Bhagavadgita !
700 Gita Slokas for Parayana in English
Sanskrit text in Devanagari, Kannada, Gujarati, English, Telugu
||om tat sat||
||ōm tat sat||
||dhyānaṁ||
ōm śrīkr̥ṣṇa parabrahmaṇē namaḥ||
ōm ||śuklāṁbaradharaṁ viṣṇuṁ śaśivarṇaṁ caturvidham|
prasannavadanaṁ dhyāyēt sarvavighnōpaśāntayē||
ōm|| agajānana padmārkaṁ gajananamaharniśam|
anēkadantaṁ bhaktānāṁ ēkadantamupāsmahē||
ōm|| akhaṁḍalamaṁḍalākāraṁ vyāptaṁ yēna carācaram|
tatpadaṁ darśitam yēna tasmaiśrī guravē namaḥ||
ōm|| kr̥ṣṇaṁ kamalapatrākṣaṁ puṇyaśravaṇa kīrtanam|
vāsudēaṁ jagadyōniṁ naumi nārāyaṇaṁ harim||
ōm|| vyāsāya viṣṇurūpāya vyāsarūpāya viṣṇavē|
namōvai brahmanidhayē vāśiṣṭhāya namōnamaḥ||
ōm|| nārāyaṇaṁ namaskr̥tya naraṁ caiva narōttamam|
dēvīṁ sarasvatīṁ vyāsaṁ tatō jayamudīrayēt||
||ōm tat sat||
||ōm tat sat||
śrīmadbhagavadgītē
atha prathamō'dhyāyaḥ
arjunaviṣādayōgaḥ
dhr̥tarāṣṭra uvāca||
dharmakṣētrē kurukṣētrē
samavētā yuyutsavaḥ |
māmakāḥ pāṇḍavaścaiva
kimakurvatu saṁjaya ||1||
saṁjaya uvāca||
dr̥ṣṭvātu pāṇḍavānīkaṁ
vyūḍhaṁ duryōdhanastadā |
ācārya mupasaṅgamya
rājā vacanamabravīt ||2||
paśyaitāṁ pāṇḍu putrāṇāṁ
ācāryamahatīṁ camūm|
vyūḍhāṁ drupada putrēṇa
tava śiṣyēṇa dhīmatā ||3||
atraśūrā mahēṣvāsā
bhīmārjuna samāyudhiḥ |
yuyudhānō virāṭaśca
drupadaśca mahārathaḥ ||4||
dr̥ṣṭakētuścēkitānaḥ
kāśīrājaśca vīryavān |
purujitkuntī bhōjaśca
śaibyaśca narapuṅgavaḥ ||5||
yudhāmanyuśca vikrānta
uttamaujāśca vīryavān |
saubhaudrō draupadēyāśca
sarva ēva mahārathāḥ ||6||
asmākaṁ tu viśiṣṭhā yē
tānnibōdha dvijōttama |
nāyakā mamasainyasya
saṁjñārthaṁ tān bravīmitē ||7||
bhavān bhīṣmaśca karṇaśca
kr̥paśca samitiñjayaḥ|
aśvatthāmā vikarṇaśca
saumadatti stathaivaca ||8||
anyē ca bahavaḥ śūrā
madarthē tyakta jīvitāḥ |
nānāśastra praharaṇāḥ
sarvē yuddhaviśāradāḥ ||9||
aparyāptaṁ tadasmākaṁ
balaṁ bhīṣmābhirakṣitam |
paryāptaṁ tvidamētēṣāṁ
balaṁ bhīmābhirakṣitāṁ ||10||
ayanēṣu ca sarvēṣu
yathā bhāga mavasthitāḥ|
bhīṣmamēvābhi rakṣantu
bhavantaḥ sarvaēva hi ||11||
tasya saṁjanayan harṣaṁ
kuruvr̥ddhaḥ pitāmahaḥ |
siṁhanādaṁ vinadyōcchaiḥ
śaṁkhaṁ dhadmau pratāpavān ||12||
tataḥ śaṁkhāśca bhēryaśca
paṇavānaka gōmukhāḥ |
sahasaivābhyahanyaṁta
sa śabdastumulō'bhavat ||13||
tataḥ śvētaiḥ hayairyuktē
mahati syandanē sthitau |
mādhavaḥ pāṇḍavaścaiva
divyau śaṁkhau pradadhmatuḥ||14||
pāñcajanyaṁ hr̥ṣīkēśō
dēvadattaṁ dhanaṁjayaḥ|
pauṇḍraṁ dadhmau mahāśaṁkhaṁ
bhīmakarmā vr̥kōda raḥ || 15||
anantavijayaṁ rājā
kuntīputrō yudhiṣṭiraḥ |
nakulaḥ sahadēvaśca
sughōṣa maṇipuṣpakau||16||
kāśyaśca paramēṣvāsaḥ
śikhaṇḍīca maharathaḥ |
dhr̥ṣṭadyamnō virāṭaśca
sātyakiścāparājitaḥ ||17||
drupadō draupadēyāśca
