.


Now  we continue with the Slokas of Sarga  with meanings and commentary .


||Sloka 58.01||


 tataḥ tasya girēḥ śr̥ṅgē mahēndrasya mahābalāḥ|

hanumatpramukhāḥ prītiṁ harayō jagmuruttamām||58.01||


sa|| tataḥ mahābalāḥ hanumatpramukhāḥ harayaḥ tasya mahēndrasya girēḥ śr̥ṅgē uttamam prītiṁ jagmuḥ||


||Sloka meanings||


tataḥ mahābalāḥ hanumatpramukhāḥ harayaḥ- 

then the mighty Hanuman and other Vanara leaders 

tasya mahēndrasya girēḥ śr̥ṅgē - 

in the peaks of the Mahendra mountain 

uttamam prītiṁ jagmuḥ - 

felt very happy


||Sloka summary||


"Then the mighty Hanuman and other Vanara leaders who assembled on the peaks of Mahendra mountain felt very happy." ||58.01||


||Sloka 58.02|| 


taṁ tataḥ prītisaṁhr̥ṣṭaḥ prītimantaṁ mahākapim|

jāmbavānkāryavr̥ttāntaṁ apr̥cchadanilātmajam||58.02||


sa|| tataḥ  prītisaṁhr̥ṣṭaḥ jāṁbavān taṁ prītimantaṁ  mahākapiṁ anilātmajaṁ kāryavr̥ttaṁtaṁ apr̥chchat||


||Sloka meanings||


tataḥ  prītisaṁhr̥ṣṭaḥ jāṁbavān - 

then very delighted Jambavan 

taṁ prītimantaṁ mahākapiṁ -  

that very happy great Vanara

anilātmajaṁ - son of wind god 

kāryavr̥ttaṁtaṁ apr̥chchat - 

asked about all that happened 


||Sloka summary||


"Then the very happy  Hanuman was asked by the very delighted Jambavan about all that happened." ||58.02||


||Sloka 58.03|| 


kathaṁ dr̥ṣṭā tvayā dēvī kathaṁ vā tatra vartatē|

tasyāṁ vā sa kathaṁ vr̥ttaḥ krūrakarmā daśānanaḥ||58.03||


sa|| tvayā dēvī kathaṁ dr̥ṣṭā | vā tatra kathaṁ vartatē | krūrakarmā saḥ  daśānanaḥ tasyāṁ kathaṁ vr̥ttaḥ || 


Rama Tika says - dēvī sītā tatra laṁkāyāṁ tvayā kathaṁ dr̥ṣṭā, daśānanō rāvaṇaḥ tasyāṁ sītāyāṁ kathaṁ vr̥ttaḥ pravr̥taḥ sēvatē ityarthaḥ , ētat sarvaṁ tattvataḥ naḥ tvaṁ prabr̥̄hi|



||Sloka meanings||


tvayā dēvī kathaṁ dr̥ṣṭā -

 how did you see the divine lady? 

vā tatra kathaṁ vartatē -

 how is she in that place?

krūrakarmā saḥ daśānanaḥ - 

the evil minded Ravana

tasyāṁ kathaṁ vr̥ttaḥ - 

how is he treating her?


||Sloka summary||


"How did you see the divine lady? How is she? How is the evil minded Ravana treating her?” ||58.03|| 


||Sloka 58.04|| 


tattvataḥ sarvamētan naḥ prabrūhi tvaṁ mahākapē|

śrutārthāḥ cintayiṣyāmō bhūyaḥ kāryaviniścayam||58.04||


sa|| mahākapē ētan sarvaṁ tvaṁ  naḥ tattvataḥ prabrūhi | śrutārthāḥ bhūyaḥ viniścayaṁ kāryaṁ cintayiṣyāmaḥ||


||Sloka meanings||


mahākapē ētan sarvaṁ - 

oh great Vanara, all of that 

tvaṁ naḥ tattvataḥ prabrūhi -

 you tell us truly everything

śrutārthāḥ  - having heard 

bhūyaḥ viniścayaṁ kāryaṁ cintayiṣyāmaḥ - 

then we can think of the next course of action


||Sloka summary||


"Oh Great Vanara,  tell us truly everything. Having heard, then we can think of the next course of action " ||58.04||. 


||Sloka 58.05|| 


yaścārthaḥ tatra vaktavyō gatairasmābhirātmavān|

rakṣitaṁ ca yat tatra tadbhāvānvyākarōtu naḥ||58.05||


sa|| gataiḥ asmābhiḥ tatra yaḥ vaktavyaḥ yat tatra rakṣitavyaṁ ca ātmavān bhavān naḥ vyākarōtu||


Govindaraja Tika says - tatra rāma sannidhau yō’rthō vaktavyaḥ vaktuṁ arhaḥ yat ca rakṣitavyaṁ gōptavyaṁ tat ātmavān buddhimān bhavān vyākarōtu||


||Sloka meanings||


gataiḥ asmābhiḥ - 

when we go

tatra yaḥ vaktavyaḥ - 

what is worth saying there.

yat tatra rakṣitavyaṁ ca - 

What is to be protected

ātmavān bhavān naḥ vyākarōtu - 

you tell us in detail


||Sloka summary||


"When we go, we can decide what is worth saying. What is to be protected. Tell us in detail .You are wise". ||58.05||


||Sloka 58.06|| 


 sa niyuktaḥ tataḥ tēna saṁprahr̥ṣṭatanūruhaḥ|

praṇamya śirasā dēvyai sītāyai pratyabhāṣata||58.06||


sa|| tataḥ tēna niyuktaḥ saṁprahr̥ṣṭatanūruhaḥ saḥ dēvyai sītāyai śirasā praṇamya pratyabhāṣata||


||Sloka meanings||.


tataḥ tēna niyuktaḥ - 

thus having been asked

saṁprahr̥ṣṭatanūruhaḥ saḥ - 

he, Hanuman delighted about speaking on all of that 

dēvyai sītāyai śirasā praṇamya - 

bent his head in obeisance to the divine lady 

pratyabhāṣata - replied


||Sloka summary||


"Thus having been asked, delighted about speaking on all of that , he ( Hanuman) bent his head in obeisance to the divine lady and replied." ||58.06||


"praṇamya śirasā dēvyai" , that act  bending his head in obeisance to Sita , before commencing his narration, tells us the transformation of Hanuman, who at one point could not understand the sorrow of Rama in separation form Sita, who has now become a true devotee of Sita.


||Sloka 58.07|| 


pratyakṣamēva bhavatāṁ mahēndrā’grāt khamāplutaḥ|

udadhērdakṣiṇaṁ pāraṁ kāṁkṣamāṇaḥ samāhitaḥ||58.07||


sa|| udadhēḥ dakṣiṇaṁ pāraṁ kāṁkṣamāṇaḥ samāhitaḥ  mahēndra agrāt khaṁ āplutaḥ bhavatāṁ  pratyakṣamēva|| 


Govindaraja Tika says - pratyakṣamēvēti | idaṁ na vaktavyaṁ ēva iti bhāvaḥ||


||Sloka meanings||


udadhēḥ dakṣiṇaṁ pāraṁ kāṁkṣamāṇaḥ - 

intent on reaching the Southern shores

samāhitaḥ bhavatāṁ - 

Infront of all you who gathered 

mahēndra agrāt khaṁ āplutaḥ pratyakṣamēva -  

rose up into the skies from the top of Mahendra  mountain


||Sloka summary||


"Intent on reaching the Southern shores, I rose up from the top of Mahendra  mountain where you were all present." ||58.07||


As you were all present, there is no need to elaborate is the essence.


||Sloka 58.08|| 


gacchataśca hi mēghōraṁ vighnarūpamivābhavat|

kāṁcanaṁ śikharaṁ divyaṁ paśyāmi sumanōharam||58.08||


sa||gacchataḥ mē ghōraṁ vighna rūpaṁ ivā abhavat | mē divyaṁ sumanōharaṁ kāṁcanaṁ śikharaṁ paśyāmi || 


||Sloka meanings||


gacchataḥ mē - 

While I was going

ghōraṁ vighna rūpaṁ ivā abhavat -

 felt a terrific form of obstruction that presented itself

divyaṁ sumanōharaṁ - 

wonderful and very beautiful 

kāṁcanaṁ śikharaṁ mē  paśyāmi - 

golden peak I saw 


||Sloka summary||


"While going, I felt a terrific form of obstruction that presented itself. I saw a very beautiful wonderful golden peak". ||58.08||


||Sloka 58.09|| 


sthitaṁ panthānamāvr̥tya mēnē vighnaṁ ca taṁ nagam|

upasaṁgamya taṁ divyaṁ kāṁcanaṁ nagasattamam||58.09||

kr̥tā mē manasā buddhirbhētavyō’yaṁ mayēti ca|


sa|| panthānaṁ āvr̥tya sthitaṁ taṁ nagaṁ vighnam mēnē | divyaṁ kāṁcanaṁ taṁ nagasattamam upasaṁgamya ayaṁ mayā bhētavyaḥ iti mē manasā buddhiḥ kr̥tā||


||Sloka meanings||


panthānaṁ āvr̥tya sthitaṁ - 

standing in the path of travel

taṁ nagaṁ vighnam mēnē - 

that mountain I thought to be an obstruction 

divyaṁ kāṁcanaṁ taṁ nagasattamam upasaṁgamya - 

approaching that golden mountain 

 ayaṁ mayā bhētavyaḥ iti -

this is to be broken by me  

mē manasā buddhiḥ kr̥tā - 

I thought so in my mind 


||Sloka summary||

 

"Standing in the path of travel I thought it is an obstruction. I thought in my mind that the wonderful golden peak shall be broken". ||58.09||

 

||Sloka 58.10|| 


prahataṁ ca mayā tasya lāṁgūlēna mahāgirēḥ||58.10||

śikharaṁ sūrya saṁkāśaṁ vyaśīryata sahasrathā|


sa||mayā lāṁgūlēna prahataṁ tasya mahāgirēḥ sūryasaṁkāśaṁ śikharaṁ sahasrathā vyaśīryata||


||Sloka meanings||


mayā lāṁgūlēna prahataṁ - 

hit with by my tail 

tasya mahāgirēḥ sūryasaṁkāśaṁ śikharaṁ - 

the peak of that great mountain  radiating like Sun

sahasrathā vyaśīryata - 

broke into thousand pieces


||Sloka summary||


"I hit the great mountain with my tail. The peak of that great mountain radiating like Sun broke into thousand pieces. " ||58.10||


||Sloka 58.11|| 


vyavasāyaṁ ca taṁ buddhvā sa hōvāca mahāgiriḥ||58.11||

putrēti madhurāṁ vāṇīṁ manaḥ pahlādayanniva|


sa|| saḥ mahāgiriḥ taṁ vyavasāyaṁ buddhvā manaḥ prahlādayanniva putra iti madhuraṁ vāṇīṁ uvāca ha|| 


||Sloka meanings||


saḥ mahāgiriḥ - 

that great mountain

taṁ vyavasāyaṁ buddhvā - 

realizing that action 

manaḥ prahlādayanniva - 

in affectionate tones pleasing heart

putra iti madhuraṁ vāṇīṁ uvāca ha -  

spoke addressing me as son 


||Sloka summary||


"That great mountain, realizing that he is going to be smashed, spoke in affectionate tones addressing me as Son". ||58.11||


||Sloka 58.12|| 


pitr̥vyaṁ cāpi māṁ viddhi sakhāyaṁ mātariśvanaḥ||58.12||

mainākamiti vikhyātaṁ nivasantaṁ mahādadhau|


sa|| mahadadhau nivasantaṁ mainākamiti vikhyātaṁ mātaraśvinaḥ  sakhāyaṁ| mām pitr̥vyaṁ cāpi viddhi||


||Sloka meanings||


mahadadhau nivasantaṁ -

 living in the ocean

mainākamiti vikhyātaṁ - 

known as Mainaka

mātaraśvinaḥ  sakhāyaṁ -

 I am a friend of your uncle 

mām pitr̥vyaṁ cāpi viddhi -

 know me as your father's brother


||Sloka summary||


" Known as Mainaka, I am a friend of the god of wind living in the ocean. Know me as your father's brother." ||58.12|| 


||Sloka 58.13|| 


pakṣavantaḥ purā puttra babhūvuḥ parvatōttamāḥ||58.13||

chandataḥ pr̥thivīṁ cērurbādhamānāḥ samantataḥ|


sa|| puttra purā parvatōttamāḥ pakṣavantaḥ babhūvuḥ bādhamānāḥ chandataḥ samantataḥ pr̥thivīṁ cēruḥ||


||Sloka meanings||


puttra purā parvatōttamāḥ - 

O son, earlier the best of mountains

pakṣavantaḥ babhūvuḥ - had wings

chandataḥ samantataḥ - moving around freely 

pr̥thivīṁ bādhamānāḥ cēruḥ -

 tormenting the earth by the moving all over


||Sloka summary||


"Son ! Earlier the best of mountains had wings tormenting the earth by the moving all over at will ".||58.13||


Mainaka is explaining why he was hidden in the ocean.

 

||Sloka 58.14|| 


śrutvā nagānāṁ caritaṁ mahēndraḥ pākaśāsanaḥ||58.14||

cicchēda bhagavān pakṣān vajrēṇaiṣāṁ sahaśrasaḥ|


sa|| nagānāṁ caritaṁ śrutvā pākaśāsanaḥ mahēndraḥ vajrēṇa ēṣāṁ sahasrasaḥ pakṣān cicchēda||


||Sloka meanings||


nagānāṁ caritaṁ śrutvā - 

hearing about the moving mountains

pākaśāsanaḥ mahēndraḥ - 

Mahendra , killer of Paka

vajrēṇa ēṣāṁ sahasrasaḥ pakṣān cicchēda- 

cutoff  thousands of wings with his Vajra


||Sloka summary||


"Hearing about the moving mountains, Mahendra cut thousands of wings with his Vajra. ||58.14||


||Sloka 58.15|| 


ahaṁ tu mōkṣitaḥ tasmāt tavapittrā mahātmanā||58.15||

mārutēna tadāvatsa prakṣiptō’smi mahārṇavē|


sa|| ahaṁ mahātmanā tava pittrā mārutēna tasmāt mōkṣitaḥ | vatsa tadā mahārṇavē prakṣiptaḥ asmi||


||Sloka meanings||


mahātmanā - 

by the great soul

tava pittrā mārutēna - 

by your father Maruti

ahaṁ  tasmāt mōkṣitaḥ - 

I have been protected 

vatsa tadā mahārṇavē prakṣiptaḥ asmi- 

son from that time I am hidden in the great sea


||Sloka summary||


"I have been protected by a great soul, your father Maruti. Son from that time I am hidden in the great sea."  ||58.15||


||Sloka 58.16|| 


rāmasya ca mayā sāhyē vartitavya marindama||58.16||

rāmō dharmabhr̥tāṁ śrēṣṭō mahēndrasamavikramaḥ|


sa|| arindama mayā rāmasya ca sāhyē vartitavyaṁ| rāmaḥ dharmabhr̥tāṁ śrēṣṭhaḥ  mahēndra samavikramaḥ||


||Sloka meanings||


arindama  - 

o subduer of enemies

mayā rāmasya ca sāhyē vartitavyaṁ - 

I have to make efforts to help Rama

rāmaḥ dharmabhr̥tāṁ śrēṣṭhaḥ - 

Rama is the best among all the followers of Dharma

mahēndra samavikramaḥ - 

equal in valor to Mahendra


||Sloka summary||


"Oh Subduer of enemies ! Having been helped I have to make efforts to help Rama. Rama is the best among all the followers of Dharma. He is equal in valor to Mahendra".||58.16||


||Sloka 58.17, 18|| 


ēta cchrutvā vacastasya mainākasya mahātmanaḥ||58.17||

kāryamāvēdya tu girē rudyataṁ ca manō mama|

tēna cā’ha manujñātōmainākēna mahatmanā ||58.18||


sa|| mahātmanaḥ mainākasya tasya  ētat vacaḥ  śrutvā girēḥ kāryaṁ āvēdya manaḥ udyataṁ ahaṁ tēna mahātmanā mainākēna anujñātaḥ ca|| 


||Sloka meanings||


mahātmanaḥ mainākasya - 

of great soul Mainaka

tasya  ētat vacaḥ  śrutvā - 

hearing those words of great Mainaka

kārya girēḥ udyataṁ āvēdya manaḥ - 

having told him my intention to go for my duty 

ahaṁ  tēna mahātmanā mainākēna anujñātaḥ ca - 

by that great soul, Mainaka I was allowed too


||Sloka summary||


"Hearing those words of great Mainaka, I told him my intention to go on. I told him my intention to go on. I have been allowed by the great Mainaka too" ||58.17,18||


||Sloka 58.19|| 


sa cāpyastarhitaḥ śailō mānuṣēṇa vapuṣmatā|

śarīrēṇa mahāśailaḥ śailēna ca mahādadhau||58.19||


sa|| saḥ śailaḥ mānuṣēṇa vapuṣmatā antarhitaḥ mahāśailaḥ śailēna śarīrēṇa ca mahōdadhau antarhitaḥ|| 


Rama Tika says- vapuṣmatā śōbhanāvayavaviśiṣṭēna sailēna śarīrēṇa śilāmayēna mānuṣēṇa manuṣyākr̥tinā śarīrēṇa upalakṣitāḥ  mahāntaḥ śailāḥ girayō yasya girīṇāṁ rājaḥ ityarthaḥ śailaḥ saḥ mainākaḥ mahādadhau antarhitaḥ|


||Sloka summary||


saḥ śailaḥ mānuṣēṇa-  

that mountain in the form of a human

vapuṣmatā antarhitaḥ - 

concealed in the ocean

mahāśailaḥ śailēna śarīrēṇa ca - 

great mountain on the form of mountain 

mahōdadhau antarhitaḥ - 

remained hidden in the ocean 


||Sloka summary||

"That mountain in the form of a human being hidden remained hidden in the ocean".||58.19||


||Sloka 58.20|| 


uttamaṁ javamāsthāya śēṣaṁ panthāna mavasthitaḥ|

tatō’haṁ suciraṁ kālaṁ vēgēnābhyagamaṁ pathi||58.20||


sa|| tataḥ ahaṁ uttamaṁ javaṁ āsthāya śēṣaṁ panthānaṁ āsthitaḥ suciraṁ kālaṁ vēgēna abhyāgamam||


||Sloka meanings||


tataḥ ahaṁ uttamaṁ javaṁ āsthāya - 

then reaching great speed 

 śēṣaṁ panthānaṁ āsthitaḥ - 

continued on the same path

suciraṁ kālaṁ vēgēna abhyāgamam-  

speedily moved on for a long time 


||Sloka summary||


"Then reaching great speed  I continued on the remaining path for a long time." ||58.20||


||Sloka 58.21|| 


tataḥ paśyāmyahaṁ dēvīṁ surasāṁ nāgamātaraṁ|

samudra madhyē sā dēvīvacanam māṁ abhāṣata||58.21||


sa|| tataḥ ahaṁ samudra madhyē dēvīṁ surasāṁ nāgamātaraṁ paśyāmi | māṁ sā dēvī vacanaṁ abhāṣata|| 


||Sloka meanings||


tataḥ ahaṁ samudra madhyē - 

then in the middle of the sea

dēvīṁ surasāṁ nāgamātaraṁ paśyāmi- 

saw the divine mother of serpents, Surasa

māṁ sā dēvī vacanaṁ abhāṣata - 

divine lady spoke to me


||Sloka summary||


"Then in the middle of the sea I saw the divine mother of serpents, Surasa. That divine lady spoke to me". ||58.21||


||Sloka 58.22|| 


mamabhakṣaḥ pradiṣṭatvaṁ amaraiḥ harisattama|

atastvāṁ bhakṣayiṣyāmi vihitastvaṁ cirasya mē||58.22||


sa|| harisattama amaraiḥ  tvaṁ mamabhakṣaḥ pradiṣṭaḥ | ataḥ tvāṁ bhakṣayiṣyāmi|  tvaṁ mē cirasya vihitaḥ ||   


||Sloka meanings||


harisattama amaraiḥ  - 

o best of Vanaras  by the immortals.

tvaṁ mamabhakṣaḥ pradiṣṭaḥ - 

you have been destined to be my food

ataḥ tvāṁ bhakṣayiṣyāmi - 

so I am devouring you

tvaṁ mē cirasya vihitaḥ- 

found you after a long time


||Sloka summary||


"Oh best of Vanaras ! You have been destined to be my food by the immortals. So I am devouring you. I have found you after a long time". ||58.22||


||Sloka 58.23|| 


ēvamuktaḥ surasayā prāṁjaliḥ praṇataḥ sthitaḥ|

viṣaṇṇavadanō bhutvā vākyaṁ cēdamudīrayam||58.23||


sa||surasayā ēvaṁ uktaḥ prāṁjaliḥ praṇataḥ sthitaḥ| vivarṇavadanaḥ bhūtvā idaṁ vākyaṁ ca udīrayam||


||Sloka meanings||


surasayā ēvaṁ uktaḥ - 

having been told thus by Surasa 

prāṁjaliḥ praṇataḥ sthitaḥ - 

stood with folded hands

vivarṇavadanaḥ bhūtvā -

 with a face that turned pale

idaṁ vākyaṁ ca udīrayam - 

the following words were uttered


||Sloka summary||

 

" Having been told thus by Surasa, I  stood with folded hands. With a face that turned pale the following words were uttered ( by me)". ||58.23||


||Sloka 58.24|| 


rāmō dāśarathiḥ śrīmān praviṣṭōdaṇḍakāvanam|

lakṣmaṇēna sahabhrātrā sītāyā ca parantapaḥ||58.24||


sa|| parantapaḥ rāmaḥ dāśarathiḥ śrīmān  sītāyāḥ lakṣmaṇēna saha praviṣṭaḥ daṇḍakāvanaṁ || 


||Sloka meanings||


parantapaḥ rāmaḥ dāśarathiḥ śrīmān - 

scorcher of enemies, Rama, the son of Dasaratha

sītāyāḥ bhrātrā lakṣmaṇēna saha - 

along with Sita and brother Lakshmana  

daṇḍakāvanaṁ praviṣṭaḥ - 

entered the Dandaka forest


||Sloka summary||


"The scorcher of enemies Rama, the son of Dasaratha, along with Sita and Lakshmana entered the Dandaka forest." ||58.24||  


||Sloka 58.25|| 


tasya sītā hr̥tā bhāryā rāvaṇēna durātmanā|

tasyāssakāśaṁ dūtō’haṁ gamiṣyē rāmaśāsanāt ||58.25||


sa|| tasya bhāryā sītā rāvaṇēna durātmanā hr̥tā | ahaṁ  tasyāḥ dūtaḥ | rāmaśāsanāt sakāśaṁ gamiṣyē ||


Tilaka Tika says - sakāśaṁ samīpam|


||Sloka meanings||


tasya bhāryā sītā - 

his wife Sita 

rāvaṇēna durātmanā hr̥tā - 

abducted by the evil minded Ravana

ahaṁ tasyāḥ dūtaḥ - 

I am his messenger.

rāmaśāsanāt sakāśaṁ gamiṣyē - 

by the orders of Rama I am going to meet her


||Sloka summary||


"His wife Sita was abducted by the evil minded Ravana. I am his messenger. By the orders of Rama I am going to meet her".||58.25||

 

||Sloka 58.26|| 


 kartumarhasi rāmasya sāhāyyaṁ viṣayē satī|

athavā maithilīṁ dr̥ṣṭvā rāmaṁ ca kliṣṭakāriṇam||58.26||

āgamiṣyāmi tē vaktraṁ satyaṁ pratiśr̥ṇōmi tē|


sa|| satī rāmaṁ akliṣṭhakāriṇaṁ viṣayē sāhāyyaṁ kartuṁ arhasi  |athavā rāmasya maithilīṁ dr̥ṣṭvā tē vaktraṁ āgamiṣyāmi | tē satyaṁ pratiśruṇōmi|  


Rama Tika says - kartuṁ iti| viṣayē rāmadēśē sati iti vidyamānē sāhāyyaṁ kartuṁ arhasi | nanu rāmāt ahaṁ na bibhēmi iti tvāṁ bhakṣaiṣyāmyevētyata āha athavā iti| pratiśr̥ṇōmi pratijñāṁ karōmi|



||Sloka meanings||


 rāmaṁ akliṣṭhakāriṇaṁ  -  

Rama who can overcome all difficulties.

satī viṣayē sāhāyyaṁ kartuṁ arhasi - 

Oh Lady ! You ought to help in this matter

athavā rāmasya maithilīṁ dr̥ṣṭvā - 

else after seeing Rama's Maithili

tē vaktraṁ āgamiṣyāmi - 

I will come back to your mouth.

tē satyaṁ pratiśruṇōmi- 

I am telling you the truth


||Sloka summary||


"Oh Lady ! You ought to help Rama who can overcome all difficulties. Else after seeing Maithili I will come back to your mouth. I am telling you the truth". ||58.26||


Hanuma is making a promise to come back after completing Rama's work.


||Sloka 58.27|| 


 ēvamuktā mayā sātu surasā kāmarūpiṇī||58.27||

abravīnnātivartēta kaścidēṣa varō mama|


sa|| mayā ēvaṁ uktā sā surasā kāmarūpiṇi abravīt | kaścit na ativartēta ēṣaḥ varaḥ mama|


Tilaka Tika says - nātivartēta nātikramēta|


||Sloka meanings||


mayā ēvaṁ uktā - 

having been told thus

sā surasā kāmarūpiṇi abravīt - 

Surasa who can assume any form at will said

kaścit na ativartēta ēṣaḥ varaḥ mama- 

It cannot be escaped, this is my boon 


||Sloka summary||


Having been told thus, Surasa who can assume any form at will said, "This is my boon . It cannot be escaped". ||58.27||


||Sloka 58.28|| 


ēvamuktvā surasayā daśayōjanamāyataḥ||58.28||

tatōrthaguṇavistārō babhūvāhaṁ kṣaṇēna tu|


sa|| surasayā ēvaṁ uktaḥ ahaṁ tataḥ daśayōjanam āyataḥ  arthaguṇavistāraḥ kṣaṇēna babhūva||


||Sloka meanings||.


surasayā ēvaṁ uktaḥ -

 thus having been told by Surasa

ahaṁ tataḥ daśayōjanam āyataḥ  - 

I grew ten Yojanas long

arthaguṇavistāraḥ kṣaṇēna babhūva - 

half as wide in a  moment


||Sloka summary||


"Thus having been told by Surasa  I grew ten Yojanas long and half as wide in a  moment." ||58.28||


||Sloka 58.29|| 


 matpramāṇānurūpaṁ ca vyāditaṁ ca mukhaṁ tayā||58.29||

taddr̥ṣṭvā vyāditaṁ cāsyaṁ hrasvaṁ hyakaravaṁ vapuḥ|

tasminmuhūrtē ca punaḥ babhūvāṁguṣṭhamātrakaḥ||58.30||


sa|| tayā mukhaṁ matpramāṇānurūpaṁ vyāditaṁ| vyāditaṁ tat āsyaṁ dr̥ṣṭvā vapuḥ hrasvaṁ ākāravam tasmin muhūrtē punaḥ aṁguṣṭhamātrakaḥ babhūva||


Rama Tika says  - daśayōjanamāyataḥ svābhāvika daśayōjana vistrutō’haṁ yasmin kālē surasayā evaṁ uktaḥ tasmin kālē  arthaguṇavistāraḥ  paṁcayōjana vistrutōbhabhūvatathā surasayātu kṣaṇēnaiva mat pramāṇāt adhikaṁ mukhaṁ vyāditaṁ tadāsyaṁ vyāditaṁ dr̥ṣṭvā ahaṁ hrasvaṁ sūkṣma rūpa makaravam|


||Sloka meanings||


tayā mukhaṁ vyāditaṁ -

 she opened her mouth

matpramāṇānurūpaṁ  -

 in proportion to my size

vyāditaṁ tat āsyaṁ dr̥ṣṭvā - 

seeing her open mouth 

tasmin muhūrtē punaḥ  -

 in that moment again 

vapuḥ hrasvaṁ ākāravam babhūva  - 

made my form small 


||Sloka summary||


"She opened her mouth in proportion to my size. When she opened her mouth. seeing her mouth , in a moment I made my form small "||58.29,||


There is no reference to growing as much as hundred Yojanas mentioned in the first Sarga. So the Slokas relating growth of twenty, forty,  sixty,  and hundred etc are not seen as part of original Ramayana according to Govindaraja.


||Sloka 58.30,31|| 


tasminmuhūrtē ca punaḥ babhūvāṁguṣṭhamātrakaḥ||58.30||

abhipatyāśu tadvaktraṁ nirgatō’haṁ tataḥ kṣaṇāt|

abravītsurasā dēvī svēna rūpēṇa māṁ punaḥ||58.31||


sa||  tasminmuhūrtē ca ahaṁ punaḥ aṁguṣṭamātrakaḥ āsu tat vaktraṁ abhipatya kṣaṇāt nirgataḥ| dēvī surasayā svēna rūpēṇa punaḥ māṁ abravīt ||


Rama Tika says - abhipatya praviśya, kṣaṇāt nirgatō’smi iti|


||Sloka meanings||


tasminmuhūrtē ca - 

in that moment 

ahaṁ punaḥ aṁguṣṭamātrakaḥ - 

again became of the size of a thumb 

āsu tat vaktraṁ abhipatya - 

entering her mouth quickly

kṣaṇāt nirgataḥ - exited in a moment

dēvī surasayā svēna rūpēṇa- 

divine lady Surasa assuming her own form 

 punaḥ māṁ abravīt - 

then spoke to me again


||Sloka summary||


"Then entering her mouth I exited in a moment. The divine lady Surasa assuming her own form then spoke to me".||58.30,31||

  

||Sloka 58.32|| 

 

 arthyasiddhai hariśrēṣṭha gaccha saumya yathāsukham|

samānayaca vaidēhīṁ rāghavēṇa mahātmanā||58.32||

sukhībhavamahābāhō prītā’smi tava vānara|


sa|| saumya hariśrēṣṭha arthyasiddhyai yathā sukhaṁ gacca| vaidēhīṁ mahātmanā rāghavēṇa samānaya| mahābalō vānara sukhī bhava | tava prītā asmi||


Rama Tika says - samānaya saṁyōjaya|


||Sloka meanings||


saumya hariśrēṣṭha - 

o Noble one, best of Vanaras 

arthyasiddhyai - achieve your task

yathā sukhaṁ gacca - go happily

vaidēhīṁ mahātmanā rāghavēṇa samānaya - 

unite Vaidehi with the great Rama

mahābalō vānara sukhī bhava  - 

mighty Vanara be happy

tava prītā asmi- 

I am delighted


||Sloka summary||


"Oh Noble one ! Go happily and achieve your task. Unite Vaidehi with the great Rama. Mighty Vanara be happy. I am delighted". ||58.32||


||Sloka 58.33|| 


tatō’haṁ sādhu sādhviti sarvabhūtaiḥ praśaṁsitaḥ||58.33||

tatōnta’rikṣaṁ vipulaṁ plutō’haṁ garuḍō yathā|


sa|| tataḥ ahaṁ sādhu sādhu iti sarvabhūtaiḥ praśaṁśitaḥ| tataḥ ahaṁ garuḍō yathā vipulaṁ antarikṣaṁ plutaḥ||


||Sloka meanings||


tataḥ sarvabhūtaiḥ - 

then  by all creatures

ahaṁ sādhu sādhu iti praśaṁśitaḥ - 

I was praised saying 'good', 'good'

tataḥ garuḍō yathā - then like the Garuda"

ahaṁ vipulaṁ antarikṣaṁ plutaḥ - I flew across the vast skies


||Sloka summary||

 

"Then I was praised by all creatures saying 'good', 'good'. Then I flew across the vast skies like the Garuda".||58.33||


||Sloka 58.34,35|| 


 cāyāmē nigr̥hītā ca na ca paśyāmi kiṁcana||58.34||

sō’haṁ vigatavēgastu diśōdaśa vilōkayan|

na kiṁcit tatra paśyāmi yēna mē’pahr̥tā gati||58.35||’


sa||mē chāyā nigr̥hītā kiṁcana | na ca paśyāmi| vigatavēgaḥ sa ahaṁ daśa diśaḥ vilōkayan yēna mē gatiḥ apahr̥tā kiṁcit tatra na paśyāmi || 


||Sloka meanings||


mē chāyā nigr̥hītā kiṁcana - 

then my shadow was being held somehow

na ca paśyāmi -

 I could not see anything

vigatavēgaḥ  - with reduced speed  

ahaṁ daśa diśaḥ vilōkayan -

 I looked in ten directions 

 yēna mē gatiḥ apahr̥tā - 

to see who is seizing my movement

kiṁcit tatra na paśyāmi - 

I could not see anything.


||Sloka summary||


"Then my shadow was being held somehow. I could not see  anything.  With reduced speed I looked in ten directions to see who is seizing my movement. I could not see anything." ||58.34,35||


||Sloka 58.36|| 


tatō mē buddhirutpannā kinnāma gaganē mama|

īdr̥śō vighna utpannō rūpaṁ yatra na dr̥śyatē||58.36||


sa||tataḥ mēbuddhiḥ utpannā mama gaganē yatra rūpaṁ na dr̥śyatē kiṁ nāma īdr̥śaḥ vighnaḥ utpannaḥ||


||Sloka meanings||


tataḥ mēbuddhiḥ utpannā -

 then it occurred to me

 gaganē yatra rūpaṁ na dr̥śyatē - 

in the sky not being seen in any form 

kiṁ nāma īdr̥śaḥ vighnaḥ mama  utpannaḥ- 

who is creating this obstruction for me? 


||Sloka summary||


"Then it occurred to me "Who is obstructing in the sky not being seen. What is her name who is obstructing me this way?" ||58.36||. 


||Sloka 58.37|| 


adhō bhāgēna mē dr̥ṣṭiḥ śōcatā pātitā mayā|

tatō’drākṣa mahaṁ bhīmāṁ rākṣasīṁ salilēśayām||58.37||


sa||śōcatā athō bhāgēna mēdr̥ṣṭiḥ mayā pātitā | tataḥ salilēśayāṁ mahāṁ bhīmāṁ rākṣasīṁ adrākṣām||


||Sloka meanings||


śōcatā  - thinking so 

athō bhāgēna mē dr̥ṣṭiḥ mayā pātitā - 

I looked downwards 

tataḥ salilēśayāṁ mahāṁ bhīmāṁ -

 then in those waters of the sea  a fierce

rākṣasīṁ adrākṣām - 

Rakshasi was seen


||Sloka summary||


"Thinking so  I looked downwards. Then in those waters of the sea  a fierce  Rakshasi was seen". ||58.37|| 


||Sloka 58.38|| 

  

 prahasya ca mahānāda muktō’haṁ bhīmayā tayā|

avasthita masaṁbhrāntaṁ idaṁ vākyamaśōbhanam||58.38||


sa||bhīmayā tayā mahānādaṁ prahasya avasthitaṁ asambhrāṁtaṁ idaṁ aśōbhanam vākyaṁ (tayā) ahaṁ uktaḥ|| 


||Sloka meanings||


bhīmayā tayā mahānādaṁ prahasya -

by her who was frightening, who was laughing loudly 

avasthitaṁ asambhrāṁtaṁ - 

steadfast and without any hesitation 

idaṁ aśōbhanam vākyaṁ (tayā) ahaṁ uktaḥ - 

I was addressed by her with the following inauspicious words 


||Sloka summary||


"I was addressed by her who was frightening, who was  laughing loudly. She was steadfast and without any hesitation." ||58.38|| 


||Sloka 58.39|| 


kvāsi gantā mahākāyā kṣudhitāyā mamēpsitaḥ|

bhakṣaḥ prīṇaya mē dēhaṁ ciramāhāravarjitam||58.39||


sa||ō mahākāya kva gantā asi| kṣudhitāyāḥ mama īpsitaḥ bhakṣaḥ ciraṁ āhāra varjitaṁ mē dēhaṁ prīṇaya||


||Sloka meanings||


ō mahākāya kva gantā asi - 

one with huge body where are you going?

kṣudhitāyāḥ - hungry 

mama īpsitaḥ bhakṣaḥ -

I am eager to eat you

ciraṁ āhāra varjitaṁ - 

without food for a long time 

mē dēhaṁ prīṇaya - 

do please my body


||Sloka summary||


'" Oh, one with huge body ! Where are you going. Hungry without food. I am eager to eat you. Do please my body".||58.39||


||Sloka 58.40|| 


 bāḍhamityēna tāṁ vāṇīṁ pratyagr̥hṇā mahaṁ tataḥ|

asya pramāṇā dadhikaṁ tasyāḥ kāya mapūrayam||58.40||


sa|| ahaṁ bāḍaṁ ityēva  tāṁ vāṇīṁ pratyagr̥hṇāṁ | tataḥ tasyāḥ asyapramāṇāt adhikaṁ kāyaṁ apūrayam ||


||Sloka meanings||


ahaṁ bāḍaṁ ityēva  - 

I said, well

tataḥ tāṁ vāṇīṁ pratyagr̥hṇāṁ - 

then to be more than the size of her mouth.

tasyāḥ asyapramāṇāt adhikaṁ - 

to be more than her size 

kāyaṁ apūrayam - 

I enlarged my body


||Sloka summary||


I said 'well' and faced her mouth. Then I enlarged my body to be more than her size." ||58.40||


||Sloka 58.41|| 


tasyāścāsyaṁ mahadbhīmaṁ vardhatē mamabhakṣaṇē|

na ca māṁ sādhu bubudhē mama vā vikr̥taṁ kr̥tam||58.41||


sa|| tasyāḥ mahat bhīmaṁ āsyaṁ ca mamabhakṣaṇē | vardhatē māṁ kr̥taṁ mama vikr̥taṁ sādhu na bubudhē|| 


Tilaka Tika says  - māṁ sā na bubudhē, ayaṁ kāmarūpī sarva vighnanirdalana iti māṁ na jñātavatī ityarthaḥ mama kr̥ta vikr̥taṁ mayā kr̥taṁ vikr̥taṁ vikāra svarūpam vakṣamāṇā sūkṣma rūpatvaṁ ca na bubudhē||


||Sloka meanings||


tasyāḥ mahat bhīmaṁ āsyaṁ ca - 

her big frightening mouth 

 mamabhakṣaṇē  vardhatē - grew to eat me

māṁ kr̥taṁ mama - the action by me 

vikr̥taṁ sādhu na bubudhē - 

did not know my plan 


||Sloka summary||


" Her big frightening mouth grew to eat me. She did not know the action by me ,did not know my plan too. " ||58.41||


The same was elaborated in Tilaka Tika.