sarvaśaḥ pr̥thivīpatē |
saubhadraśca mahābāhuḥ
śaṁkhān dadhmuḥ pr̥thak pr̥thak ||18||
saghōṣō dhārtarāṣṭrāṇāṁ
hr̥dayāni vyadārayat |
nabhaśca pr̥thivīṁ caiva
tumulō vyanu nādayan ||19||
atha vyavasthitān dr̥ṣṭvā
dhārtarāṣṭrān kapidhvajaḥ |
pravr̥tē śastrasampātē
dhanurudyamya pāṇḍavaḥ ||20||
hr̥ṣīkēśaṁ tadā vākyaṁ
idamāha mahīpatē |
arjuna uvāca||
sēnayōrubhayōrmadhyē
rathaṁ sthāpayamē'cyutā || 21 ||
yāvadētānnirīkṣē'haṁ
yōddhukāmānavasthitān |
kairmayāsaha yōddhavyaṁ
asmin raṇa samudyamē ||22||
yōtsyamānā navēkṣē'haṁ
ya ētē'tra samāgatāḥ |
dhārtarāṣṭrasya durbuddhēḥ
yuddhē priya cikīrṣavaḥ ||23||
sañjaya uvāca||
ēvamuktō hr̥ṣīkēśō
guḍākēśēna bhārata |
sēnayōrubhayōrmadhyē
sthāpayitvā rathōttamam ||24||
bhīṣma drōṇa pramukhataḥ
sarvēṣāṁ ca mahīkṣitām |
uvāca pārtha paśyaitān
samavētān kurūniti ||25||
tatrāpaśyat sthitān pārthaḥ
pitr̥̄natha pitāmahān |
ācāryān mātulān bhrātrūn
putrānpautrān sakhīṁstathā||26||
śvaśurān suhr̥daścaiva
sēnayōrubhayōrapi|
tān samīkṣya sa kauntēyaḥ
sarvān bandhūnavasthitān||27||
kr̥payā parayā''viṣṭō
viṣīdan idamabravīt |
arjuna uvāca ||
dr̥ṣṭvēmaṁ svajanaṁ kr̥ṣṇa
yuyutsaṁ samupasthitam||28||
sīdanti mama gātrāṇi
mukhaṁca pariśuṣyati|
vēpathuśca śarīrē mē
rōmaharṣaścajāyatē ||29||
gāṇḍīvaṁ sraṁsatē hastāt
tvakcaiva paridahyatē |
na ca śaknōmyavasthātuṁ
bhramatīva ca mē manaḥ ||30||
nimittāni ca paśyāmi
viparītāni kēśava|
na caśrēyō'nupaśyāmi
hatvā svajanamāhavē ||31||
na kāñkṣē vijayaṁ kr̥ṣṇa
na ca rājyaṁsukhāni ca|
kiṁnō rājyēna gōviṁda
kiṁ bhōgairjīvitēna vā ||32||
yēṣāmarthē kāṁkṣitaṁ nō
rājyaṁ bhōgāḥ sukhānica |
ta imē'vasthitā yuddhē
prāṇāṁstyaktvā dhanāni ca || 33||
acāryāḥ pitaraḥ putrāḥ
tathaivaca pitāmahāḥ|
mātulāḥ śvaśurāḥ pautrāḥ
syālāḥ sambandhinastadā ||34||
ētānnahantumicchāmi
ghnatō'pimadhusūdana |
api trailōkyarājyasya
hētōḥ kiṁ nu mahīkr̥tē ||35||
nihatya dhārtarāṣṭrānnaḥ
kāprītiḥ syājjanārdana |
pāpamēvāśrayē dasmān
hatvaitānātatāyinaḥ ||36||
tasmānnārhā vayaṁ hantuṁ
dhārtarāṣṭrān svabāndhavān |
svajanaṁ hi kathaṁ hatvā
sukhinaḥ syāma mādhavaḥ ||37||
yadyapyētē na paśyanti
lōbhōpahata cētasaḥ |
kulakṣayakr̥taṁ dōṣaṁ
mitradrōhē ca pātakam||38||
kathaṁ na jñēyamasmābhiḥ
pāpādasmānnivartitum|
kulakṣayakr̥taṁ dōṣaṁ
prapaśyadbhirjanārdana ||39||
kulakṣayē praṇaśyanti
kuladharmāḥ sanātanaḥ |
dharmē naṣṭē kulaṁ kr̥tsnaṁ
adharmō'bhibhavatyuta||40||
adharmābhibhavāt kr̥ṣṇa
praduṣyanti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇēya
jāyatē varṇa saṁkaraḥ ||41||
saṅkarō narakāyaiva
kulaghnānāṁ kulasya ca|
patanti pitarō hyēṣāṁ
luptapiṇḍōdaka kriyāḥ ||42||
dōṣērētaiḥ kulaghnānāṁ
varṇasaṅkarakārakaiḥ |
utsādyantē jātidharmāḥ
kuladharmāśca śāśvatāḥ ||43||
utsanna kuladharmāṇāṁ
manuṣyāṇāṁ janārdana |
narakē niyataṁ vāsō
bhavatītyanuśuśruma ||44||
ahō bata mahāpāpaṁ
kartuṁ vyavasthitā vayaṁ |
yadrājya sukhalōbhēna
hantuṁ svajana mudyatāḥ ||45||
yadi māmapratīkāra
maśastraṁ śastrapāṇayaḥ |
dhārtarāṣṭrā raṇē hanyuḥ
tanmē kṣēmataraṁ bhavēt ||46||
saṁjaya uvāca||
ēvamuktvā arjunaḥ saṁkhyē
rathōpastha upāviśat |
visr̥jya saśaraṁ cāpaṁ
śōka saṁvighnamānasaḥ ||47||
iti śrīmadbhavadgītāsūpaniṣatsu brahmavidyāyāṁ yōga śāstrē
śrīkr̥ṣṇārjuna saṁvādē arjuna viṣādayōgō nāma
prathamō'dhyāyaḥ |
||ōm tat sat ||
______________________________________________
||ōm tat sat ||
śrīmadbhagavadgītē
atha dvitīyō'dhyāyaḥ
sāṁkhya yōgaḥ||
saṁjaya uvāca||
taṁ tathā kr̥payā''viṣṭaṁ aśrupūrṇākulēkṣaṇam |
viṣīdanta midaṁ vākyaṁ uvāca madhusūdanaḥ ||1||
śrī bhagavānuvāca||
kutastvā kaśmalamidaṁ viṣamē samupasthitam |
anārya juṣṭaṁ asvargyaṁ akīrtikaraṁ arjuna ||2||
klaibyaṁ māsmagamaḥ pārtha naitat tvayyupapadyatē |
kṣudraṁ hr̥daya daurbalyaṁ tvakyōttiṣṭa parantapa ||3||
arjuna uvāca||
kathaṁ bhīṣma mahaṁ saṁkhyē drōṇaṁ ca madhusūdhana |
iṣubhiḥ pratiyōtsyāmi pūjārhāvarisūdana ||4||
gurū nahatvāpi mahānubhāvān
śrēyōbhōktuṁ baikṣamapīhalōkē |
hatvā arthakāmāṁstu gurūnihaiva
bhuñjīya bhōgān ruthira pradigthān ||5||
na caitadvidmaḥ katarannō garīyō
yadvā jayēma yadi vānō jayēyuḥ|
yānēva hatvā na jijīviṣāmaḥ
tē'vasthitāḥ pramukhē dhārtarāṣṭrāḥ||6||
kārpaṇyadōṣō'pahatasvabhāvaḥ
pr̥ccāmi tvāṁ dharma sammūḍhacētāḥ |
yat śrēyassyānniścitaṁ brūhitanmē
śiṣyastē'haṁ śādhi māṁ tvāṁ prapannam||7||
na hi prapaśyāmi mamāpanudyāt
yaccōka mucchōṣaṇa mindriyāṇām|
avāpya bhūmā vasapatna mr̥ddhaṁ
rājyaṁ surāṇāmapi cādhipatyam ||8||
saṁjaya uvāca||
ēvamuktvā hr̥ṣīkēśaṁ guḍākēśaḥ paraṁtapaḥ|
na yōtsyē iti gōvindaṁ uktvā tūṣṇīṁ babhūva ha ||9||
taṁ uvāca hr̥ṣīkēśaḥ prahasanniva bhārata |
sēnayōrubhayōrmadhyē viṣīdantaṁ idaṁ vacaḥ||10||
śrī bhagavānuvāca||
aśōcyā nanvaśōcastvaṁ prajñāvādāṁśca bhāṣasē |
gatāsū nagatāsūṁśca nānu śōcanti paṇḍitāḥ ||11||
natvēvāhaṁ jātu nāsaṁ natvaṁ nēmē janādhipāḥ |
na caiva na bhaviṣyāmaḥ sarvē vayamataḥ param || 12||
dēhinō'smin yathā dēhē kaumāraṁ yauvanaṁ jarā |
tathā dēhāntaraprāptiḥ dhīraḥ tatra namuhyati ||13||
mātrā sparśāstu kauntēya śītōṣṇa sukhaduḥkhadāḥ |
agamāpāyinō'nityāḥ tāṁ stitikṣasva bhārata ||14||
yaṁ hi na vyadhayantyētē puruṣaṁ puruṣarṣabha|
sama duḥkha sukhaṁ dhīraṁ sō'mr̥tatvāya kalpatē ||15||
nāsatō vidyatē bhāvō nābhāvō vidyatē sataḥ |
ubhayōrapi dr̥ṣṭō'ntastvanayōḥ tatva darśibhiḥ ||16||
avināśitu tadviddhi yēna sarva midaṁ tataṁ |