||Sloka 58.42|| 


tatō’haṁ vipulaṁ rūpaṁ saṁkṣipya nimiṣāntarāt|

tasyā hr̥dayamādāya prapatāmi nabhaḥ sthalam||58.42||


sa|| tataḥ ahaṁ nimiṣāntarāt vipulaṁ rūpaṁ saṁkṣipya tasyāḥ hr̥dayaṁ ādāya nabhasthalaṁ prapatāmi||


||Sloka meanings||


tataḥ ahaṁ nimiṣāntarāt -

 I then in a moment 

vipulaṁ rūpaṁ saṁkṣipya - 

reducing my large size

tasyāḥ hr̥dayaṁ ādāya - 

entered her  and plucked her heart 

nabhasthalaṁ prapatāmi- 

sprang into the sky


||Sloka summary||


"I then in a moment reducing my large size, I entered her heart and sprang into the sky".||58.42||

 

||Sloka 58.43|| 


  sā visr̥ṣṭabhujā bhīmā papāta lavaṇāṁbhasi|

mayā parvatasaṁkāśā nikr̥tta hr̥dayā satī||58.43||


sa|| bhīmā parvatasaṁkāśā sā mayā nikr̥ta hr̥dayā satī viśruṣṭabhujā lavaṇāṁbhasi papāta||


||Sloka meanings||

bhīmā parvatasaṁkāśā sā - 

she who resembled a mountain

mayā nikr̥ta hr̥dayā satī - 

as I pulled her heart out.

viśruṣṭabhujā lavaṇāṁbhasi papāta - 

fell down in the sea with her arms hanging down


||Sloka summary||


"Then she who resembled a mountain, fell down in the sea with her arms hanging down as I pulled her heart out." ||58.43|| 


||Sloka 58.44|| 


śr̥ṇōmi khagatānāṁ ca siddhānāṁ cāraṇaiḥ saha|

rākṣasī siṁhikā bhīmā kṣipraṁ hanumatā hatā||58.44||


sa|| cāraṇaiḥ saha khagatānāṁ siddhānāṁ ca bhīmā rākṣasī siṁhikā kṣipraṁ hanumatā hatā śruṇōmi ||


||Sloka meanings||


cāraṇaiḥ saha khagatānāṁ siddhānāṁ ca - 

all the Charanas , Siddhas and those residing in the skies

bhīmā rākṣasī siṁhikā kṣipraṁ -

 fierce demon Simhika in a moment

hanumatā hatā - 

killed by Hanuman 

śruṇōmi -  I heard 


||Sloka summary||


"The I heard all the Charanas , Siddhas and those residing in the skies, saying that the fierce Simhika has been killed in a moment". ||58.44||


||Sloka 58.45|| 


 tāṁ hatvā punarēvā’haṁ kr̥tya mātyayikaṁ smaran|

gatvā cāhaṁ mahādhvānaṁ paśyāmi nagamaṇḍitam||58.45||

dakṣiṇaṁ tīra mudadhēḥ laṁkā yatra ca sā purī|


sa|| ahaṁ tām hatvā punarēva atyadhikaṁ kr̥tyaṁ smaran mahat adhvānaṁ gatvā yatra sālaṁkāpurī (asti)  (tatra) udadhēḥ dakṣiṇam tīraṁ paśyāmi||


Govindaraja Tika says- kr̥tyamātyayikaṁ smaran| pāṇāṁtikaṁ tat karma vicinvan  ityarthaḥ|


||Sloka meanings||


ahaṁ tām hatvā -

 then having killed her

punarēva atyadhikaṁ kr̥tyaṁ smaran - 

thinking again of the great work done 

mahat adhvānaṁ gatvā - 

travelling for a long distance 

(tatra) udadhēḥ dakṣiṇam tīraṁ paśyāmi - 

saw the southern shores of the sea 

yatra sālaṁkāpurī (asti)  - 

where city of Lanka is situated 


||Sloka summary||


"Then having killed her, thinking again of the great work done , remembering the mission went ahead and saw the city of Lanka on the southern shores." ||58.45||


||Sloka 58.46|| 


astaṁ dinakarē yātē rakṣasāṁ nilayaṁ puram||58.46||

praviṣṭō’haṁ avijñātō rakṣōbhirbhīmavikramaiḥ|


sa|| dinakarē astaṁ yātē  ahaṁ bhīmavikramaiḥ rakṣōbhiḥ avijñātaḥ rakṣasāṁ nilayaṁ puraṁ praviṣṭaḥ||


Rama Tika says- rakṣōbhiḥ avijñātō’haṁ purīṁ laṁkā praviṣṭaḥ|


||Sloka meanings||


dinakarē astaṁ yātē  -

 after sun set 

 bhīmavikramaiḥ rakṣōbhiḥ - 

protected by the fierce Rakshasas

rakṣasāṁ nilayaṁ puraṁ - 

city which is abode of Rakshasas 

ahaṁ avijñātaḥ praviṣṭaḥ - 

I entered unnoticed 


||Sloka summary||


"When the sun was setting, unnoticed,  I entered the city of Rakshasas, which was protected by the fierce Rakshasas."||58.46||


||Sloka 58.47|| 


 tatra praviśataścāpi kalpāntaghanasannibhā||58.47||

aṭṭahāsaṁ vimuṁcyantīnārī kā’pyutthitā puraḥ|


sa|| tatra praviśataḥ puraḥ kalpāntaghanasannibhā kāpi nārī aṭṭahāsaṁ vimuṁcantī utthitā||


||Sloka meanings||


tatra praviśataḥ puraḥ- 

as  I entered the city

kalpāntaghanasannibhā kāpi nārī - 

a woman resembling the cloud at the time of dissolution

aṭṭahāsaṁ vimuṁcantī utthitā - 

stood in front of me making great noises 


||Sloka summary||


"As  I entered the city  a woman resembling the cloud at the time of dissolution, stood in front of me making great noises ." ||58.47||


||Sloka 58.48|| 


jighāṁ santīṁ tatastāṁ tu jvaladagniśirōruhām||58.48||

savyamuṣṭiprahārēṇa parājitya subhairavām|

pradōṣakālē praviśan bhītayā’haṁ tayōditaḥ||58.49||


sa|| tataḥ jighāṁsantīṁ jvaladagni śirōruhāṁ subhairavāṁ tāṁ savyamuṣṭi prahārēna  parājitya pradōṣakālē praviśaṁ ahaṁ bhītayā tayā uditaḥ|| 


Tilaka Tika says- subhairavām atiśayēna bhayaṁkara rūpām


||Sloka meanings||


tataḥ jighāṁsantīṁ - 

then burning  

jvaladagni śirōruhāṁ - 

hair like that of sacrificial fire 

subhairavāṁ - 

of frightening form, 

tāṁ savyamuṣṭi prahārēna parājitya- 

defeated by me with the fist of my left hand.

pradōṣakālē praviśaṁ ahaṁ - 

entering at the time of sunset 

ahaṁ bhītayā tayā uditaḥ -  

I was told by her who was scared  


||Sloka summary||


"Then the one with the frightening form who had  burning hair like sacrificial fire, was hit by me with the fist of my left hand and defeated. I was told by her." ||58.48,49||


||Sloka 58.50|| 


ahaṁ laṁkāpurī vīra nirjitā vikramēṇa tē|

yasmāttasmādvijētā’si sarvarakṣāṁsyaśēṣataḥ||58.50||


sa|| vīra ahaṁ laṁkāpurī tē vikramēṇa nirjitā| tasmāt sarvarakṣāṁsi aśēṣataḥ vijētāsi||


Rama Tika says - yasmāt - tē tvayā ahaṁ nirjitā tasmāt sarvarakṣāṁsi tvaṁ vijētā’si||


||Sloka meanings||


vīra ahaṁ laṁkāpurī -

 Oh Hero I am the city of Lanka

tē vikramēṇa nirjitā - 

won over by your valor.

tasmāt sarvarakṣāṁsi vijētāsi -

 so you will defeat all Rakshasas

aśēṣataḥ - 

no one will be spared 


||Sloka summary||


" Oh Hero I am the city of Lanka, won over by your valor. So you will win over all Rakshasas, no one will be spared".||58.50||


 ||Sloka 58.51|| 


tatrahaṁ sarvarātraṁ tu vicinvan janakātmajām|

rāvaṇāṁtaḥ puragatō na cāpaśyaṁ sumadhyamām||58.51||


sa|| ahaṁ tatra rāvaṇāṁtaḥ puraḥ  sarvarātraṁ janakātmajāṁ vicinvan gataḥsumadhyamāṁ na apaśyaṁ ca|| 


||Sloka meanings||


 tatra rāvaṇāṁtaḥpuraḥ gataḥ -

 went there in the inner chambers of Ravana 

ahaṁ sarvarātraṁ janakātmajāṁ vicinvan gataḥ - 

all through the night searching for the daughter of Janka  

sumadhyamāṁ na apaśyaṁ ca - 

could not see the one with slender waist 


||Sloka summary||


'Then through the night  I went through the inner chambers of Ravana in search of the daughter of Janaka, but could not see the one  with beautiful waist. ||58.51||


||Sloka 58.52|| 


tatassītā mapaśyaṁstu rāvaṇasya nivēśanē|

śōkasāgaramāsādya na pāra mupalakṣayē||58.52||


sa|| tataḥ rāvaṇasya nivēśanē sītāṁ apaśyaṁ śōkasāgaraṁ āsādya  pāraṁ na upalakṣayē||


||Sloka meanings||


tataḥ rāvaṇasya nivēśanē -

 then in the Ravana's palace 

sītāṁ apaśyaṁ -

 not finding Sita

śōkasāgaraṁ āsādya -

 having fallen into a sea of sorrow 

pāraṁ na upalakṣayē - 

could not reach the other shore


||Sloka summary||


"Then not having found Sita, I could not reach the other shore of the sea of sorrows". ||58.52||


||Sloka 58.53|| 


śōcatā ca mayādr̥ṣṭaṁ prākārēṇa samāvr̥tam|

kāṁcanēna vikr̥ṣṭēna gr̥hōpavanamuttamam||58.53||


sa|| śōcatā mayā  kāṁcanēna vikr̥ṣṭēna   prākārēṇa samāvr̥taṁ uttamaṁ gr̥hōpavanaṁ dr̥ṣṭaṁ||


||Sloka meanings||


śōcatā mayā - 

thus when I was worried 

kāṁcanēna vikr̥ṣṭēna prākārēṇa samāvr̥taṁ - 

a long golden wall surrounding a

uttamaṁ gr̥hōpavanaṁ dr̥ṣṭaṁ - 

very beautiful and splendid garden was seen


||Sloka summary||


"Thus when I was worried,  a long golden wall surrounding a very beautiful and splendid garden was seen".||58.53||


||Sloka 58.54|| 


saprākāra mavaplutya paśyāmi bahupādapam|

aśōkavanikāmadhyē śiṁśupāpādapōmahān||58.54||

tamāruhya ca paśyāmi kāṁcanaṁ kadaḷīvanam|


sa|| sa prākāraṁ avaplutya bahupādapaṁ paśyāmi| aśōkavanikā madhyē mahān śiṁśupā pādapaḥ | taṁ āruhya kāṁcanaṁ kadalīvanaṁ paśyāmi||


Rama Tika says - sa dr̥ṣṭōpavanō’haṁ bahavaḥ pādapāḥ yat samīpē  taṁ prākāramavaplutya aśōka vanikā madhyē yō mahān śiṁśupā pādapaḥ taṁ āruhya kāṁcana varṇa viśiṣṭa kadalīvanaṁ paśyāmi apaśyam|


||Sloka meanings||


sa prākāraṁ avaplutya -

 climbing on to the boundary wall

bahupādapaṁ  aśōkavanikā madhyē - 

in the middle of Ashoka grove  full of many trees.

mahān śiṁśupā pādapaḥ paśyāmi - 

saw a great Simsupa tree - 

 taṁ āruhya kāṁcanaṁ kadalīvanaṁ paśyāmi - 

climbing on the same saw a golden grove of  banana plants


||Sloka summary||


 "a prākāramu dāṭi anēka vr̥kṣamulu kala ā aśōkavanika madhyalō oka mahattaramaina śiṁśupā vr̥kṣamu cūcitini. adi ekki baṁgārapu kadaḷī vanamu cūcitini." ||58.54||


"Climbing on to the boundary wall I see a garden full of many trees. In the center of the Ashoka grove was a Simsupa tree. Climbing on that I saw golden grove of  banana plants."||58.54||


||Sloka 58.55,56,57|| 


 adūrē śiṁśupāvr̥kṣāt paśyāmi varavarṇinīm||58.55||

śyāmāṁ kamalapatrākṣī mupavāsakr̥śānanām|


tadēkavāsassaṁvītāṁ rajōdhvasta śirōruhām||58.56||

śōkasantāpa dīnāṁgīṁ sītāṁ bhartr̥hitē sthitām|


rākṣasībhirvirūpābhiḥ krūrābhi rabhisaṁvr̥tām||58.57||

māṁsaśōṇita bhakṣābhiḥ vyāghrībhirhariṇīmiva|


sa||  śiṁśupāvr̥kṣāt adūrāt varavarṇinīṁ śyāmāṁ kamalapatrākṣīṁ upavāsakr̥śānanāṁ tadēka vāsaḥ saṁvītāṁ rajōdhvasta śirōruhāṁ śōkasaṁtāpa dīnāṁgīṁ bhartr̥ hitē sthitāṁ virūpābhiḥ krūrābhiḥ māṁsaśōṇita bakṣābhiḥ rākṣasībhiḥ vyāghrabhīḥ hariṇīṁ iva abhisaṁvr̥tāṁ sītāṁ paśyāmi||


Govindaraja Tika says - śiṁśupāvr̥kṣāt śiṁśupā vr̥kṣasya | śyāmāṁ yauvanamadhyasthām tadēkavāsaḥ saṁvītāṁ yēna vāsasā hr̥tā tēnaikavāsasā saṁvītāṁ yadvā tēna tatkāla dr̥ṣṭēna pūrva dr̥ṣṭēna ēkēna vāsasā saṁvītām vēpāntara nisspr̥hām ityarthaḥ | mānasikatva kāyikatva bhēdēna śōkasaṁtāpayōḥ bhēdaḥ||  


||Sloka meanings||


śiṁśupāvr̥kṣāt adūrāt -

 not far from the Simsupa tree

 varavarṇinīṁ śyāmāṁ - 

beautiful, dark-complexioned lady 

kamalapatrākṣīṁ upavāsakr̥śānanāṁ -

 with eyes resembling a lotus and a face emaciated due to fasting

tadēka vāsaḥ saṁvītāṁ - 

wearing a single cloth.

rajōdhvasta śirōruhāṁ - 

with hair filled with dust

śōkasaṁtāpa dīnāṁgīṁ -

 lost in sorrow,

bhartr̥ hitē sthitāṁ - 

a well-wisher of her husband

virūpābhiḥ krūrābhiḥ - 

by ugly cruel Rakshasis 

māṁsaśōṇita bhakṣābhiḥ rākṣasībhiḥ - 

who eat flesh soaked in blood?

vyāghrabhīḥ abhisaṁvr̥tāṁ hariṇīṁ iva - 

like a deer surrounded by a group of tigers

sītāṁ paśyāmi - saw Sita 


||Sloka summary||


' Not far from the Simsupa tree I saw a  beautiful, dark-complexioned lady  who had eyes resembling a lotus. With a face emaciated due to fasting, she was wearing a single cloth. Her hair was filled with dust. She was lost in sorrow, and is a well-wisher of her husband. Surrounded by ugly cruel Rakshasis who eat flesh soaked in blood , she was like a deer surrounded by a group of tigers.' .||58.55,56,57||


||Sloka 58.58|| 


 sā mayā rākṣasī madhyē tarjyamānā muhurmuhuḥ||58.58||

ēkavēṇīdharā dīnā bhartr̥cintāparāyaṇā|

bhūmiśayyā vivarṇāṁgī padminīva himāgamē||58.59||

rāvaṇāt vinivr̥tārthā martavyakr̥taniścayā|

kathaṁcin mr̥gaśābākṣī tūrṇamāsāditā mayā||58.60||


sa|| mumurmuhuḥ tarjyamānā ēkavēṇī dharā dīnā bhartr̥ cintāparāyaṇā bhūmiśayyā vivarṇāṁgī himāgamē padminīm iva rāvaṇāt  vinivr̥tārthaṁ martavya kr̥taniścayā  sā mayā rākṣasī madhyē asāditā mr̥gaśābākṣī mayā kathaṁ cit tūrṇaṁ āsāditā||


||Sloka meanings||


mumurmuhuḥ tarjyamānā - 

every moment being threatened

ēkavēṇī dharā dīnā - 

wearing a single braid

bhartr̥ cintāparāyaṇā - 

thinking only about her husband

bhūmiśayyā - 

lying down on the ground.

vivarṇāṁgī himāgamē padminīm iva -

pale , like a lotus at the onset of winter,

rāvaṇāt  vinivr̥tārthaṁ - 

not knowing how to escape Ravana

martavya kr̥taniścayā - 

set on giving up life.

rākṣasī madhyē mr̥gaśābākṣī - 

in the middle of the Rakshasa women,  

sā mayā kathaṁcit tūrṇaṁ āsāditā - 

she was somehow quickly seen by me



||Sloka summary||


"She was every moment being threatened, wearing a single braid, looking piteous , thinking only about her husband , lying down on the ground.  Pale , like a lotus at the onset of winter, not knowing how to escape Ravana, she was set on giving up life. Seated in the middle of the Rakshasa women, with eyes like that of a deer, she was somehow quickly seen by me".||58.58,59,60||


||Sloka 58.61|| 


tāṁ dr̥ṣṭvā tādr̥śīṁ nārīṁ rāmapatnīṁ yaśasvinīm|

tatraiva śiṁśupāvr̥kṣē paśyannahamavasthitaḥ||58.61||


sā|| ahaṁ tādr̥śīm nārīṁ yaśasvinīm tāṁ rāmapatnīṁ dr̥ṣṭvā tatra śiṁśupā vr̥kṣē avasthitaḥ||


||Sloka meanings||


tādr̥śīm nārīṁ yaśasvinīm -

 such  renowned woman,

tāṁ rāmapatnīṁ dr̥ṣṭvā- 

seeing the wife of Rama 

ahaṁ tatra śiṁśupā vr̥kṣē avasthitaḥ-

 I remained on the Simsupa tree.


||Sloka summary||


 "Seeing the renowned woman, the wife of Rama, I remained on the Simsupa tree." ||58.61||


||Sloka 58.62|| 


 tatō halahalāśabdaṁ kāñcīnūpuramiśritam|

śruṇōmyadhika gambhīraṁ rāvaṇasya nivēśanē||58.62||


sa|| tataḥ rāvaṇasya nivēśanē kācinūpura miśritaṁ adhika gaṁbhīraṁ halahalāśabdaṁ śr̥ṇōmi ||


||Sloka meanings||.


tataḥ rāvaṇasya nivēśanē -

 then from the Ravana's harem

kācinūpura miśritaṁ - 

mixed with sounds of jingling golden anklets.

adhika gaṁbhīraṁ halahalāśabdaṁ śr̥ṇōmi -

 I heard a loud noise


||Sloka summary||


"Then I heard a loud noise from the Ravana's harem mixed with sounds of jingling golden anklets." ||58.62|| 


||Sloka 58.63|| 


tatō’haṁ paramōdvignaḥ svaṁ rūpaṁ pratisaṁharan|

ahaṁ tu śiṁśupāvr̥kṣē pakṣīva gahanē sthitaḥ||58.63||


sa|| tataḥ ahaṁ paramōdvignaḥ svaṁ rūpaṁ pratyasaṁharan ahaṁ tu gahanē śiṁśupāvr̥kṣē pakṣīva sthitaḥ||