vināśa mavyaya syāsya nakaścit kartumarhati ||17||
antavanta imē dēhāḥ nityassyōktāḥ śarīriṇaḥ|
anāśinō'pramēyasya tasmādyudhyasva bhārata ||18||
ya ēnaṁ vētti hantāram yaścainaṁ manyatē hataṁ |
ubhau tau na vijānītō nāyaṁ hanti na hanyatē ||19||
na jāyatē mriyatē vā kadācit
nāyaṁ bhūtvā bhavitā vā na bhūyaḥ |
ajō nitya śśāśvatō'yaṁ purāṇō
na hanyatē hanyamānē śarīrē ||20||
vēda vināśinaṁ nityaṁ ya ēnamajamavyayam|
kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kaṁ ||21||
vāsāṁsi jīrṇāni yathā vihāya
navāni gr̥hṇāti narō'parāṇi|
tathā śarīrāni vihāya jīrṇān
anyāni saṁyāti navāni dēhē||22||
nainaṁ cindanti śastrāṇi nainaṁ dahati pāvakaḥ |
na cainaṁ klēdayantyāpō na śōṣayati mārutaḥ ||23||
acchēdyō'yaṁ adāhyō'yaṁ aklēdyō'śōṣya ēvaca |
nitya sarva gataḥ sthāṇuḥ acalō'yaṁ sanātanaḥ ||24||
avyaktō'yaṁ aciṁtyō'yam avikāryō'yamucyatē|
tasmāt ēvaṁ viditvainaṁ nānu śōcitu marhasi ||25||
atha cainaṁ nitya jātaṁ nityaṁ vā manyasē mr̥taṁ|
tathāpi tvam mahābāhō naivaṁ śōcitu marhasi ||26||
jātasya hi dhruvōmr̥tyuḥ dhruvaṁ janma mr̥tasya ca |
tasmādaparihāryē'rthē na tvaṁ śōcitu marhasi ||27||
avyaktādīni bhūtāni vyakta madhyāni bhārata |
avyakta nidhanānyēna tatra kā paridēvanā ||28||
aścaryavat paśyati kaścidēnaṁ
āścaryavat vadati tathaiva cānyaḥ|
āścaryavaccaina manyaḥ śruṇōti
śrutvāpyēnaṁ vēda na caiva kaścit ||29||
dēhē nityamavadhyō'yaṁ dēhē sarvasya bhārata |
tasmāt sarvāṇi bhūtāni na tvaṁ śōcitumarhasi || 30||
svadharmapi cāvēkṣya na vikampitu marhasi |
dharmyāddhi yuddhāt śrēyō'nyat kṣatriyasya navidyatē ||31||
yadr̥ccayā cōpapannaṁ svargadvāramapāvr̥tam|
sukhinaḥ kṣatriyāḥ pārtha labhantē yuddha mīdr̥śam ||32||
atha cēttvamimaṁ dharmyaṁ saṁgrāmaṁ na kariṣyasi |
tataḥ svadharmaṁ kīrtiṁca hitvā pāpa mavāpsasi ||33||
akīrtiṁ cāpi bhūtāni kathayiṣyaṁti tē'vyayām |
saṁbhāvitasya cā kīrtiḥ maraṇādatirityatē ||34||
bhayādraṇā duparataṁmanyaṁtē tvāṁ maharathāḥ|
yēṣāṁ ca tvaṁ bahumatō bhūtvā yāsyasi lāghavam||35||
avācya vādāṁśca bahūn vadiṣyaṁti tavāhitāḥ |
nindantastava sāmarthyaṁ tatō duḥkhataraṁ nu kim||36||
hatō vā prāpsyasē svargaṁ jitvā vā bhōkṣyasē mahīm|
tasmāduttiṣṭa kauntēya yuddhāya kr̥ta niścayaḥ ||37||
sukhaduḥkhē samē kr̥tvā lābhālābhau jayājayau |
tatō yuddhāya yujyasva naivaṁ pāpamavāpsyasi||38||
ēṣā tē'bhihitē sāṁkhyē buddhi ryōgē tvimāṁ śruṇu |
buddhyāyuktō yayā pārtha karmabandhaṁ prahāsyasi ||39||
nēhābhi kramanāśō'sti pratyavāyō navidyatē |
svalpamapyasya dharmasya trāyatō mahatō bhayāt ||40||
vyavasāyātmikā buddhiḥ ēkēha kurunandana |
bahuśākhāḥ anantāśca buddhayō'vyavasāyinām||41|