Rama Tika says - pratyasaṁharan sūkṣmaṁ akaravam|


||Sloka meanings||


tataḥ ahaṁ paramōdvignaḥ - 

then very scared 

svaṁ rūpaṁ pratyasaṁharan - 

I contracted my form

ahaṁ tu gahanē śiṁśupāvr̥kṣē - 

remained on the Simsupa tree.

pakṣīva sthitaḥ - 

 like a bird 


||Sloka summary||


"Then very scared I contracted my form and  remained  like a bird  on the Simsupa tree." ||58.63|| 


||Sloka 58.64|| 


tatō rāvaṇa dārāśca rāvaṇaśca mahābalaḥ|

taṁ dēśaṁ samanuprāptā yatra sītā’bhavat sthitā||58.64||


sa|| tataḥ mahābalaḥ rāvaṇaḥ rāvaṇaśca dārāḥ ca  yatra sītā  sthitā abhavat taṁ dēśaṁ samanuprāptāḥ||


||Sloka meanings||.


tataḥ mahābalaḥ rāvaṇaḥ - 

then the mighty Ravana 

rāvaṇaśca dārāḥ ca  -

 Ravana's wives too  

yatra sītā  sthitā abhavat - 

where Sita is seated. 

taṁ dēśaṁ samanuprāptāḥ -

 came to the place


||Sloka summary||


" Then the mighty Ravana along with his wives came to the place where Sita is seated. ||58.64||


||Sloka 58.65|| 


  taṁ dr̥ṣṭvā’tha varārōhā sītā rakṣōgaṇēśvaram|

saṁkucyōrūstanau pīnau bāhūbhyāṁ parirabhya ca||58.65||


sa|| atha varārōhā sītā rakṣōgaṇēśvaraṁ taṁ dr̥ṣṭvā ūru bāhubhyāṁ  saṁkucya pīnau stanau parirabhyaca ||


||Sloka meanings||


atha varārōhā sītā -

 then the best among women

rakṣōgaṇēśvaraṁ taṁ dr̥ṣṭvā - 

seeing the lord of the Rakshasas

ūru bāhubhyāṁ saṁkucya - 

pulled in her thighs and shoulders 

pīnau stanau parirabhyaca - 

covered her plump breasts


||Sloka summary||


"The then best among women seeing the lord of the Rakshasas, covered her plump breasts with her shoulders and thighs". ||58.65||


||Sloka 58.66|| 


vitrastāṁ paramōdvignāṁ vīkṣamāṇāṁ tatastataḥ|

trāṇāṁ kiṁcidapaśyantīṁ vēpamānāṁ tapasvinīm||58.66||


sa|| vitrastām paramōdvignāṁ tataḥ tataḥ vīkṣamānāṁ kiṁcit trāṇāṁ apaśyantīṁ vēpamānāṁ tapasvinīṁ ||


Rama Tika says 

 - kaṁcit trāṇāṁ trāṇakārakam apaśyantīṁ atayēva  vitrastām atayēva paramōdvignāṁ atayēva itaḥ tataḥ vīkṣya māṇāṁ  tāṁ sītāṁ rāvaṇaḥ uvāca | 


||Sloka meanings||


vitrastām paramōdvignāṁ -

 full of fear and was very much worried 

tataḥ tataḥ vīkṣamānāṁ -

 looking here and there 

kiṁcit trāṇāṁ apaśyantīṁ  - 

not seeing anybody who can protect her 

vēpamānāṁ tapasvinīṁ - 

trembling and who is ever meditating 


||Sloka summary||


"Sita who was full of fear and was very much worried , who is looking here and there, who is ever meditating, who is in sorrow. ||58.66||


||Sloka 58.67|| 


tāmuvāca daśagrīvaḥ sītāṁ paramaduḥkhitā|

avākchirāḥ prapatitō bahumanyasva māmiti||58.67||


sa|| paramaduḥkhitāṁ tāṁ sītāṁ daśagrīvaḥ avākcirāḥ pratītaṁ mām bahumanyasva iti uvāca|| 


Govindaraja Tika says - avākśirāḥ avanata mūrdhā prapatitaḥ bhūmāviti śēṣaḥ|


Rama Tika says - avākśirāḥ san prayatitō daśagrīvaṁ māṁ bahu adhika sēvākartr̥tvēna adhikaṁ manyasva| 


||Sloka meanings||.


paramaduḥkhitāṁ tāṁ sītāṁ - 

to Sita who  was trembling with fear

daśagrīvaḥ avākcirāḥ pratītaṁ - 

Ravana with his head bent down 

pratītaṁ mām- trust me 

bahumanyasva iti uvāca-

 respect me he said .


||Sloka summary||


Sita who  was trembling with fear  was addressed by Ravana who bent his head down and said "Trust me and respect me." 


||Sloka 58.68|| 


yadicēttvaṁ tu darpānāmāṁ nābhinandasi garvitē|

dvaumāsānantaraṁ sītē pāsyāmi rudhiraṁ tava||58.68||


sa|| garvitē sītē tvaṁ darpāt mama na abhinandasi yadi cēt dvau māsau tava rudhira paśyāmi||


||Sloka meanings||


garvitē sītē - o proud Sita

tvaṁ darpāt mama -

 in your pride

mama na abhinandasi yadi cēt - 

if you do not respect me

dvau māsau tava rudhira paśyāmi-

 in two months I will see your blood


||Sloka summary||


"Oh Proud Sita ! In your pride if you do not respect me in two months I will see your blood ".||58.68||


||Sloka 58.69|| 


  ētatcrutvā vacastasya rāvaṇasya durātmanaḥ|

uvāca paramakr̥ddhā sītā vacanamuttamam||58.69||


sā|| durātmanaḥ tasya rāvaṇasya vacaḥ śrutvā paramakr̥ddhā sītā uttamaṁ vacanaṁ uvāca||


||Sloka meanings||


durātmanaḥ tasya rāvaṇasya vacaḥ śrutvā - 

hearing those words of the evil minded Ravana 

paramakr̥ddhā sītā -

Sita who was very angry

uttamaṁ vacanaṁ uvāca- 

spoke these excellent words


||Sloka summary||


"Hearing those words of the evil minded Ravana, Sita was very angry and spoke these excellent words."||58.69||


||Sloka 58.70|| 


rākṣasādhama rāmasya bhāryāmamita tējasaḥ|

ikṣvākukulanāthasya snuṣāṁ daśarathasya ca||58.70||

avācyaṁ vadatō jihvā kathaṁ na patitā tava|


sa|| rākṣasādhama amita tējasaḥ rāmasya bhāryāṁ ikṣvākukula nāthasya daśarathasya snuṣāṁ ca avācyaṁ vadataḥ tava jihvā kathaṁ na patitā||


||Sloka meanings||


rākṣasādhama - 

O worst among Rakshasas

amita tējasaḥ rāmasya bhāryāṁ - 

to the wife of highly valorous Rama

ikṣvākukula nāthasya daśarathasya snuṣāṁ ca - 

the daughter in law of Dasaratha , the leader of Ikshvaku race,

avācyaṁ vadataḥ - 

speaking words that shall not be spoken

tava jihvā kathaṁ na patitā - 

how is it that your tongue has not fallen down?


||Sloka summary||


"Oh Worst among Rakshasas! speaking words that shall not be spoken to the wife of highly valorous Rama, the daughter in law of Dasaratha , the leader of Ikshvaku race, how is it that your tongue has not fallen down." ||58.70||


||Sloka 58.71|| 


kiṁcidvīryaṁ tavānāryaṁ yō māṁ bharturasannidhau||58.71||

apahr̥tyā’’gataḥ pāpa tēnā’dr̥ṣṭō mahātmanā|


sa|| na ārya pāpa yaḥ bhartuḥ asannidhau mām apahr̥tya mahātmanā tēna adr̥ṣṭaḥ āgataḥ tava vīryaṁ kiṁcit||


||Sloka meanings||


na ārya pāpa - o ignoble sinner

yaḥ bhartuḥ asannidhau mām apahr̥tya - 

abducting me when my husband is not nearby,

mahātmanā tēna adr̥ṣṭaḥ āgataḥ - 

coming unseen by the great one

tava vīryaṁ kiṁcit- what is your courage ?


||Sloka summary||


" Oh Ignoble sinner ! Abducting me when my husband is not near, coming unseen by the great one, you have no courage." ||58.71||


||Sloka 58.72|| 


na tvaṁ rāmasya sadr̥śō dāsyē’pyasya na yujyasē||58.72||

yajñīyaḥ satyavādī ca raṇaślāghī ca rāghavaḥ|


sa|| tvaṁ rāmasya sadr̥śaḥ  na | asya dāsyē api na yujyasē |rāghavaḥ yajñīyaḥ | satyavādī| raṇaślāghī ca||


||Sloka meanings||


tvaṁ rāmasya sadr̥śaḥ na - 

you are not equal to Rama.

asya dāsyē api na yujyasē -

 you cannot be even his servant

rāghavaḥ yajñīyaḥ - 

Rama is a performer of Yagnyas

satyavādī raṇaślāghī ca - 

he is truthful and valiant in war"


||Sloka summary||


"You are not equal to Rama. You cannot be even his servant . Rama is a performer of Yagnyas. He is truthful  and valiant in war".||58.72||


||Sloka 58.73|| 


 jānakyā paruṣaṁ vākyamēva muktō daśānanaḥ||58.73||

jajvāla sahasā kōpā ccitāstha ivapāvakaḥ|


sa|| jānakyāḥ ēvaṁ paruṣaṁ vākyaṁ uktaḥ daśānanaḥ sahasā citāsthaḥ pāvakaḥ iva kōpāt jajvāla||  


||Sloka meanings||


jānakyāḥ ēvaṁ paruṣaṁ vākyaṁ uktaḥ - 

having been told in such harsh words by Janaki 

daśānanaḥ sahasā - 

the ten-headed one immediately

citāsthaḥ pāvakaḥ iva kōpāt jajvāla- 

blazed up in anger like the funeral fire


||Sloka summary||


"Hearing those harsh words of Janaki, the ten-headed one immediately blazed up in anger like the funeral fire." ||58.73||


||Sloka 58.74|| 


vivr̥tya nayanē krūrē muṣṭimudyama dakṣiṇam||58.74||

maithilīṁ hantumārabdaḥ strībhirhāhākr̥taṁ tadā|


sa|| kr̥̄rē nayanē vivr̥tya dakṣiṇaṁ muṣṭiṁ udyamya maithilīṁ hantuṁ ārabdhaḥ tadā strībhiḥ hāhākr̥taṁ||


||Sloka meanings||


kr̥̄rē nayanē vivr̥tya - 

raising his eyebrows

dakṣiṇaṁ muṣṭiṁ udyamya - 

lifting his right fist 

maithilīṁ hantuṁ ārabdhaḥ - 

as he got ready to strike at Maithili

tadā strībhiḥ hāhākr̥taṁ - 

then ladies raised their voice


||Sloka summary||


"Raising his eyebrows, lifting his right fist he got ready to strike at Maithili. Then the ladies raised their voice.||58.74||


||Sloka 58.75|| 


strīṇāṁ madhyāt samutpatya tasya bhāryā durātmanaḥ||58.75||

varā maṁḍōdarī nāma tayā ca pratiṣēditaḥ |


sa|| durātmanaḥ tasya bhāryā maṁḍōdarī nāma varā strīṇāṁ madhyāt samutpatya tayā saḥ pratiṣēdhitaḥ||


Rama Tika says - strīṇāṁ iti| tasya rāvaṇasya mandōdarī nāma yā varā bhāryā strīṇāṁ madhyāt samutpatya sa rāvaṇaḥ madhurāṁ vānīṁ uktaḥ ataēva pratiṣēdhitaḥ|


||Sloka meanings||


durātmanaḥ tasya bhāryā - 

wife of evil minded one

maṁḍōdarī nāma - by name Mandodari

varastrīṇāṁ madhyāt samutpatya - 

getting up  from among the best of women

tayā pratiṣēdhitaḥ - 

prevented him


||Sloka summary||


"The wife of evil minded one, a noble one  by name Mandodari  getting up  from among the women prevented him." ||58.75|| 


She prevented him with sweet words is the theme.


In Sarga one, the name of Dhyanamalini was mentioned , here it is Mandodari. It could be that Dhanyamalini may be another name of Mandodari is the comment in Tilaka Tika


||Sloka 58.76|| 


uktaśca madhurāṁ vāṇīṁ tayā sa madanārditaḥ||58.76||

sītāyā tava kiṁ kā ryaṁ mahēndrasamavikramaḥ|


sa|| madanārditaḥ saḥ tayā madhurāṁ vāṇīṁ uktaśca | mahēndrasamavikramaḥ sītayā tava kiṁkāryaṁ ||


||Sloka meanings||


madanārditaḥ saḥ - 

to him who was tormented by God of love. 

tayā madhurāṁ vāṇīṁ uktaśca - 

sweet words were spoken by her 

mahēndrasamavikramaḥ - 

being equal to Mahendra in Valor 

sītayā tava kiṁkāryaṁ- 

what is your desire with Sita?


||Sloka summary||


"She spoke sweet words to him who was tormented by god of love. " Oh Being equal to Mahendra in Valor ! What is your desire with Sita.”? 


||Sloka 58.77|| 


dēvagandharvakanyābhiḥ yakṣakanyābhi rēva ca||58.77||

sārthaṁ prabhō ramasvēha sītayā kiṁ kariṣyasi|


sa|| prabhō dēvagandharvakanyābhiḥ yakṣakanyābhirēva ca sārdhaṁ iha ramasva| sītayā kiṁ kariṣyasi||


||Sloka meanings||


prabhō - oh lord 

dēvagandharvakanyābhiḥ - 

with Deva Gandharva women

yakṣakanyābhirēva ca -

 with Yaksha women too 

sārdhaṁ iha ramasva-

 meaningfully you may enjoy here

sītayā kiṁ kariṣyasi - 

Why do you need Sita?


||Sloka summary||


"ō prabhō dēva gaṁdharva kanyalatō yakṣakanyalatō yadhēcchagā ramiṁcumu. sītatō ēmi cēstāvu?"||58.77||


"Oh Lord you can enjoy with Deva Gandharva Yaksha women. Why do you need Sita?".||58.77||


||Sloka 58.78|| 


 tatastābhiḥ samētābhirnārībhiḥ sa mahābalaḥ||58.78||

prasādya sahasā nītō bhavanaṁ svaṁ niśācaraḥ|


sa|| tatḥ mahābalaḥ saḥ niśācaraḥ samētābhiḥ tābhiḥ nārībhiḥ prasādya sahasā svaṁ bhavanaṁ nītaḥ||


||Sloka meanings||


tatḥ mahābalaḥ saḥ niśācaraḥ - 

then that mighty night being

samētābhiḥ tābhiḥ nārībhiḥ prasādya - 

won over by all the women gathered

sahasā svaṁ bhavanaṁ nītaḥ-  

taken back to his palace quickly 


||Sloka summary||


Then that mighty night being quickly won over by all the women gathered , was taken back to his palace. 


||Sloka 58.79|| 


yātē tasmin daśagrīvē rākṣasyō vikr̥tānanaḥ||58.79||

sītāṁ nirbhartsayāmāsuḥ vākyaiḥ krūraiḥ sudāruṇaiḥ|


sa|| tasmin daśagrīvē yātē vikr̥tānanaḥ rākṣasyaḥ kr̥̄raiḥ sudāruṇaiḥ vākyaiḥ sītāṁ nirbhartsayāmāsuḥ||


||Sloka meanings||


tasmin daśagrīvē yātē -

 when the ten-headed one went

vikr̥tānanaḥ rākṣasyaḥ - 

the ugly faced Rakshasis

kr̥̄raiḥ sudāruṇaiḥ vākyaiḥ - 

with cruel and frightening words 

sītāṁ nirbhartsayāmāsuḥ- 

started threatening Sita


||Sloka summary||


'When the ten-headed one went , the ugly faced Rakshasis , started threatening Sita with frightful words'.


||Sloka 58.80|| 


tr̥ṇavadbhāṣitaṁ tāsāṁ gaṇayāmāsa jānakī||58.80||

garjitaṁ ca tadā tāsāṁ sītāṁ prāpya nirarthakam|


sa||jānakī tāsāṁ bhāṣitaṁ tr̥ṇavat gaṇayāmāsa| tadā tāsāṁ garjitāṁ sītāṁ prāpya nirarthakaṁ||


Rama Tika says- tāsāṁ rākṣasīnāṁ bhāṣitaṁ jānakī tr̥ṇavat gaṇayāmāsa  ata ēva tāsāṁ garjitaṁ sītāṁ prāpya nirarthakaṁ abhavat iti śēṣaḥ|


||Sloka meanings||


tāsāṁ bhāṣitaṁ - 

their words 

jānakī tr̥ṇavat gaṇayāmāsa - 

Janaki considered them as worthless as a blade of grass 

tadā tāsāṁ garjitāṁ prāpya - 

their frightening threats too

sītāṁ nirarthakaṁ- 

no effect on Sita


||Sloka summary||


"Janaki considered their words as worthless as a blade of grass, their frightening threats were of no use." ||58.80||


||Sloka 58.81|| 


vr̥thāgarjita niścēṣṭā rākṣasyaḥ piśitāśanāḥ||58.81||

rāvaṇāya śaśaṁsustāḥ sītā’dhyavasitaṁ mahat|


sa||piśitāśanāḥ tāḥ rākṣasyaḥ vr̥dhāgarjitaniścēṣṭāḥ mahat tat sītādyavasitam rāvaṇāya śaśaṁsuḥ||


Govindaraja Tika says - vr̥dhāgarjitaniścēṣṭāḥ vr̥thā garjitēna  nirvyāpārāḥ|


||Sloka meanings||


piśitāśanāḥ tāḥ rākṣasyaḥ - 

the flesh eating Rakshasis 

vr̥dhāgarjitaniścēṣṭāḥ - 

with their threats being useless,

mahat tat sītādyavasitam - 

about the great determination of Sita

rāvaṇāya śaśaṁsuḥ- 

reported to Ravana


||Sloka summary||


"The flesh eating Rakshasis with their threats being useless, reported to Ravana about the great determination of Sita." ||58.81||


||Sloka 58.82|| 


tatastāḥ sahitā sarvā nihitāśā nirudyamāḥ||58.82||

parikṣipya samantāt tāṁ nidrāvaśamupāgatāḥ|


sa||tataḥ sarvāḥ sahitāḥ nihata āśāḥ nirudyamāḥ tāṁ samantāt nidrāvasam upāgatāḥ||


rāma ṭīkālō - vihatāśāḥ rāvaṇānukūlyaṁ asmābhiravaśyaṁ  saṁpādyaṁ iti tāsāṁ āśā, ata ēva tat viṣayē nirudyamāḥ|


||Sloka meanings||


tataḥ sarvāḥ sahitāḥ - 

then all of them

nihata āśāḥ nirudyamāḥ- 

having given up the hopes

tāṁ samantāt -

all of them together

nidrāvaśam upāgatāḥ - 

fell asleep


||Sloka summary||


"Then all of them , having given up the hopes, having given up the efforts too, fell asleep."||58.82||


||Sloka 58.83|| 


  tāsucaiva prasuptāsu sītā bhartr̥hitē ratā||58.83||

vilapya karuṇaṁ dīnā praśuśōca suduḥkhitā|


sa|| tāsu prasuptāsu bhartr̥hitē ratā sītā dīnā karuṇaṁ vilapya suduḥkhitā praśuśōca||


||Sloka meanings||


tāsu prasuptāsu - 

while they were sleeping

bhartr̥hitē ratā sītā - 

Sita committed to the well-being of her husband,

dīnā karuṇaṁ vilapya - 

lamenting piteously 

suduḥkhitā praśuśōca- 

very sad 


||Sloka summary||


"While they were sleeping , Sita , committed to the well-being of her husband, piteous , very sad, lamented." ||58.83||


||Sloka 58.84,85|| 


tāsāṁ madhyāt samutthāya trijaṭā vākyamabravīt||58.84||

ātmānaṁ khādata kṣipraṁ na sītā vinaśiṣyati|

janakasyātmajā sādhvī snuṣā daśarathasya ca||58.85||


sa|| tāsāṁ madhyāt sumutthāya trijaṭā vākyaṁ abravīt| kṣipraṁ ātmānaṁ khādata ||janakasya ātmajā sādhvī daśarathasya snuṣā sītā na vinaśiṣyati||


Rama Tika says - trijaṭā abravīt - ātmānaṁ khādata janakasyātmajāṁ na khādata ētēna sītāyāḥ  vināśa abhāvaḥ rākṣasīnāṁ āsanna vināśaśca sūcitaḥ|


||Sloka meanings||


tāsāṁ madhyāt sumutthāya - 

getting up from among them

trijaṭā vākyaṁ abravīt - 

Trijata spoke these words

kṣipraṁ ātmānaṁ khādata - 

you eat yourselves.

janakasya ātmajā sādhvī - 

the pious daughter of Janaka

daśarathasya snuṣā sītā - 

daughter -in- law of Dasaratha

na vinaśiṣyati - 

will not be destroyed


||Sloka summary||


"From among them Trijata woke up and spoke these words. " You eat yourselves.  the daughter of Janaka and the daughter " in law of Dasaratha will not be destroyed." ||58.84,85||


||Sloka 58.86|| 


svapnō hyadya mayā dr̥ṣṭō dāruṇō rōmaharṣaṇaḥ|

rakṣasāṁ ca vināśāya bharturasyā jayāya ca||58.86||


sa|| adya mayā dāruṇaḥ rōhaharṣaṇaḥ svapnaḥ dr̥ṣṭā| asya bhartuḥ jayāya rakṣasāṁ vināśāya ca|| 


||Sloka meanings||


adya mayā dr̥ṣṭā dāruṇaḥ - 

today I saw a horrible

rōhaharṣaṇaḥ svapnaḥ  -

 hair raising dream

asya bhartuḥ jayāya -

 victory of her husband 

rakṣasāṁ vināśāya ca -

 destruction of Rakshasas too (is foreseen)


||Sloka summary||


"Today I saw a horrible hair-raising dream. The victory of her husband and the destruction of Rakshasas is foreseen."||58.86||


||Sloka 58.87|| 


alamasmāt paritrātuṁ rāghavādrākṣasīgaṇaṁ|

abhicāyāma vaidēhī mē taddi mamarōcatē||58.87||


sa|| asmāt rāghavāt rākṣasīgaṇaṁ paritrātuṁ alaṁ vaidēhīṁ abhiyācāma | ētat mama rōcatē hi||


||Sloka meanings||


rāghavāt - from Raghava 

asmāt  rākṣasīgaṇaṁ paritrātuṁ - 

to protect the legions of Rakshasas 

alaṁ vaidēhīṁ abhiyācāma -

 plead with Vaidehi only.

ētat mama rōcatē hi- 

that indeed is appropriate I think


||Sloka summary||


"To protect us from Raghava  we should  plead with Vaidehi only. That indeed is appropriate I think".||58.87||


||Sloka 58.88|| 


 yasyā hyēnaṁ vidhaḥ svapnō duḥkhitāyāḥ pradr̥śyatē|

sā duḥkhairvividhairmuktā sukhamāpnotyanuttamam||58.88||


sa|| yasyāḥ duḥkhitāyāḥ ēvaṁ vidhaḥ svapnaḥ pradr̥śyatē sā vividhaiḥ duḥkhaiḥ vimuktā anuttamaṁ sukhaṁ āpnōti | 


||Sloka meanings||.


yasyāḥ duḥkhitāyāḥ -

 whoever in a sorrowful state

ēvaṁ vidhaḥ svapnaḥ pradr̥śyatē -

 sees such a dream 

sā vividhaiḥ duḥkhaiḥ vimuktā - 

will be relieved of all sorrows  

anuttamaṁ sukhaṁ āpnōti - 

also experience happiness.


||Sloka summary||


"Whoever in a sorrowful state sees such a dream will be relieved of all sorrows and will also experience happiness."||58.88|| 


||Sloka 58.89|| 


praṇipātā prasannā hi maithilī janakātmajā|

tatassā hrīmatī bālā bharturvijayaharṣitā||58.89||

avōcat yadi tat tathyaṁ bhavēyaṁ śaraṇaṁ hi vaḥ|


sa|| janakātmajā maithilī praṇipāta prasannā hi||tataḥ sā hrīmatī bālā sā bhartuḥ vijayaharṣitā avōcat| tat tathyaṁ yadi vaḥ śaraṇaṁ bhavēyaṁ||


||Sloka meanings||


janakātmajā maithilī praṇipāta -  

Janaka's daughter, Sita being propiated 

prasannā hi - will be pleased 

tataḥ sā hrīmatī bālā - 

then that bashful young lady

sā bhartuḥ vijayaharṣitā avōcat - 

delighted to hear about her husband's victory spoke.

tat tathyaṁ yadi vaḥ śaraṇaṁ bhavēyaṁ - 

if that is true I shall protect you


||Sloka summary||


. The Janaka's daughter, Sita, will bless us with protection. Then that bashful young lady delighted to hear about her husband's victory spoke. "If that is true I shall protect you".||58.89||



||Sloka 58.90|| 


  tāṁ cāhaṁ tādr̥śīṁ dr̥ṣṭvā sītāyā dāruṇāṁ daśām||58.90||

cintayāmāsa vikrāntō na ca mē nirvr̥taṁ manaḥ|


sa|| ahaṁ  sītāyāḥ tādr̥śīṁ tām daśāṁ dr̥ṣṭvā cintayāmāsa| vikrāntaḥmēmanaḥ na nirvr̥tam||


||Sloka meanings||


 sītāyāḥ tādr̥śīṁ daśāṁ dr̥ṣṭvā- 

seeing that state of Sita

 ahaṁ cintayāmāsa - 

I started thinking

vikrāntaḥ mēmanaḥ na nirvr̥tam -

 though heroic my mind was not at peace.


||Sloka summary||


"Seeing that state of Sita , I started thinking. Though heroic my mind was not at peace " ||58.90||


||Sloka 58.91|| 


saṁbhāṣaṇārthaṁ ca mayā jānakyāścintitō vidhiḥ||58.91||

ikṣvākūṇāṁ hi vaṁśastu tatō mama puraskr̥taḥ|


sa|| mayā jānakyāḥ saṁbhāṣaṇārthaṁ vidhi cintitaḥ tataḥ ikṣvākūṇāṁ vaṁśastu mama puraskr̥taḥ||


Rama Tika says  - jānakyāḥ saṁbhāṣaṇārthē vidhirūpāyō mayā cintitaḥ  ata ēva purskr̥taḥ sarvaiḥ agrē uktaḥ ikṣvākukulavaṁśaḥ mama mayā stutaḥ|| 


||Sloka meanings||


mayā jānakyāḥ saṁbhāṣaṇārthaṁ -

 to start the conversation with Sita

 vidhi cintitaḥ - thought of a way 

tataḥ ikṣvākūṇāṁ vaṁśastu - 

then the race of Ikshwakus 

mama puraskr̥taḥ- I praised 


||Sloka summary||


"To start the conversation with Sita I thought of a way  of praising the Ikshvaku race".||58.91||


||Sloka 58.92|| 


 śrutvā tu gaditāṁ vācaṁ rājarṣi gaṇapūjitām||58.92||

pratyabhāṣata māṁ dēvībhāṣpaiḥ pihitalōcanā|


sa|| dēvī rājarṣigaṇapūjitām gaditāṁ vācaṁ śrutvā pihitalōcanaḥ mām pratyabhāṣata|| 


||Sloka meanings||


rājarṣigaṇapūjitām -  

in praise of the royal seers

gaditāṁ vācaṁ śrutvā - 

hearing the words spoken by me

dēvī  pihitalōcanaḥ mām pratyabhāṣata- 

with tears in her eyes, divine lady she spoke to me.


||Sloka summary||


"The divine lady too hearing those words spoken by me in praise of the royal seers, with tears in her eyes, she spoke to me." ||58.92||


||Sloka 58.93|| 


kastvaṁ kēna kathaṁ cēha prāptō vānarapuṁgava||58.93||

kāca rāmēṇa tē prītiḥ tanmē śaṁsitumarhasi|


sa||vānarapuṁgava tvaṁ kaḥ | kēna kathaṁ iha prāptaḥ| tē rāmēṇa prītiḥ kā | tat śaṁsituṁ arhasi||


||Sloka meanings||


vānarapuṁgava tvaṁ kaḥ -

 o foremost of Vanaras who are you

kēna kathaṁ iha prāptaḥ -

 why and how you have come here.

tē rāmēṇa prītiḥ kā -

 how did you become friends with Rama?

tat śaṁsituṁ arhasi- 

that you deserve to tell me


||Sloka summary||


"Oh Foremost of Vanaras ! Who are you? Why and how you have come here. How did you become friends with Rama?  That you deserve to tell me".||58.93||


||Sloka 58.94,95|| 


tasyāstadvacanaṁ śrutvā hyaha mapyabruvaṁ vacaḥ||58.94||

dēvi rāmasya bhartustē sahāyō bhīmavikramaḥ|

sugrīvō nāma vikrāntō vānarēndrō mahābalaḥ||58.95||


sa|| tasyāḥ tat vacanaṁ śrutvā ahaṁ api vacaḥ abruvan|| dēvi bhartuḥ sahāyaḥ mahābalaḥ bhīmavikramaḥ sugrīvō nāma vikrāntaḥ vānarēṁdraḥ | 


||Sloka meanings||


tasyāḥ tat vacanaṁ śrutvā -

then hearing those words

ahaṁ api vacaḥ abruvan - 

I also spoke in reply

dēvi bhartuḥ sahāyaḥ mahābalaḥ - 

oh queen your husband’s helper and powerful 

bhīmavikramaḥ sugrīvō nāma - 

fierce warrior by name Sugriva 

vikrāntaḥ vānarēṁdraḥ - 

valorous  king of Vanaras 


||Sloka summary||


"Hearing those words I also spoke in reply. "Oh Queen ! Sugriva the warrior of fierce valor and King of Vanaras developed friendship with your husband."||58.94,95||


||Sloka 58.96|| 


tasyamāṁ viddhi bhr̥tyaṁ tvaṁ hanumanta mihā’’gatam|

bhartrā’haṁ prēṣitaḥ tubhyaṁ rāmēṇā’kliṣṭakarmaṇaḥ||58.96||


sa|| iha āgataṁ mām tasya bhr̥tyaṁ tvaṁ viddhi| ahaṁ bhartrā akliṣṭakarmaṇā rāmēṇa tubhyaṁ prēṣitaḥ||


||Sloka meanings||


iha āgataṁ mām - 

me who has come here 

tasya bhr̥tyaṁ tvaṁ viddhi - 

know me who is here as his servant

bhartrā akliṣṭakarmaṇā rāmēṇa - 

by your husband Rama who is tireless in action

ahaṁ  tubhyaṁ prēṣitaḥ- 

I have been sent for you


||Sloka summary||


"Know me who is here as his servant. I have been sent for you by your husband Rama who is tireless in action."||58.96||


||Sloka 58.97|| 


idaṁ ca puruṣavyāghraḥ śrīmān dāśarathiḥ svayam| 

aṁguḷīya mabhijñāna madāt tubhyaṁ yaśasvini||58.97||


sa|| yaśasvini puruṣavyāghraḥ  śrīmān dāśarathiḥ svayaṁ aṁguḷīyaṁ tubhyaṁ abhijñānaṁ ādāt||


||Sloka meanings||


yaśasvini puruṣavyāghraḥ  śrīmān dāśarathiḥ - oh glorious lady the tiger among men, the illustrious son of Dasaratha

svayaṁ aṁguḷīyaṁ - 

himself gave this ring

tubhyaṁ abhijñānaṁ ādāt- 

as a token of identity for you


||Sloka summary||


"Oh Glorious lady ! The tiger among men, the Illustrious son of Dasaratha gave this ring as a token of identity".||58.97||


||Sloka 58.98|| 


tadicchāmi tvayā’’jñaptaṁ dēvi kiṁkaravāṇyaham|

rāmalakṣmaṇayōḥ pārśvaṁ nayāmi tvāṁ kimuttaram||58.98||


sa|| dēvi tat tvayā ājñāptaṁ icchāmi | ahaṁ kiṁ karavāṇi | tvāṁ rāmalakṣmaṇayōḥ pārśvaṁ nayāmi| uttaraṁ kiṁ||


Tilaka Tika says - tvayā’’jñaptaṁ tvatkartukaṁ ājñāpanam|

Rama Tika says - tvayā’’jñaptaṁ taduttaraṁ kiṁ, kiṁcit karavāṇītyahaṁ ichchāmi


||Sloka meanings||


dēvi tat tvayā ājñāptaṁ icchāmi - 

o Devi I am ready to be ordered by you

ahaṁ kiṁ karavāṇi - What should I do 

tvāṁ rāmalakṣmaṇayōḥ pārśvaṁ nayāmi - 

I can take you to be by the side of Rama and Lakshmana

uttaraṁ kiṁ- what do you say


||Sloka summary||


"Of Devi I am ready to be ordered by you. What should I do? I can take you to be by the side of Rama and Lakshmana. What do you say?" ||58.98||. 


||Sloka 58.99|| 


ētat śrutvā viditvā ca sītā janakanandinī|

aha rāvaṇa mutsādya rāghavō māṁ nayatviti ||58.99||


sa|| janakanaṁdinī sītā ētat śrutvā viditvā ca rāghavaḥ rāvaṇaṁ utsādya māṁ  nayatu iti āha||


||Sloka meanings||


janakanaṁdinī sītā ētat śrutvā - 

Sita, the delight of Janaka having heard this

viditvā ca - having thought over 

rāghavaḥ rāvaṇaṁ utsādya māṁ nayatu -

 Rama should kill Ravana and take me 

 iti āha -  so she said 


||Sloka summary||


"Sita, the delight of Janaka having heard this and having thought over said " Rama should kill Ravana and take me". ||58.99||


||Sloka 58.100|| 


praṇamya śirasā dēvī mahamāryā maninditām|

rāghavasya manōhlāda abhijñānaṁ mayāciṣam||58.100||


sa|| ahaṁ aryāṁ aniṁditāṁ dēvīṁ śirasā praṇamya rāghavasya manōhlāda abhijñānaṁ ayāciṣaṁ||


||Sloka meanings||.


aryāṁ aniṁditāṁ - 

to that noble and blameless lady 

dēvīṁ śirasā praṇamya - 

bowing down with my head

rāghavasya manōhlāda abhijñānaṁ- 

a token that will be pleasing to Raghava 

ahaṁ ayāciṣaṁ - 

I asked for 


||Sloka summary||


"Then bowing down with my head and offering salutations to the blameless lady , I asked for a token that will be pleasing to Raghava".||58.100||


||Sloka 58.101|| 


 atha māmabravīt sītā gr̥hyatāmayamuttamaḥ|

maṇiryēna mahābāhū rāmastvāṁ bahumanyatē||58.101||


sa|| atha sītā māṁ abravīt | uttamaḥ ayaṁ maṇiḥ gr̥hyatām yēna mahābāhuḥ rāmaḥ tvāṁ bahumanyatē ||


||Sloka meanings||


atha sītā māṁ abravīt - 

then Sita spoke to me

uttamaḥ ayaṁ maṇiḥ gr̥hyatām - 

take this best of gems

yēna mahābāhuḥ rāmaḥ tvāṁ bahumanyatē - 

with this the long-armed Rama will respect you.


||Sloka summary||


Then Sita spoke to me. "Take this best of gems, with this the long-armed Rama will respect you." ||58.101||


||Sloka 58.102|| 


ityuktvātu varārōhā maṇipravaramadbhutam|

prāyacchat paramōdvignā vācā māṁ saṁdidēśa ha||58.102||


sa|| varārōhā iti uktvā adbhutaṁ maṇipravaraṁ prāyacchat|paramōdvignaḥ mām vācā sandidēśa ca||


Tilaka Tika says- saṁdidēśa| kākavr̥ttāṁtaṁ tilaka karaṇaṁ ca rāmamātraikavēdyaṁ kathayāmāsa ityarthaḥ|


||Sloka meanings||.


varārōhā iti uktvā - 

best among ladies having said so

adbhutaṁ maṇipravaraṁ prāyacchat - 

gave the wonderful gem

paramōdvignaḥ mām vācā sandidēśa ca - 

being anxious she gave a message also

ati duḥkhamutō ame tana saṁdēśamu kūḍā iccenu.


||Sloka summary||


"The best among ladies having said so, gave the wonderful gem. Being anxious she gave a message also."  ||58.102||


The message includes the Story of crow, as well as the story of "Ganda Tilaka" says Govindaraja 


||Sloka 58.103|| 


tatastasyai praṇamyāhaṁ rājaputyrai samāhitaḥ|

pradakṣiṇaṁ parikrāma mihābhyudgatamānasaḥ||58.103||


sa|| tataḥ aham tasyai rājaputryai praṇamya samāhitaḥ iha abhyudāgamana mānasaḥ pradakṣiṇaṁ parikrāmam||


||Sloka meanings||


tataḥ aham tasyai rājaputryai praṇamya - 

then I having paid obeisance to the princess

samāhitaḥ iha abhyudāgamana mānasaḥ - 

with a focused mind on going back

 pradakṣiṇaṁ parikrāmam - circumambulated her again


||Sloka summary||


"Then I having paid obeisance to the princess, with a focused mind on going back circumambulated her again". ||58.102||


||Sloka 58.104|| 


  uktō’haṁ punarēvēdaṁ niścitya manasā tayā|

hanumānmama vr̥ttānaṁ vaktu marhasi rāghavē||58.104||


sa|| aham tayā manasā niścitya idaṁ punarēva uktaḥ | hanumān rāghavē mama  vr̥ttāṁtaṁ vaktuṁ arhasi||



||Sloka meanings||


tayā manasā niścitya- 

again deliberating in her mind

aham idaṁ punarēva uktaḥ - 

I was spoken to.

hanumān rāghavē mama - 

o Hanuman  

rāghavē mama vr̥ttāṁtaṁ vaktuṁ arhasi - 

you should tell my story to Rama


||Sloka summary||


"Again deliberating in her mind I was spoken to. “Oh Hanuman You should tell my story to Rama." ||58.104||


||Sloka 58.105|| 


yathāśrutvaiva na cirāttāvubhau rāmalakṣmaṇau|

sugrīvasahitau vīrā vupēyātāṁ tathā kuru||58.105||


sa|| vīrau tau rāmalakṣmaṇau ubhau śrutvaiva sugrīvasahitau a cirāt yathā upēyātāṁ tathā kuru||


||Sloka meanings||


vīrau tau rāmalakṣmaṇau ubhau- 

two heroes Rama and Lakshmana

 śrutvaiva sugrīvasahitau  - 

along with Sugriva having heard  

acirāt yathā upēyātāṁ  - 

how they may come without delay you do it 

tathā kuru - 

do it accordingly


||Sloka summary||


"You may convey in a way that the two heroes along with Sugriva should come here as soon as they hear." ||58.105|| 


||Sloka 58.106|| 


yadanyathā bhavēdētat  dvaumāsau jīvitaṁ mama|

na māṁ drakṣyati kākutsthōmriyē sā’hamanāthavat||58.106||


sa|| yadi anyathā bhavēt mama jīvitaṁ dvaumāsau (hi)| (yadi) kākutsthaḥ mām nadrakṣyati (tadā) ahaṁ anādhavat mriyē ||