yāmimāṁ puṣpitāṁ vācam pravadantya vipaścitaḥ|
vēdavādaratāḥ pārtha nānyadastīti vādinaḥ ||42||
kāmātmānaḥ svargaparāḥ janmakarma phalapradām |
kiyā viśēṣa bahuḷāṁ bhōgaiśvarya gatiṁ prati ||43||
bhōgaiśvarya prasaktānāṁ tayā'pahr̥tacētasām |
vyavasāyātmikā buddhiḥ samadhau na vidhīyatē ||44||
traiguṇya viṣa yāvēdāḥ nistraiguṇyō bhavārjuna |
nirdvandvō nitya sattvōsthō niryōga kṣēma ātmavān ||45||
yāvānartha udapānē sarvataḥ saṁplutōdakē |
tāvān sarvēṣu vēdēṣu brāhmaṇasya vijānataḥ ||46||
karmaṇyēvādhikārastē māphalēṣu kadācana |
mākarmaphala hēturbhūḥ mātē saṅgō'stvakarmaṇi || 47||
yōgastaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanaṁjaya |
sidhya sidhyōḥ samōbhūtvā samatvaṁ yōga ucyatē ||48||
dūrēṇāhyavaraṁ karma buddhiyōgāt dhanaṁjaya |
buddhau śaraṇa manvichcha kr̥paṇāḥ phalahētavaḥ ||49||
buddhiyuktō jahātiha ubhē sukr̥ta duṣkr̥tē |
tasmādyōgāya yujyasva yōgaḥ karmasu kauśalam||50||
karmajaṁ buddhiyuktā hi phalaṁ tyaktvā manīṣiṇaḥ |
janma bandha vinirmuktāḥ padaṁ gaccantyanāmayam||51||
yadātē mōhakalilaṁ buddhirvyatiriṣyati |
tadā gantāsi nirvēdaṁ śrōtavyasya śrutasya ca||52||
śruti viprati pannātē yadā sthāsyati niścalā |
samādhā vacalā buddhiḥ tadā yōga mavāpsyasi||53||
arjuna uvāca||
sthita prajñasya kā bhāṣā samādhistasya kēśava |
sthitadhīḥ kiṁ prabhāṣēta kimāsīta vrajēta kim||54||
śrī bhagavānuvāca||
vrajahāti yadā kāmān sarvān pārtha manōgatān |
ātnmanyēvātmanā tuṣṭaḥ sthita prajñaḥ tadōcyatē ||55||
duḥkhēṣvanudigna manāḥ sukhēṣu vigata spr̥hāḥ |
vītarāga bhayakrōthaḥ sthitadhīḥ munirucyatē ||56||
yassarvatrānabhisnēhaḥ tattatprāpya śubhāśubhaṁ |
nābhi nandati nadvēṣṭi tasya prajñā pratiṣṭitā||57||
yadā saṁhārayatē cāyam kūrmōṅgānīva sarvaśaḥ |
indriyāṇīndriyārthēbhyaḥ tasya prajñā pratiṣṭitā||58||
viṣayā vinivartantē nirāhārasya dēhinaḥ |
rasavarjaṁ rasō' pyasya paraṁ dr̥ṣṭvā nivartatē ||59||
yatatōhyapi kauntēya puruṣasya vipaścitaḥ |
indriyāṇi pramādhīni haranti prasabhaṁ manaḥ ||60||
tāni sarvāṇi saṁyamya yukta āsīta matparaḥ|
vaśē hi yasyēndriyāṇi tasya prajñā pratiṣṭitā ||61||
dhyāyatō viṣayān puṁsaḥ saṅgastēṣūpajāyatē |
saṅgāt saṁjāyatē kāmaḥ kāmāt krōdhō'bhijāyatē ||62||
krōdhāt bhavati sammōhaḥ sammōhāt smr̥ti vibhramaḥ |
smr̥ti bhraṁśāt buddhināśō buddhināśāt praṇaśyati ||63||
rāgadvēṣaviyuktaistu viṣayānindriyaiścaran |
atmavaśyairvidhēyātmā prasādamadhi gacchati ||64||
prasādē sarvaduḥkhānāṁ hānirasyōpajāyatē |
prasanna cētasō hyāśu buddhiḥ paryavatiṣṭati||65||
nāsti buddhi rayuktasya na cāyuktasya bhāvanā |
nacā bhāvayataśśāntiḥ aśāntasya kutaḥ sukham ||66||
indriyāṇāṁ hi caratāṁ yanmanō'nu vidhīyatē |