Rama Tika says  - yat yadi anyathā vilambō bhavēt tarhi māṁ kākutsthō na drakṣyati| atra hētuḥ dvaumāsēva mama jīvitaṁ jīvanaṁ anantaraṁ anāthavat mriyē |


||Sloka meanings||


yadi anyathā bhavēt - or else 

mama jīvitaṁ dvaumāsau (hi) - 

my life is only for two months only

(yadi) kākutsthaḥ mām nadrakṣyati - 

if the Kakutstha does not save me  

(tadā) ahaṁ anādhavat mriyē - 

will die like an orphan


||Sloka summary||


"Or else Kakutstha will not see me, as my life is only for two more months. I will die like an orphan". ||58.106||


||Sloka 58.107|| 


tacchrutvā karuṇaṁ vākyaṁ krōdhō māmabhyavartata|

uttaraṁ ca mayā dr̥ṣṭaṁ kāryaśēṣamanaṁtaram||58.107||


sa|| tat karuṇaṁ vākyaṁ śrutvā mām krōdhaḥ abhyavartata| mayā  uttaraṁ anaṁtaraṁ kāryaśēṣaṁ dr̥ṣṭam ca||


||Sloka meanings||


tat karuṇaṁ vākyaṁ śrutvā - 

hearing those piteous words

mām krōdhaḥ abhyavartata - 

I became very angry

mayā  uttaraṁ anaṁtaraṁ - 

course of action by me after her reply

kāryaśēṣaṁ dr̥ṣṭam ca- saw the action left to be done


||Sloka summary||


"Hearing those piteous words I became very angry. After her reply I saw the action left to be done." ||58.107||


The action left is only destruction of Lanka


||Sloka 58.108|| 


tatō’vardhata mē kāyastadā parvatasannibhaḥ|

yuddhakāṁkṣī vanaṁ tacca vināśayitumārabhē||58.108||


sa|| tataḥ yuddhakāṁkṣī mē kāyaḥ tadā parvatasannibhaḥ avardhata| tat vanaṁ vināśayituṁ ārabhē ||


||Sloka meanings||


tataḥ yuddhakāṁkṣī - 

desirous of a battle

mē kāyaḥ tadā parvatasannibhaḥ avardhata - 

I grew my size to that of mountain

tat vanaṁ vināśayituṁ ārabhē- 

then I started  destroying the grove


||Sloka summary||


"Then desirous of a battle I grew my size to that of mountain. Then I started  destroying the grove. "||58.108||


||Sloka 58.109|| 


tadbhagnaṁ vanaṣaṇḍaṁ tu bhrāntatrasta mr̥gadvijam|

pratibuddhā nirīkṣantē rākṣasyā vikr̥tānanaḥ||58.109||


sa|| vikr̥tānanaḥ rākṣasyaḥ pratibuddhāḥ bhagnaṁ bhrāntatrastamr̥gadvijaṁ  tat vanaṣaṇḍaṁ nirīkṣantē||


||Sloka meanings||


vikr̥tānanaḥ rākṣasyaḥ -  

ugly Rakshasa women 

pratibuddhāḥ  - woke up 

tat bhagnaṁ vanaṣaṇḍaṁ -

 that grove being destroyed 

bhrāntaḥtrasta mr̥gadvijaṁ  -

 with terrified birds and beasts

nirīkṣantē- saw


||Sloka summary||


"The ugly Rakshasa women , woke up and saw the destroyed garden, with terrified birds and beasts". ||58.109||


||Sloka 58.110|| 


 māṁ ca dr̥ṣṭvā vanē tasmin samāgamya tatastataḥ|

tāḥ samabhyā’’gatāḥ kṣipraṁ rāvaṇāyaca cakṣirē||58.110||


sa|| tatastataḥ samāgamya tasmin vanē mām dr̥ṣṭvā kṣipraṁ samabhyāgataḥ rāvaṇāya ācacakṣirē||


||Sloka meanings||


tatastataḥ samāgamya - 

having gathered together

tasmin vanē mām dr̥ṣṭvā -

 seeing me in the grove,

kṣipraṁ samabhyāgataḥ - 

understanding at once

rāvaṇāya ācacakṣirē -

 at once they reported to Ravana


||Sloka summary||


"Having gathered together, seeing me in the grove, understanding at once they reported to Ravana." ||58.110||  


||Sloka 58.111|| 


rājan vanamidaṁ durgaṁ tava bhagnaṁ durātmanā|

vānarēṇa hyavijñāya tava vīryaṁ mahābala||58.111||


sa|| mahābala rājan durātmanā vānarēṇa tava vīryaṁ avijñāya tava durgaṁ idaṁ vanaṁ bhagnaṁ ||


||Sloka meanings||


mahābala rājan - 

o mighty King

tava vīryaṁ avijñāya - 

not knowing your strength

durātmanā vānarēṇa - 

by the evil minded Vanara

idaṁ tava durgaṁ  vanaṁ bhagnaṁ - 

this your inaccessible grove destroyed


||Sloka summary||


" Oh Mighty King ! , Not knowing your strength, the grove in the fort has been destroyed by an evil minded Vanara." ||58.111|| 


||Sloka 58.112|| 


durbuddhēstasya rājēndra tava vipriyakāriṇaḥ|

vadhamājñāpaya kṣipraṁ yathā’sau vilayaṁ prajēt||58.112||


sa|| rājēndra tava vipriyakāriṇaḥ durbuddhēḥ tasya vadhaṁ ājñāpaya asau vilayaṁ vrajēt ||


||Sloka meanings||


rājēndra tava vipriyakāriṇaḥ - 

o king of kings the one doing unpleasant things 

durbuddhēḥ tasya vadhaṁ ājñāpaya - 

that evil one must be ordered to be killed

asau vilayaṁ vrajēt - 

he shall be punished immediately


||Sloka summary||


Oh King of kings ! The aimless wanderer acting contrary to you interest must be ordered to be killed".||58.112||


||Sloka 58.113|| 


 tacchrutvā rākṣasēndrēṇa visr̥ṣṭā bhr̥śadurjayāḥ|

rākṣasāḥ kiṁkarā nāma rāvaṇasya manō’nugāḥ||58.113||


sa||tat śrutvā rākṣasēndrēṇa bhr̥śa durjayāḥ rāvaṇasya manōnugāḥ kiṁkarā nāma rākṣasāḥ visruṣṭāḥ||


Rama Tika says - visruṣṭāḥ prēṣitāḥ|


||Sloka meanings||


tat śrutvā rākṣasēndrēṇa - 

having heard that, the king of Rakshasas 

bhr̥śa durjayāḥ - 

invincible soldiers 

kiṁkarā nāma rākṣasāḥ visruṣṭāḥ- 

Rakshasas by the name Kinkaras were sent

rāvaṇasya manōnugāḥ -  

knowers of Ravana's mind 


||Sloka summary||


"Having heard that, the king of Rakshasas, sent Rakshasas by the name Kinkaras who are invincible , who know his mind." ||58.113|| 


||Sloka 58.114|| 


tēṣāmaśīti sāhasraṁ śūlamudgarapāṇinām|

mayā tasmin vanōddēśē parighēṇa niṣūditam||58.114||


sa||tasmin vanōddēśē śūlamudgarapāṇinām aśīti sāhasraṁ mayā parighēṇa niṣūditaṁ|| 


||Sloka meanings||


tasmin vanōddēśē - in that grove

śūlamudgarapāṇinām - 

armed with spears and maces 

aśīti sāhasraṁ - eighty thousand 

mayā parighēṇa niṣūditaṁ -

 killed by me with an iron bar 


||Sloka summary||


"In that grove with an iron bar I killed eighty thousand Rakshasas who were armed with spears and maces ."||58.114||


||Sloka 58.115|| 


tēśāṁ tu hataśēṣā yē tē gatvā laghuvikramāḥ|

nihataṁ ca mahat sainyaṁ rāvaṇāyācacakṣirē||58.115||


sa||tēṣāṁ yē hataśēṣāḥ tē laghuvikramāḥ gatvā mahat sainyaṁ nihataṁ rāvaṇāya ācacakṣirē||


||Sloka meanings||


tēṣāṁ yē hataśēṣāḥ -

 among them those that are not killed

tē laghuvikramāḥ gatvā - 

the less powerful ones, having gone 

mahat sainyaṁ nihataṁ - 

the great army has been destroyed

rāvaṇāya ācacakṣirē - 

reported to Ravana


||Sloka summary||


"Among them those that are not killed, the less powerful ones went and reported to Ravana that the great army has been destroyed". ||58.115||

 

||Sloka 58.116|| 


 tatō mē buddhirutpannā caitya prāsādamākramam|

tatrasthān rākṣasān hatvā śataṁ stambhēna vaipunaḥ||58.116||

lalāma bhūtō laṁkāyāḥ sa vaividhvaṁsitō mayā|


sa||tataḥ mē buddhiḥ utpannā caityaprāsādaṁ ākramaṁ staṁbhēna tatrasthān śatam rākṣasān hatvā punaḥ mayā laṁkāyāḥ lalāmabhūtaḥ saḥ vidhvaṁsitaḥ||


Rama Tika says  - laṁkāyāḥ lalāmabhūtaṁ alaṁkārabhūtaḥ caityaprāsādam|


||Sloka meanings||


tataḥ mē buddhiḥ utpannā - 

then it occurred to me

caityaprāsādaṁ ākramaṁ - 

to take hold of the high-rise mansion

staṁbhēna tatrasthān śatam rākṣasān hatvā - 

having killed hundred Rakshasas stationed there with a pillar

lalāmabhūtaḥ sa mayā vidhvaṁsitaḥ- 

that decorative mansion was destroyed by me 

punaḥ laṁkāyāḥ - again of Lanka 


||Sloka summary||


"Then it occurred to me to take hold of the high-rise mansion. Having killed hundred Rakshasas stationed there with a pillar, I destroyed the decorative mansion". ||58.116||

 

||Sloka 58.117|| 


  tataḥ prahastasya sutaṁ jaṁbumālinamādiśat||58.117||

rākṣasairbahubhiḥ sārthaṁ ghōrarūpa bhayānakaiḥ|


sa|| tataḥ ghōrarūpaiḥ bhayānakaiḥ bahubhiḥ rākṣasaiḥ sārdhaṁ prahastasya sutaṁ jambumālinam ādiśat ||


||Sloka meanings||


tataḥ ghōrarūpaiḥ bhayānakaiḥ -

then Rakshasas who are terrific in appearance, who are frightening

bahubhiḥ rākṣasaiḥ sārdhaṁ- 

with many Rakshasas 

prahastasya sutaṁ jambumālinam ādiśat - 

Prahasta's son and Jambumali  were ordered


||Sloka summary||


"Then  many Rakshasas who are terrific in appearance, who are frightening,  together with Prahasta's son and Jambumali  were ordered."  ||58.117||


||Sloka 58.118|| 


taṁ mahābalasaṁpannaṁ rākṣasaṁ raṇakōvidam||58.118||

parighēṇāti ghōrēṇa sūdayāmi sahānugaṁ|


sa||mahābalasaṁpannaṁ raṇakōvidaṁ sahānugaṁ taṁ rākṣasaṁ ghōrēṇa parighēṇa sūdayāmi ||


||Sloka meanings||


mahābalasaṁpannaṁ - 

ones endowed with great strength

raṇakōvidaṁ  - 

experts in war endowed

sahānugaṁ -  

along with their followers  

taṁ rākṣasaṁ ghōrēṇa parighēṇa sūdayāmi - 

those Rakshasa were killed using the terrific iron bar.


||Sloka summary||


"Then that expert in war endowed with great strength , along with other Rakshasas who accompanied him were killed using the terrific iron bar." ||58.118|| 


||Sloka 58.119|| 


 tacchrutvā rākṣasēṁdrastu maṁtriputtrān mahābalān||58.119||

padāti balasaṁpannān prēṣayāmāsa rāvaṇaḥ|


sa|| tat śrutvā rākṣasēndraḥ mahābalān padātibalasaṁpannān mantriputtrān rāvaṇaḥ prēṣayāmāsa||


||Sloka meanings||


tat śrutvā rāvaṇaḥ rākṣasēndraḥ - 

hearing that the king of Rakshasas

mahābalān padātibalasaṁpannān -

powerful ones along with mighty foot soldiers 

mantriputtrān prēṣayāmāsa -

 sent the sons of the minister


||Sloka summary||


"Hearing that the king of Rakshasas sent powerful sons of the minister along with mighty foot soldiers." ||58.119|| 


||Sloka 58.120|| 


parighēṇaiva tān sarvān nayāmi yamasādanam||58.120||

maṁtriputtrān hatān śrutvā samarē laghuvikramān|

paṁca sēnāgragān śūrān prēṣayāmāsa rāvaṇaḥ||58.121||


sa|| tān sarvān parighēṇaiva yamasādanaṁ nayāmi |rāvaṇaḥ mantriputtrān hatān śrutvā laghuvikramān paṁca sēnāgragān samarē prēṣayāmāsa||


Rama Tika says - laghuvikramān śīghra vikramakāriṇaḥ mantriputrān hatān śrutvā  sēnāgragān paṁca prēṣayāmāsa|


||Sloka meanings||


tān sarvān parighēṇaiva - 

all of them with iron bar 

yamasādanaṁ nayāmi - 

sent them to the abode of Yama

rāvaṇaḥ mantriputtrān hatān śrutvā - 

Ravana hearing that the sons of the minister were killed 

laghuvikramān paṁca sēnāgragān - 

five generals capable of achieving victory quickly 

samarē prēṣayāmāsa - 

sent them to the battle


||Sloka summary||


"I sent all of them to the abode of Yama  with that iron bar. Ravana hearing that the less valiant sons of the minister were killed, sent five army generals." ||58.120,121||

 

||Sloka 58.122|| 


tānahaṁ sahasainyān vai sarvānēvābhyasūdayam|

tataḥ punardaśagrīvaḥ puttramakṣaṁ mahābalam||58.122||

bahubhī rākṣasaissārthaṁ prēṣayāmāsa rāvaṇaḥ|


sa|| ahaṁ sahasainyān tān sarvān abhyasūdayam| tataḥ daśagrīvaḥ  rāvaṇaḥ mahābalaṁ putraṁ akṣaṁ bahubhiḥ rākṣasaiḥ sārdhaṁ prēṣayāmāsa||


||Sloka meanings||


ahaṁ tān sarvān sahasainyān abhyasūdayam - 

I killed all of them along with their army.

tataḥ daśagrīvaḥ  rāvaṇaḥ - 

then the ten-headed Ravana

mahābalaṁ putraṁ akṣaṁ - 

his powerful son Aksha

bahubhiḥ rākṣasaiḥ sārdhaṁ prēṣayāmāsa- 

sent along with many Rakshasas.


||Sloka summary||


"I  killed all of them along with their army. Then the ten-headed Ravana ordered his powerful son Aksha along with many Rakshasas. "||58.122||


||Sloka 58.123, 124|| 


taṁ tu manḍōdarīputtraṁ kumāraṁ raṇapaṇḍitam||58.123||

sahasā khaṁ samutkrāntaṁ pādayōśca gr̥hītavān |

carmāsinaṁ śataguṇaṁ bhrāmayitvā vyapēṣayam||58.124||


sa|| raṇapaṇḍitaṁ mandōdarī puttraṁ kham utkrāṁtaṁ carmāsinaṁ kumāraṁ sahasā pādayōḥ gr̥hītavān | śataguṇaṁ bhrāmayitvā vyapēṣayam|

||Sloka meanings||


raṇapaṇḍitaṁ mandōdarī puttraṁ - 

expert in war, and son of Mandodari

kham utkrāṁtaṁ  - 

as he rose up in the skies 

kumāraṁ - prince 

sahasā pādayōḥ carmāsinaṁ gr̥hītavān - 

quickly caught him by his feet

śataguṇaṁ bhrāmayitvā vyapēṣayam - 

whirled around hundred times he was smashed to the ground


||Sloka summary||


"The expert in war, and son of Mandodari, when he rose up in the skies he was caught by his feet. Whirled around hundred times he was smashed to the ground". ||58.123,124||


||Sloka 58.125|| 


  taṁ akṣamāgatam bhagnaṁ niśamya sa daśānanaḥ|

tata indrajitaṁ nāma dvitīyaṁ rāvaṇassutam||58.125||

vyādidēśa susaṁkruddhō balinaṁ yuddhadurmadam|


sa|| daśānanaḥ rāvaṇaḥ āgataṁ akṣaṁ bhagnaṁ niśamya susaṁkr̥ddhaḥ | tataḥ balinaṁ yuddhadurmadam indrajitaṁ nāma dvitīyaṁ sutaṁ vyādidēśa||


||Sloka meanings||


daśānanaḥ rāvaṇaḥ - 

ten-headed Ravana

āgataṁ akṣaṁ bhagnaṁ niśamya -

 hearing that Aksha was killed

susaṁkr̥ddhaḥ - enraged 

tataḥ balinaṁ yuddhadurmadam - 

then powerful and thirsting for war 

indrajitaṁ nāma dvitīyaṁ sutaṁ - 

second son by name Indrajit 

vyādidēśa - sent 


||Sloka summary||


"The ten-headed Ravana hearing that Aksha was killed became enraged. Then he ordered his second son the mighty Indrajit who is thirsting for war".||58.125||


||Sloka 58.126|| 


  taccāpyahaṁ balaṁ sarvaṁ taṁ ca rākṣasapuṁgavam||58.126||

naṣṭaujasaṁ raṇē kr̥tvā paraṁ harṣamupāgamam|


sa|| aham sarvaṁ tat balaṁ ca taṁ rākṣasapuṁgavaṁ raṇē naṣṭaujasaṁ kr̥tvā paraṁ harṣaṁ upāgamam||


||Sloka meanings||


tat rākṣasapuṁgavaṁ sarvaṁ balaṁ ca - 

 the whole army of the best of Rakshasas 

raṇē taṁ naṣṭaujasaṁ kr̥tvā -

 having destroyed them in the battle 

aham  paraṁ harṣaṁ upāgamam- I was very happy


||Sloka summary||


"Having destroyed  the whole army and the Rakshasa warriors in the battle I was very happy." ||58.126||


||Sloka 58.127|| 


mahatā’pi mahābāhuḥ pratyayēna mahābalaḥ||58.127||

prēṣitō rāvaṇē naiva sahavīrairmadōtkaṭaiḥ|


sa|| mahābāhuḥ mahābalaḥ madōtkaṭaiḥ vīrai saha rāvaṇēnaiva mahatā pratyayēna prēṣitaḥ||


Tilaka Tikaa says- mahatā pratyayēna viśvāsēna|


||Sloka meanings||


mahābāhuḥ mahābalaḥ - 

strong armed and powerful 

madōtkaṭaiḥ vīrai saha - 

along with intoxicated warriors 

rāvaṇēnaiva mahatā pratyayēna - 

Ravana with great confidence

prēṣitaḥ- sent them 


||Sloka summary||


"madōnmattuḍaina mahābaluḍu rāvaṇunicēta yuddhamunakai mahābāhuvulu kalavāḍu (iṁdrajittu) paṁpabaḍenu." ||58.127||  


"Ravana again sent warriors who are  strong armed, powerful, intoxicated, with great confidence". ||58.127||


||Sloka 58.128|| 


  sō’viṣahyaṁ hi māṁ buddhvā 

svaṁ balaṁ cāvamarditam||58.128||

brāhmēṇāstrēṇa sa tu māṁ

 prābadhnāccātivēgitaḥ|


sa||saḥ māṁ aviṣahyaṁ buddhvā svaṁ balaṁ ca avamarditaṁ sa tu ativēgitaḥ  mām brahmēṇa astrēṇa prabadhnāt||


Rama Tikaa says-  mahatā pratyayēna viśvāsēna vīraiḥ saha prahitaḥ prēṣitaḥ sa ēṣa indrajit  sva sainyaṁ avamarditaṁ buddhvā ataēva mamaviṣyahyaṁ buddhvā bandhtuṁ icchati iti śēṣaḥ|


||Sloka meanings||


saḥ māṁ aviṣahyaṁ buddhvā - 

realizing that I cannot be killed

svaṁ balaṁ ca avamarditaṁ - 

knowing that his forces too are reduced ,

sa tu ativēgitaḥ  - 

very quickly

mām brahmēṇa astrēṇa prabadhnāt- 

captured me with Brahma astra


||Sloka summary||


"Realizing that I cannot be killed , knowing that his power is reduced , he quickly captured me with Brahma astra." ||58.128|| 


||Sloka 58.129|| 


rajjubhiścāpi badhnanti tatō māṁ tatra rākṣasāḥ||58.129||

rāvaṇasya samīpaṁ ca gr̥hītvā māmupānayan|


sa||tataḥ tatra rākṣasāḥ mām rajjubhiḥ abhibhadhnanti| mām gr̥hītvā rāvaṇasya samīpaṁ upānayan||


||Sloka meanings||


tataḥ tatra rākṣasāḥ - 

then Rakshasas there

mām rajjubhiḥ abhibhadhnanti - 

tied me up with ropes

mām gr̥hītvā - dragging me  

rāvaṇasya samīpaṁ upānayan - 

they took me near Ravana.


||Sloka summary||


"Then Rakshasas there tied me up with ropes. Dragging me, they brought me near Ravana." ||58.129|| 


||Sloka 58.130|| 


dr̥ṣṭvā saṁbhāṣitaścāhaṁ rāvaṇēna durātmanā||58.130||

pr̥ṣṭaśca laṁkāgamanaṁ rākṣasānāṁ ca taṁ vadham|


sa|| ahaṁ durātmanā rāvaṇēna dr̥ṣṭvā saṁbhāṣitaḥ ca | laṁkāgamanaṁ rākṣasānāṁ taṁ vadhaṁ pr̥ṣṭaśca||


||Sloka meanings||


dr̥ṣṭvā durātmanā rāvaṇēna - 

after having seen 

ahaṁ durātmanā rāvaṇēna saṁbhāṣitaḥ ca - 

I was spoken to by the evil minded Ravana.

laṁkāgamanaṁ - 

coming to Lanka 

rākṣasānāṁ taṁ vadhaṁ pr̥ṣṭaśca- 

the killing of Rakshasas too was asked


||Sloka summary||


"After having seen I was spoken to by the evil minded Ravana. He asked me about my coming to Lanka and the killing of Rakshasas."||58.130||


||Sloka 58.131|| 


tatsarvaṁ ca mayā tatra sītārthamiti jalpitam||58.131||

asyāhaṁ darśanākāṁkṣī prāptaḥ tadbhavanaṁ vibhō|


sa||tat sarvaṁ sītārthaṁ itō mayā tatra jalpitaṁ  vibhō| asyāḥ darśanakāṁkṣī tvadbhavanaṁ prāptaḥ | 


Govindaraja Tika says - asyāḥ sītāyāḥ|


||Sloka meanings||


vibhō tat sarvaṁ sītārthaṁ - 

oh king all that was for Sita sake

mayā tatra jalpitaṁ -

 it was burnt by me 

asyāḥ darśanakāṁkṣī - 

desiring to see her

itō  tvadbhavanaṁ prāptaḥ- 

I came to your mansion


||Sloka meanings||


"Oh King ! All that was burnt for Sita sake. Desiring to see her, I came to your mansion." ||58.131||


||Sloka 58.132|| 


mārutasyaurasaḥ puttrō vānarō hanumānaham||58.132||

rāmadūtaṁ ca māṁ viddhi sugrīva sacivaṁ kapim|

sō’haṁ dūtyēna rāmasya tvatsakāśa mihāgataḥ||58.133||


sa||ahaṁ mārutasya aurasaḥ puttraḥ vānaraḥ hanumān ||kapiṁ māṁ rāmadūtaṁ sugrīva sacivaṁ viddhi| ahaṁ rāmasya dūtyēna tvat sakāsaṁ iha āgataḥ||


||Sloka meanings||


ahaṁ mārutasya aurasaḥ puttraḥ-

 I am legitimate son of wind god.

vānaraḥ hanumān - 

a Vanara by name Hanuman 

kapiṁ māṁ rāmadūtaṁ - 

Vanara me as Rama's messenger  

sugrīva sacivaṁ viddhi - 

know me as Sugriva's minister 

 rāmasya dūtyēna - 

as a messenger of Rama  

ahaṁ tvat sakāsaṁ iha āgataḥ- 

I came here to convey the message 


||Sloka summary||


"nēnu māruti aurasaputruni. vānaruḍanu hanumaṁtuḍanu. vānaruḍanaina nannu rāmadūta gā sugrīvuni bhr̥tyunigā telisikommu. nēnu rāma dūtyamutō nī koṟakai vaccitini".||58.132,133||


"I am a Vanara , son of wind god, by name Hanuman. Know me, a Vanara, as the messenger of Rama and the minister of Sugriva. I have come here with a message of Rama to be delivered to you".||58.132,133||

  

||Sloka 58.134|| 


sugrīvaśca mahātējāḥ sa tvāṁ kuśalamabravīt|

dharmārthakāmasahitaṁ hitaṁ pathya muvāca ca||58.134||


sa|| mahātējāḥ sugrīvaḥ tvāṁ kuśalaṁ abravīt || dharmārtha sahitaṁ hitaṁ pathyaṁ uvāca ha||


||Sloka meanings||


mahātējāḥ sugrīvaḥ - 

highly powerful Sugriva

tvāṁ kuśalaṁ abravīt - 

enquires about your welfare

dharmārtha sahitaṁ hitaṁ pathyaṁ -

 beneficial advice which is righteous too

uvāca ha - he conveyed


||Sloka summary||


"The highly powerful Sugriva enquires about your welfare. He sent beneficial advice which is righteous too." ||58.134||


||Sloka 58.135|| 


vasatō r̥ṣyamūkē mē parvata vipuladrumē|

rāghavō raṇavikrāntō mitratvaṁ samupāgataḥ||58.135||


sa|| vipuladrumē r̥ṣyamūkē vasataḥ mē  raṇavikrāntaḥ rāghavaḥ mitratvaṁ upāgataḥ||


||Sloka meanings||


vipuladrumē r̥ṣyamūkē vasataḥ mē- 

living on Rishyamuka with plenty of trees

raṇavikrāntaḥ rāghavaḥ - 

with Raghava who is skilled in war

mitratvaṁ upāgataḥ-  

I made a treaty of friendship


||Sloka summary||


"Living on Rishyamuka with plenty of trees, I made a treaty of friendship with Raghava who is skilled in war".||58.135||


||Sloka 58.136|| 


  tēna mē kathitaṁ rājñā bhāryā mē rakṣasā hr̥tā|

tatra sāhāyya masmākaṁ kāryaṁ sarvātmanā tvayā||58.136||


sa|| rājñā tēna mē kathitaṁ | mē bhāryā rakṣasā hr̥tā | tatra tvayā sarvātmanā asmākaṁ sāhāyyaṁ kāryaṁ ||


||Sloka meanings||


rājñā tēna mē kathitaṁ  - 

o king he told me

mē bhāryā rakṣasā hr̥tā - 

my wife is abducted by Rakshasas

tatra tvayā sarvātmanā - 

there you have to in all ways 

asmākaṁ sāhāyyaṁ kāryaṁ -

 help us in our tasksmāku 


||Sloka summary||


" O King  ! He told me 'My wife is abducted by Rakshasas. There you have to help us by all means".||58.136|| 


||Sloka 58.137|| 


mayā ca kathitaṁ tasmai vālinaśca vadhaṁ prati|

tatra sahāyya hētōrmē samayaṁ kartumarhasi||58.137||


sa|| mayā ca vālinaḥ vadhaṁ prati tasmai kathitaṁ| tatra sahāyyahētōḥ samayaṁ kartuṁ arhasi||


Tilaka Tika says- samayaṁ pratijñāṁ|


||Sloka meanings||


vālinaḥ vadhaṁ prati  - 

about killing Vali  

mayā ca tasmai kathitaṁ-

 was told to him by me 

tatra sahāyyahētōḥ - 

there for helping 

samayaṁ kartuṁ arhasi - 

need to make an agreement


||Sloka summary||


"I have also told him about killing of Vali. It is proper to make an agreement to help."  ||58.137||


||Sloka 58.138|| 


vālinā hr̥tarājyēna sugrīvēṇa mahāprabhuḥ|

cakrē’gni sākṣikaṁ sakhyaṁ rāghavaḥ sahalakṣmaṇaḥ||58.138||


sa|| mahāprabhuḥ saha lakṣmanaḥ rāghavaḥ vālinā hr̥tarājyēna sugrīvēṇa agnisākṣikaṁ sakhyaṁ cakrē||


||Sloka meanings||


mahāprabhuḥ rāghavaḥ saha lakṣmaṇaḥ - 

great lord Raghava along with Lakshmana

vālinā hr̥ta rājyēna sugrīvēṇa - 

with Sugriva whose kingdom was usurped by Vali 

agnisākṣikaṁ sakhyaṁ cakrē- 

with fire as witness  made an agreement


||Sloka summary|


"With fire as witness , that great lord Raghava along with Lakshmana made an agreement with Sugriva whose kingdom was usurped by Vali".||58.138||


||Sloka 58.139|| 


tēna vālinamutpāṭya śarēṇaikēna saṁyugē|

vānarāṇāṁ mahārājaḥ kr̥taḥ sa plavatāṁ prabhuḥ||58.139||


sa|| tēna saṁyugē ēkēna śaraṇē vālinaṁ utpāṭya plavatāṁ prabhuḥ saḥ vānarāṇām mahārājaḥ kr̥taḥ||


||Sloka meanings||


tēna saṁyugē - then in the battle 

ēkēna śaraṇēvālinaṁ vālinaṁ utpāṭya - 

Vali was killed with one arrow,

plavatāṁ prabhuḥ - the king of flyers 

saḥ vānarāṇām mahārājaḥ kr̥taḥ -  

He, Sugriva was made the king of Vanaras 


||Sloka summary||


"Then in the battle Vali was killed with one arrow, and Sugriva, the king of flyers, was made the king of Vanaras. "||58.139||


||Sloka 58.140|| 


tasyasāhayyamasmābhiḥ kāryaṁ sarvātmanā tviha|

tēna prasthāpitaḥ tubhyaṁ samīpa miha dharmataḥ||58.140||


sa|| iha asmābhiḥ sarvātmanā tasya sahāyyaṁ kāryaṁ | tēna tubhyaṁ samīpaṁ dharmataḥ prasthāpitaḥ||


Tilaka Tikaa says- tasya rāmasāhāyyaṁ asmābhiḥ kāryaṁ ataḥ tēna mayā tubhyaṁ tava samīpaṁ itaḥ prasthāpitaḥ dūta iti śēṣaḥ|


||Sloka meanings||


iha asmābhiḥ sarvātmanā - here for us too in all ways 

tasya sahāyyaṁ kāryaṁ - 

help him in this task 

dharmataḥ prasthāpitaḥ- 

hence following the righteous path  

tēna tubhyaṁ samīpaṁ dharmataḥ prasthāpitaḥ - 

message was sent to you  by him  on righteous grounds.


||Sloka summary||


"Then we too have to help him in this task. A message was sent to you  by him  on righteous grounds." ||58.140||


||Sloka 58.141|| 


kṣipramānīyatāṁ sītā dīyatāṁ rāghavāya ca|

yāvannaharayō vīrā vidhamanti balaṁ tava||58.141||


sa|| vīrāḥ harayaḥ  tava balaṁ yāvat na vidhamanti (tāvat)  sītā kṣipraṁ ānīyatāṁ rāghavāya dīyatāṁ |


Rama Tika says- harayō vānarāḥ yāvat  tē balaṁ na vidhamanti tāvadēva rāghavasya sītā ānīyatāṁ dīyatāṁ ca|


||Sloka meanings||


yāvat vīrāḥ harayaḥ - 

before the Vanara warriors

tava balaṁ na vidhamanti - 

destroy your army

(tāvat)  sītā kṣipraṁ ānīyatāṁ rāghavāya dīyatāṁ- 

Sita may be brought and  returned to Rama at once


||Sloka summary||


"Before the Vanara warriors destroy your army , Sita may be brought and  returned to Rama at once."||58.141||


||Sloka 58.142|| 


vānarāṇāṁ prabhāvō hi na kēna viditaḥ purā|

dēvatānāṁ sakāśaṁ ca yē gaccanti nimantritāḥ||58.142||


sa|| yē nimantritāḥ dēvatānāṁ saṁkāśaṁ gacchanti purā vānarāṇām prabhāvaḥ kēna naviditaḥ||


Rama Tika says - nanviti balavatō mē vānarāḥ kiṁ kariṣyantī iti āha- na vānarāṇāṁ iti| nimantritāḥ prabalasvaripughātāya dēvaiḥ āhutāḥ yē vānarāḥ dēvatānāṁ sakāsaṁ samīpaṁ gacchanti tēṣāṁ vānarāṇāṁ ayaṁ prabhāvaḥ kēna sādhāraṇēn janēna na viditaḥ kiṁca svargō’pi  na viditō vidita ēva


Tilaka Tika says- vānarāṇāmiti| ēvaṁ ca laṁkānāśanē vānarā asamarthā na iti mantavyaṁ iti bhāvaḥ|


||Sloka meanings||


purā dēvatānāṁ sakāśaṁ - old time for Devas 

yē nimantritāḥ gacchanti - who were deployed and went 

vānarāṇām prabhāvaḥ kēna naviditaḥ- 

power of those Vanaras who does not know 


||Sloka summary||


"Who does not know the power of Vanaras who  were deployed and went in old times for Devas ". ||58.142||


Here, the strength of Vanaras as elaborated by referring to the service provided to even Devas. Implication is that they have the capability to destroy Rakshasas 


||Sloka 58.143|| 


 iti vānararājaḥ tvāmāhētyabhihitō mayā|

māmaikṣata tataḥ kruddhaḥ cakṣusā pradahanniva||58.143||


sa|| iti vānarājaḥ tvāṁ āha iti mayā abhihitaḥ| tataḥ kr̥ddhaḥ cakṣuṣā pradahanniva mām ēkṣata||


||Sloka meanings||


iti vānarājaḥ tvāṁ āha - 

thus the king of Vanaras spoke to you

iti mayā abhihitaḥ - 

I was ordered 

tataḥ kr̥ddhaḥ cakṣuṣā - 

then he with anger in his eyes

pradahanniva mām ēkṣata - 

looked at me like he was going to burn me.


||Sloka summary||


I told him that "Thus the king of Vanaras spoke to you" . Then he looked at me with anger in his eyes like he was going to burn me. ||58.144||


||Sloka 58.143|| 


tēna vadhyō’hamājñaptō rakṣasā raudrakarmaṇā|

matprabhāvaṁ avijñāya rāvaṇēna durātmanā||58.144||


sa|| raudrakarmaṇā rakṣasā durātmanā tēna rāvaṇēna matprabhāvaṁ avijñāya ahaṁ vadhyaḥājñāpataḥ||


||Sloka meanings||


raudrakarmaṇā rakṣasā durātmanā - 

the evil-minded Rakshasa 

tēna rāvaṇēna - by Ravana

matprabhāvaṁ avijñāya-  

not knowing my powers 

 ahaṁ vadhyaḥājñāpataḥ- 

ordered that I be killed.


||Sloka summary||


"Then the evil-minded Rakshasa Ravana, not knowing my powers, ordered that I be killed||58.144||.


||Sloka 58.145|| 


  tatō vibhīṣaṇō nāma tasya bhrātā mahāmatiḥ|

tēna rākṣarājō’sau yācitō mamakāraṇāt||58.145||


sa|| tataḥ tasya bhrātā mahāmatiḥ vibhīṣaṇaḥ mamakāraṇāt tēna  rākṣasarājaḥ yācitaḥ||


||Sloka meanings||


tataḥ tasya bhrātā mahāmatiḥ vibhīṣaṇaḥ - 

then his highly intelligent  brother Vibhishana

mamakāraṇāt tēna -on my behalf

rākṣasarājaḥ yācitaḥ- begged the king .


||Sloka summary||


"Then his highly intelligent  brother Vibhishana begged the king on my behalf. " ||58.145||

. 

||Sloka 58.146|| 


naivaṁ rākṣasaśārdūla tyajatā mēṣa niścayaḥ|

rājaśāstravyapētō hi mārgaḥ saṁsēvyatē tvayā||58.146||


sa|| rākṣasa śārdūla  ēvaṁ na ēṣaḥ niścayaḥ tyajatām | rājaśāstravyapētaḥ mārgaḥ tvayā saṁsēvyatē hi ||  


||Sloka meanings||

 

rākṣasa śārdūla - 

o tiger among Rakshasas   

ēvaṁ na ēṣaḥ niścayaḥ tyajatām  -

 you must drop such decision.

rājaśāstravyapētaḥ mārgaḥ tvayā saṁsēvyatē hi -

 the path you have taken is not according to science of diplomacy


||Sloka summary||


"Tiger among Rakshasas, you must drop such decision. The path you have taken is not according to science of diplomacy ".||58.146||


||Sloka 58.147|| 


dūtavadhyā na dr̥ṣṭā hi rājaśāstrēṣu rākṣasa|

dūtēna vēditavyaṁ ca yathārthaṁ hitavādinā||58.147||


sa|| tataḥ rākṣasa rājaśāstrēṣu dūtavadhyā a dr̥ṣṭā hi | hitavādinā dūtēna yadhārthaṁ vēditavyaṁ||


||Sloka meanings||


tataḥ rākṣasa - o Rakshasa king 

rājaśāstrēṣu dūtavadhyā a dr̥ṣṭā hi - 

in diplomacy the killing of messenger is not seen indeed

hitavādinā dūtēna - a well-wishing messenger

yadhārthaṁ vēditavyaṁ - expected to tell the truth 


||Sloka summary||


"Oh Rakshasa ! In diplomacy the killing of messenger is not seen indeed. A well-wishing messenger is to convey the truth." ||58.147||


||Sloka 58.148|| 


sumahatyaparādhē’pi dūtasyātulavikrama|

virūpakaraṇaṁ dr̥ṣṭaṁ na vadhō’stīti śāstrataḥ||58.148||


sa|| hē atulavikramaḥ sumahati aparādhaḥ api dūtasya virūpakaraṇaṁ dr̥ṣṭaṁ śāstrataḥ vadhaḥ nāsti||