tadasya harati prajñāṁ vāyurnāvamivāmbhasi ||67||
tasmādyasya mahābāhō nigr̥hītāni sarvaśaḥ|
indriyāṇīndriyārthēbhyaḥ tasya prajñā pratiṣṭitā ||68||
yāniśā sarvabhūtānāṁ tasyāṁ jāgarti saṁyamī |
yasyāṁ jāgrati bhūtāni sa niśā paśyatē munēḥ ||69||
apūrvamāṇaṁ acala pratiṣṭaṁ
samudramāpaḥ praviśanti yadvat |
tadvat kāmāḥ yaṁ praviśanti sarvē
saśānti māpnōti na kāma kāmī||70||
vihāya kāmān yassarvān pumāṁścarati nispr̥hāḥ|
nirmamō nirahaṁkāraḥ saśāntimadhigaccati || 71||
ēṣā brāhmīsthitiḥ pārtha naināṁ prāpya vimuhyati|
sthitvā' syāmantakālē'pi brahma nirvāṇa mr̥ccati ||72||
iti śrīmadbhagavadgītāsu upaniṣatsubrahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē sāṁkhya yōgōnāma
dvitīyō'dhyāyaḥ ||
||ōm tat sat ||
______________________________________________
||ōm tat sat||
śrīmadbhagavadgītē
atha tr̥tīyō'dhyāyaḥ
karmayōgaḥ||
arjuna uvāca||
jyāyasī cēt karmaṇastē matābuddhirjanārdana |
tatkiṁ karmaṇi ghōrē māṁ niyōjayasi kēśava || 1 ||
vyāmiśrēṇēva vākyēna buddhiṁ mōhayasīva mē |
tadēkaṁ vada niścitya yēna śrēyō'hamāpnuyām ||2||
śrī bhagavānuvāca||
lōkē'śmin dvividhā niṣṭhā purā prōktā mayānagha|
jñānayōgēna sāṁkhyānāṁ karmayōgēna yōginām || 3||
nakarmaṇā manārambhāt naiṣkarmyaṁ puruṣō'śnutē |
na ca sannyasanādēva siddhiṁ samadhigacchati ||4||
na hi kaścit kṣaṇamapi jātu tiṣṭhat akarmakr̥t|
kāryatē hyavaśaḥ karma sarvaḥ prakr̥tijairguṇaiḥ || 5||
karmēndriyāṇi saṁyamya ya astē manasā smaran|
indriyārthān vimūḍhātmā mithyācāra sa ucyatē ||6||
yastvindriyāṇi manasā niyamyārabhatē arjuna |
karmēndriyaiḥ karmayōgaṁ asaktassa viśiṣyatē ||7||
niyataṁ kurukarmatvaṁ karma jyāyō hyakarmaṇaḥ |
śarīra yātrāpi ca tē na prasiddhyēt akarmaṇaḥ ||8||
yajñārthāt karmaṇō'nyatra lōkō'yaṁ karmabandhanaḥ|
tadartham karma kauntēya muktasaṅgaḥ samācara ||9||
sahayajñāḥ prajāssr̥ṣṭvā purōvāca prajāpatiḥ |
anēna prasaviṣyadhvamēṣavō'stviṣṭha kāmadhuk || 10||
dēvānbhāvayatānēna tēdēvā bhāvayantu vaḥ|
parasparaṁ bhāvayantaḥ śrēyaḥ paramavāpsyatha ||11||
iṣṭān bhōgān hi vō dēvā dāsyantē yajñabhāvitāḥ |
tairdattā na pradāyaibhyō yō bhujñtēstēna ēva saḥ||12||
yajñaśiṣṭāśinassantō mucyantē sarva kilbiṣaiḥ |
bhuñjatē tē tvaghaṁ pāpā yē pacantyātmakāraṇāt ||13||
annādbhavanti bhūtāni parjanyādannasaṁbhavaḥ |
yajñāt bhavati parjanyō yajñaḥ karmasamudbhavaḥ ||14||
karma brahmōdbhavaṁ viddhi brahmākṣara samudbhavam |
tasmāt sarvagataṁ brahma nityaṁ yajñē pratiṣṭhitam||15||
ēvaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ |
aghāyurindriyārāmō mōghaṁ pārtha sa jīvati||16||
yastvātmaratirēva syādātma tr̥ptaśca mānavaḥ|
ātmanyēva ca santuṣṭaḥ tasya kāryaṁ na vidyatē ||17||