Rama Tika says  - dūtasya aparādhē sumahat api virūpakaraṇaṁ dr̥ṣṭaṁ vadhō na dr̥ṣṭaḥ iti|


||Sloka meanings||


hē atulavikramaḥ - 

o Ravana of immeasurable courage 

sumahati aparādhaḥ api - 

even if a big harm of any kind is done

dūtasya virūpakaraṇaṁ dr̥ṣṭaṁ -

mutilation of the messenger is seen

śāstrataḥ vadhaḥ nāsti- 

killing is not done according to sastras


||Sloka summary||


"Oh Ravana of immeasurable courage! Even if a harm of any kind is done, the messenger may only be mutilated as per sastras. Killing is not done".||58.148||


||Sloka 58.149|| 


vibhīṣaṇēnaiva muktō rāvaṇaḥ saṁdidēśa tān |

rākṣasānēta dēvāsya lāṁgūlaṁ dahyatāmiti||58.149|


sa|| vibhīṣaṇēna ēvaṁ uktaḥ rāvaṇaḥ asya ētat lāṁgūlaṁ dahyatāṁ iti tān rākṣasān sandidēśa||


||Sloka meanings||.


vibhīṣaṇēna ēvaṁ uktaḥ - 

thus told by Vibhishana

asya ētat lāṁgūlaṁ dahyatāṁ iti - 

that his tail may be set on fire

iti tān rākṣasān rāvaṇaḥ sandidēśa - 

Ravana ordered the Rakshasas.


||Sloka summary||

"Thus told by Vibhishana, Ravana ordered the Rakshasas that his tail may be set on fire." ||58.149||


||Sloka 58.150|| 


  tatastasya vacaśśrutvā mama puccaṁ samantataḥ|

vēṣṭitaṁ śaṇavalkaiśca jīrṇaiḥ kārpāsajaiḥ paṭaiḥ||58.150||


sa|| tataḥ tasya vacaḥ śrutvā mama pucchaṁ samantataḥ śaṇavalkaiḥ jīrṇaiḥ kārpāsajaiḥ paṭaiḥ vēṣṭitaṁ|| 


||Sloka meanings||


tataḥ tasya vacaḥ śrutvā -

 hearing those words of Ravana

mama pucchaṁ samantataḥ vēṣṭitaṁ - 

wrapped my tail fully 

śaṇavalkaiḥ jīrṇaiḥ kārpāsajaiḥ paṭaiḥ- 

with cloth made of fiber, and pieces of cotton. .


||Sloka summary||


"Then hearing those words of Ravana, all of them together wrapped my tail with saris made of fiber, and pieces of cotton."||58.150||


||Sloka 58.151|| 


rākṣasāḥ siddhasannāhāḥ tatastē caṇḍavikramāḥ| 

tadā’dahyanta mē puccaṁ nighnantaḥ kāṣṭhamuṣṭibhiḥ||58.151||

baddhasya bahubhiḥ pāśairyantritasya ca rākṣasaiḥ|


sa|| tataḥ siddhasannāhāḥ caṇḍavikramāḥ rākṣasāḥ kāṣṭhamuṣṭibhiḥ nighnantaḥ bahubhiḥ pāśaiḥ baddasya rākṣasaiḥ yantritasya mē pucchaṁ tadā adahyata|| 


||Sloka meanings||


tataḥ siddhasannāhāḥ - 

then those well set with preparation

caṇḍavikramāḥ rākṣasāḥ - 

the ferocious Rakshasas

kāṣṭhamuṣṭibhiḥ nighnantaḥ - 

hitting me with fire sticks and fists 

bahubhiḥ pāśaiḥ baddasya rākṣasaiḥ - 

tied by the Rakshasas with many ropes 

yantritasya mē pucchaṁ tadā adahyata - 

thus fastened my tail was set fire 


||Sloka summary||


"Then the ferocious Rakshasas who were all set, hit me with fire sticks and fists, while I was tied with ropes. Then they set my tail on fire." ||58.151|| 


||Sloka 58.152|| 


tatastē rākṣasā śśūrā baddhaṁ māmagnisaṁvr̥tam||58.152||

aghōṣayan rājamārgē nagaradvāramāgatāḥ|


sa|| tataḥ śūrāḥ rākṣasāḥ baddhaṁ agnisaṁvr̥taṁ mām rājamārgē aghōṣayan nagaradvāraṁ āgatāḥ


"appuḍū ā śūrulū rākṣasulū nagara dvāramu vaddaku nannu tīsukupōyi rājavīthulalō ghōṣaṇa cēsiri." ||58.152||


||Sloka meanings||


tataḥ śūrāḥ rākṣasāḥ -  

then those Rakshasa warriors 

baddhaṁ agnisaṁvr̥taṁ mām - 

me who was bound and set on fire,

rājamārgē aghōṣayan - 

announcing in the royal streets

nagaradvāraṁ āgatāḥ - 

reached the gate of the city


||Sloka summary||


"Then those Rakshasa warriors took me, who was bound and set on fire, announcing along the royal streets, reached the gate of the city." ||58.152||


||Sloka 58.153,154|| 


  tatō’haṁ sumahadrūpaṁ saṁkṣipya punarātmanaḥ||58.153||

vimōcayitvā taṁ baddhaṁ prakr̥tisthaḥ sthitaḥ punaḥ|

āyasaṁ parighaṁ gr̥hya tāni rakṣāṁsyasūdayam||58.154||


sa|| tataḥ ahaṁ ātmanaḥ sumahat rūpaṁ punaḥ saṁkṣipya taṁ baṁdhaṁ vimōcayitvā punaḥ prakr̥tisthaḥ sthitaḥ āyasam parighaṁ gr̥hya tāni rakṣāṁsi asūdayam||


||Sloka meanings||


tataḥ ahaṁ - then I

ātmanaḥ sumahat rūpaṁ punaḥ saṁkṣiptya - 

reduced my huge form again to a small size

 taṁ baṁdhaṁ vimōcayitvā - 

freeing myself from the bonds 

punaḥ prakr̥tisthaḥ sthitaḥ  - 

again came  back to my natural  form

āyasam parighaṁ gr̥hya -  

took the iron bar                   

tāni rakṣāṁsi asūdayam -

 killed all the Rakshasas


||Sloka summary||


"Then having reduced my huge form to a small size and having got rid of the bonds, again came back to my natural form. I took the iron bar and killed all the Rakshasas." ||58.153,154||


||Sloka 58.155|| 


tatastannagaradvāraṁ vēgē nāplutavānaham|

pucchēna ca pradīptēna tāṁ purīṁ sāṭṭagōpurām||58.155||

dahāmyahamasaṁbhrāntō yugāntāgniriva prajāḥ|


sa|| tataḥ ahaṁ vēgēna tat nagaradvāraṁ asaṁbhrāntaḥ āplutavān | ahaṁ  yugāntāgniḥ iva prajāḥ iva sāṭṭaprākāra gōpuraṁ tāṁ purīṁ pradīptēna puccēna dahāmi||


||Sloka meanings||


tataḥ ahaṁ vēgēna tat nagaradvāraṁ āplutavān - 

then I quickly jumped on the city gate 

asaṁbhrāntaḥ ahaṁ  - 

yugāntāgniḥ iva prajāḥ iva - 

like the fire at the time of the dissolution

sāṭṭaprākāra gōpuraṁ tāṁ purīṁ dahāmi - 

burnt the city along with all its boundary walls the towers

pradīptēna puccēna - with the fire at the tip of my tail 


||Sloka summary||


"Then I quickly jumped on the city gate without being perplexed. Then like the fire at the time of the dissolution, I burnt the city along with all its boundary walls the towers, with the fire at the tip of my tail " ||58.155||


||Sloka 58.156|| 


vinaṣṭā jānakī vyaktaṁ na hyadagdhaḥ pradr̥śyatē||58.156||

laṁkāyāṁ kaściduddēśaḥ sarvā bhasmīkr̥tā purī|


sa|| vyaktaṁ jānakī vinaṣṭā laṁkāyāṁ kaścit uddēśaḥ adagdhaḥ na pradr̥śyatē | sarvā purī bhasmīkr̥tā||


Rama Tika says - vinaṣṭēti| yataḥ purī laṁkā mayā bhasmīkr̥tā , ataēva laṁkāyāḥ kaści duddēśaḥ adagdhō nadr̥śyatē ataēva jānakī vinaṣṭā|


||Sloka meanings||

 

sarvā purī bhasmīkr̥tā-

 full city was burnt to ashes

laṁkāyāṁ adagdhaḥ uddēśaḥ -

 unburnt place in Lanka 

kaścit na pradr̥śyatē - 

not one  was seen

vyaktaṁ jānakī vinaṣṭā - 

seemed like Janaki was also lost 


||Sloka summary||


"Full city was burnt to ashes. Not one unburnt place in Lanka was seen. Seemed like Janaki was also lost." ||58.156||


||Sloka 58.157|| 


dahatā ca mayā laṁkāṁ dagdhā sītā na saṁśayam||58.157||

rāmasyahi mahatkāryaṁ mayēdaṁ vitathīkr̥tam|


sa|| mayā laṁkāṁ dahatā ca| sītā dagdhā saṁśayaṁ na|| mayā idaṁ rāmasya mahat kāryaṁ vitadhīkr̥taṁ|| 


Rama Tika says- mayā sītā dagdhā ata ēva rāmasya kāryaṁ mayā viphalīkr̥taṁ iti śōkasamāviṣṭō’haṁ cintāṁ upāgataḥ||


||Sloka meanings||


mayā laṁkāṁ dahatā ca -

 Lanka was burnt by me 

sītā dagdhā saṁśayaṁ na - 

Sita too was burnt without doubt

mayā idaṁ rāmasya mahat kāryaṁ vitadhīkr̥taṁ- 

the great mission of Rama has been spoilt by me


||Sloka summary||


"Lanka was burnt by me . Sita too was burnt without doubt. The great mission of Rama has been spoilt by me." ||58.157|| 


||Sloka 58.158,159|| 

 

 iti śōkasamāviṣṭaḥ cintāmahamupāgataḥ||58.158||

athāhaṁ vāca maśrauṣaṁ cāraṇānāṁ śubhākṣarām|

jānakī na ca dagdhēti vismayōdanta bhāṣiṇām||58.159||


sa|| iti śōkasamāviṣṭaḥ ahaṁ cintāṁ upāgataḥ| atha ahaṁ jānakī na ca dagdhā iti vismayōdantabhāṣanaṁ cāraṇānāṁ śubhākṣaraṁ vācaṁ aśrauṣaṁ||


||Sloka meanings||


iti śōkasamāviṣṭaḥ -

 thus over taken by sorrow

ahaṁ cintāṁ upāgataḥ - 

I started thinking

atha jānakī na ca dagdhā iti -

 then that Sita was not burnt 

 vismayōdanta bhāṣiṇām -

 words spoken in wonder 

cāraṇānāṁ śubhākṣaraṁ vācaṁ -

 auspicious spoken words of charanas 

 ahaṁ aśrauṣaṁ- I heard 


||Sloka summary||


Thus over taken by sorrow I started thinking. Then I heard auspicious spoken words of charanas, spoken in wonder  that Sita was not burnt  ." ||58.158,159||


||Sloka 58.160|| 


tatō mē buddhirutpanna śrutvā tāmadbhutāṁ giram|

adagdhā jānakītyēvaṁ nimittaiścōpalakṣitā||58.160||


sa|| adbhutāṁ tāṁ giraṁ śrutvā tataḥ jānakī adagdhā ityēvaṁ mē buddhiḥ utpannā nimittaiśca upalakṣitā||


Govindaraja says- nimittaiścōpalakṣitā- śakunādibhiśca sītā nadagdhēti jñātēti arthaḥ|


||Sloka meanings||


tataḥ jānakī adagdhā ityēvaṁ -

 then that Janaki was not burnt

adbhutāṁ tāṁ giraṁ śrutvā- 

hearing those wonderful words

mē buddhiḥ utpannā -  

it occurred to me in my mind 

nimittaiśca upalakṣitā - 

understood by the omens too.


||Sloka summary||


"Hearing those wonderful words that Janaki was not burnt, it occurred to me in my mind understood by the omens too." ||58.160||


||Sloka 58.161|| 


dīpyamānē tu lāṁgūlē namāṁ dahati pāvakaḥ|

hr̥dayaṁ ca prahr̥ṣṭaṁ mē vātāḥ surabhigandinaḥ||58.161||


sa|| lāṁgūlē dīpyamānē pāvakaḥ mām na dahati| mē hr̥dayaṁ prahr̥ṣṭaṁ vātāḥ surabhigandhinaḥ||


||Sloka meanings||


lāṁgūlē dīpyamānē -

 though tail was set on fire 

pāvakaḥ mām na dahati - 

fire did not burn me

mē hr̥dayaṁ prahr̥ṣṭaṁ - 

there was joy in my heart

vātāḥ surabhigandhinaḥ-

 wind carried fragrance


||Sloka summary||


"The tail though set on fire did not burn me. There was joy in my heart and wind carried fragrance." ||58.161||


||Sloka 58.162|| 


tairnimittaiśca dr̥ṣṭārthaiḥ kāraṇaiśca mahāguṇaiḥ|

r̥ṣivākyaiśca siddārthairabhavaṁ hr̥ṣṭamānasaḥ||58.162||


sa|| nimittaiḥ dr̥ṣṭārthaiḥ  mahāguṇaiḥ  kāraṇaiśca r̥ṣivākyaiśca siddhārthaiḥ taiḥ hr̥ṣṭamānasaḥ abhavaṁ||


gōvindarāja ṭīkālō - dr̥ṣṭārthaiḥ daṣṭaphalaiḥ nimittaiḥ śakunaiḥ kāraṇaiḥ nētra sphurāṇādibhaḥ | mahāguṇaiḥ phalavyāptaiḥ |


||Sloka meanings||


nimittaiḥ dr̥ṣṭārthaiḥ  - 

by such signs seen before 

mahāguṇaiḥ  kāraṇaiśca - 

by great virtues and reasons

r̥ṣivākyaiśca siddhārthaiḥ taiḥ - 

 by  the words of Rishis and Siddhas 

hr̥ṣṭamānasaḥ abhavaṁ- 

 felt happy at heart


||Sloka summary||


"By such signs, great virtues  and reasons, by  the words of Rishis and Siddhas I  felt happy at heart." ||58.162||


||Sloka 58.163|| 


punardr̥ṣṭvā ca vaidēhīṁ visr̥ṣṭaścatayā punaḥ|

tataḥ parvatamāsādya tatrāriṣṭamahaṁ punaḥ||58.163||

pratiplavanamārēbhē yuṣmaddarśana kāṁkṣayā|


sa|| vaidēhīṁ punaḥ dr̥ṣṭvā tayā visr̥ṣṭaśca tataḥ punaḥ ahaṁ ariṣṭaṁ parvataṁ āsādya yuṣmat darśana kāṁkṣayā pratiplavanaṁ ārabhē ||


||Sloka meanings||


vaidēhīṁ punaḥ dr̥ṣṭvā -

 seeing Vaidehi again

tayā visr̥ṣṭaśca - 

seeking her permission

tataḥ punaḥ ahaṁ ariṣṭaṁ parvataṁ āsādya - 

then again I ascended the mountain Arista 

yuṣmat darśana kāṁkṣayā - 

desirous of meeting you all

pratiplavanaṁ ārabhē - 

started the return leap.


||Sloka summary||


"Seeing Vaidehi again , seeking her permission, I ascended the mount Arista again, desirous of meeting you all, started the leap." ||58.163||


||Sloka 58.164|| 


tataḥ pavanacandrārka siddhagaṁdharva sēvitam||58.164||

panthānamahamākramya bhavatō dr̥ṣṭavāniha|


sa|| tataḥ ahaṁ pavana candrārka siddha gandharvasēvitaṁ  pandānaṁ āśritya iha bhavataḥ draṣṭuvān||


||Sloka meanings||


tataḥ ahaṁ - Then I 

pavana candrārka siddha gandharvasēvitaṁ - 

followed by the Siddhas , Gandharvas

pandānaṁ āśritya - 

came through the path travelled  

iha bhavataḥ draṣṭuvān - 

here to see you al


||Sloka summary||


"Then I following the path followed by the Siddhas , Gandharvas I have come here to see you all. " ||58.164||


||Sloka 58.165|| 


rāghavasya prabhāvēna bhavatāṁ caiva tējasā||58.165||

sugrīvasya ca kāryārthaṁ mayā sarvamanuṣṭhitam|


sa|| rāghavasya prabhāvēṇa bhavatāṁ tējasā caiva sugrīvasya kāryārthaṁ ca mayā sarvaṁ anuṣṭitām||


||Sloka meanings||


rāghavasya prabhāvēṇa -

 by the power of Rama

bhavatāṁ tējasā caiva - 

and your powers too 

sugrīvasya kāryārthaṁ ca -

 for  achieving Sugriva's purpose 

mayā sarvaṁ anuṣṭitām - 

everything has been accomplished by me


||Sloka summary||


"By the power of Rama, and your powers,  for  achieving Sugriva's purpose  everything has been accomplished by me ".||58.165||


||Sloka 58.167|| 


  ētatsarvaṁ mayā tatra yathāvadupapāditam||58.166||

atrayanna kr̥taṁ śēṣaṁ tat sarvaṁ kriyatāmiti ||58.167|| 


sa|| ētat sarvaṁ tatra mayā yathāvat upapāditaṁ atra| yat nakr̥taṁ śēṣaṁ tat sarvaṁ kriyatām||


Rama Tika says- tatra sāgarādau jātam ētat sarvaṁ karma mayā upapāditaṁ , yat mayā na kr̥taṁ  ata va śēṣaṁ avaśiṣṭaṁ tat sarvaṁ kriyatāṁ iti sēṣaḥ 


||Sloka meanings||


ētat sarvaṁ tatra yathāvat  -

 all of it as it was there  

mayā upapāditaṁ - told by me 

atra yat nakr̥taṁ śēṣaṁ - 

that which remains to be done 

tat sarvaṁ kriyatām- 

all of that is to be accomplished 


||Sloka summary||


All this has been told by me as it is. That which is not done, that which remains to be done is to be accomplished."||58.166,67||


As a last word Hanuma said , by the power of Rama, and your enthusiasm,  everything has been accomplished by me,

for achieving Sugriva's purpose, with an added  suggestion that whatever is left undone is to be completed, etc.


With that Hanuma's long narration, Sarga fifty-eight comes to an end.


This is a unique Sarga which is also second longest in Sundarakanda with nearly hundred and seventy Slokas. Starting with Sloka six, with  bowing in the direction of Sita before starting his narration , Hanuman speaks for hundred and sixty Slokas. This is longest uninterrupted speech by any character in Ramayana, the second longest narrative speech is also by Hanuman in response to Sita's queries in Sarga 35, stretching over nearly eighty Slokas. These narratives , would remind a discerning reader of Rama's comments to Lakshmana about Hanuman's dexterity in speech, in the very first meeting of the three. 


The complete story was narrated by Hanuma starting from Sloka 1 of Sundarakanda in first person.


In the Jayamantram we hear “dāsō’haṁ". "dāsō’haṁ" means I am the "servant of” Rama. When we read Jayamantram that being in first person, it is as though we are shouting

that we are servants of Rama too. We get the benefit of that Mantra.


Very much in that fashion, when we read Hanuma's narration in this Sarga, it is as though we are there in search of Sita. It is as though we are telling the story.

That is why it is said reading this Sarga alone is as good as reading the entire Sundarakanda. We say so be it.


 ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē 

caturviṁśat sahasrikāyāṁ saṁhitāyām

śrīmatsuṁdarakāṁḍē aṣṭapaṁcāśassargaḥ ||


|| om tat sat||