naiva tasya kr̥tēnārthō nākr̥tē nēha kaścana |
na cāsya sarvabhūtēṣu kaścidarthavyapāśrayaḥ ||18||
tasmādasaktassatataṁ kāryaṁ karma samācara|
asaktō hyācaran karma paramāpnōti pūruṣaḥ ||19||
karmaṇaiva hi saṁsiddhimāsthitā janakādayaḥ|
lōkasaṁgrahamēvāpi saṁpaśyan karumarhasi || 20||
yadyadācarati śrēṣṭhaḥ tattadēvētarō janāḥ|
sa yatpramāṇam kurutē lōkastadanuvartatē ||21||
na mē pārthāsti kartavyaṁ triṣu lōkēṣu kiṁcana |
nānavāptaṁ avāptavyaṁ varta ēva ca karmaṇi ||22||
yadi hyahaṁ na vartēyaṁ jātu karmaṇyatandritaḥ|
mama vartmānuvartantē manuṣyāḥ pārtha sarvaśaḥ ||23||
utsīdēyurimē lōkā na kuryāṁ karmacēdaham |
saṁkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ||24||
saktāḥ karmaṇyavidvāṁsō yathā kurvanti bhārata |
kuryādvidvāṁ stathā'saktaḥ cikīrṣuḥ lōka saṁgraham || 25||
na buddhibhēdaṁ janayēdajñānāṁ karmasaṅginām |
jōṣayētsarvakarmāṇi vidvānyuktaḥ samācaran || 26||
prakr̥tēḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |
ahaṁkāra vimūḍhātmā kartāhaṁ iti manyatē|| 27||
tattvavittu mahābāhō guṇakarmavibhāgayōḥ |
guṇāguṇēṣu vartanta iti matvā na sajjatē ||28||
prakr̥tērguṇasammūḍhāḥ sajjantē guṇakarmasu |
tānakr̥tsnavidō mandān kr̥tsnavinna vicālayēt ||29||
mayi sarvāṇi karmāṇisannyasyādhyātma cētasā |
nirāśīnirmamō bhūtvā yudhyasva vigata jvaraḥ ||30||
yē mē matamidaṁ nityaṁ anutiṣṭhanti mānavāḥ |
śraddhāvantōanasūyāntō mucyantē tē'pi karmabhiḥ ||31||
yē tvētadabhyasūyantō nānutiṣṭhanti mē matam |
sarvajñāna vimūḍhāṁstān viddhi naṣṭānacētasaḥ ||32||
adr̥śaṁ cēṣṭhatē svasyāḥ prakr̥tēḥ jñānavānapi |
prakr̥tiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣyati ||33||
indriyasyēndriyasyārthē rāgadvēṣau vyavasthitau |
tayōrna vaśamāgaccēttau hyasya paripanthinau ||34||
śrēyān svadharmō viguṇaḥ paradharmātsvanuṣṭhitāt |
svadharmē nidhanaṁ śrēyaḥ paradharmō bhayāvahaḥ ||35||
arjuna uvāca||
atha kēna prayuktō'yaṁ pāpaṁ carati pūruṣaḥ|
aniccannapi vārṣṇēya balādiva niyōjitaḥ ||36||
śrī bhagavānuvāca||
kāma ēṣa krōdhaēṣa rajōguṇa samudbhavaḥ |
mahāśanō mahāpāpmā viddhyēnamiha vairiṇam ||37||
dhūmēnāvriyatē vahniḥ yathā''darśō malēna ca |
yathōlbēnāvr̥tō garbhastathā tēnēdamāvr̥tam ||38||
āvr̥taṁ jñānamētēna jñāninō nityavairiṇā |
kāmarūpēṇa kauntēya duṣpūrēṇānalēna ca ||39||
indriyāṇi manōbuddhiḥ asyādhiṣṭhānamucyatē |
ētairvimōhayatyēṣa jñānamāvr̥tya dēhinam ||40||
tasmāttvamindriyāṇyādau niyamya bharatarṣabha |
pāpmānaṁ prajahi hyēnaṁ jñānavijñānanāśanam ||41||
indriyāṇi parāṇyāhuḥ indriyēbhyaḥ paraṁ manaḥ |
manasastu parā buddhiryō buddhēḥ paratastu saḥ ||42||
ēvaṁ buddhēḥ paraṁ buddhvā saṁstabhyātmāna mātmanā |
jahi śatruṁ mahābāhō kāmarūpa durāsadam || 43||
ōm
iti śrīmadbhagavadgītāsūpaniṣatsubrahmavidyāyām yōga śāstrē
śrīkr̥ṣṇārjuna saṁvādē karmayōgōnāma
tr̥tīyō'dhyāyaḥ |
||ōm tat sat ||
________________________________
||ōm tat sat ||
śrīmadbhagavadgītē
atha caturthō'dhyāyaḥ
jñāna yōgaḥ||
śrī bhagavānuvāca||
imaṁ vivasvatē yōgaṁ prōktavānahamavyayam |
vivasvān manavē prāha manuḥ ikṣvākavē'bravīt ||1||
ēvaṁ paramparāprāptaṁ imaṁ rājarṣayō viduḥ |
sa kālēnēha mahatā yōgō naṣṭhaḥ parantapa || 2 ||
sa ēvāyaṁ mayā tē'dya yōgaḥ prōktaḥ purātanaḥ |
bhaktō'si mē sakhācēti rahasyaṁ hyētaduttamam || 3 ||
arjuna uvāca||
aparaṁ bhavatō janma paraṁ janma vivasvataḥ|
kathamētadvijānīyāṁ tvamādau prōktavāniti || 4 ||
śrī bhagavānuvāca||
bahūni mē vyatītāni janmāni tava cārjuna |
tānayahaṁ vēda sarvāṇi na tvaṁ vēttha parantapa || 5 ||
ajō'pi sannavyayātmā bhūtānāṁ īśvarō'pi san |
prakr̥tiṁ svāmadhiṣṭāya saṁbhavāmyātmamāyayā|| 6 ||
yadā yadā hi dharmasya glānirbhavati bhārata |
abhyutthānaṁ adharmasya tadātmānam sr̥jāmyaham || 7 ||
paritrāṇāya sādhūnām vināśāya ca duṣkr̥tām |
dharma saṁsthāpanārthāya saṁbhavāmi yugē yugē || 8 ||
janma karma ca mē divyaṁ ēvaṁ yō vētti tattvataḥ |
tyaktvā dēhaṁ punarjanma naiti māmēti sō'rjuna || 9 ||
vītarāga bhaya krōdhā manmayā māmupāśritāḥ |
bahavō jñāna tapasā pūtā madbhāvamāgatāḥ ||10 ||
yē yathā māṁ prapadyantē tāṁ stathaiva bhajāmyaham |
mamavartmānu vartantē manuṣyāḥ pārtha sarvaśaḥ || 11 ||
kāṁkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha dēvatāḥ |
kṣipraṁ hi mānuṣē lōkē siddhirbhavati karmajā || 12||
cāturvarṇyaṁ mayā sr̥ṣṭaṁ guṇakarma vibhāgaśaḥ |
tasya kartāramapi māṁ viddhyakartāra mavyayam || 13 ||
namāṁ karmāṇi limpanti namē karmaphalē spr̥hā |
iti māṁ yō'bhijānāti karmabhiḥ na sa badhyatē || 14 {{
ēvaṁ jñātvā kr̥taṁ karma pūrvairapi mumukṣubhiḥ |
kuru karmaiva tasmātvaṁ pūrvaiḥ pūrvataraṁ kr̥tam ||15||
kiṁ karma kimakarmēti kavayō'pyatra mōhitāḥ |
tattē karma pravakṣyāmi yajñātvā mōkṣyasē'śubhāt|| 16||
karmaṇōhyapi bōddhavyaṁ bōddhavyaṁ ca vikarmaṇaḥ |
akarmaṇaśca bōddhavyaṁ gahanā karmaṇō gatiḥ || 17 ||
karmaṇyakarma yaḥ paśyēt akarmaṇi ca karma yaḥ|
sa buddhimān manuṣyēṣu sa yuktaḥ kr̥tsnakarmakr̥t || 18||
yasya sarvē samārambhāḥ kāma saṁkalpavarjitāḥ |
jñānāgni dagdhakarmāṇāṁ tamāhuḥ paṇḍitaṁ budhāḥ || 19 ||
tyaktvā karma phalāsaṅgaṁ nitya tr̥ptō nirāśrayaḥ |
karmaṇyabhipravr̥tō'pi naiva kiṁcitkarōti saḥ || 20||
nirāśīryata cittātmā tyakta sarva parigrahaḥ |
śārīraṁ kēvalaṁ karma kurvannāpnōti kilbiṣam|| 21 ||
yadr̥ccālābhasaṁtuṣṭhō dvandvātītō vimatsaraḥ |
samaḥ siddhāvasiddhau ca kr̥tvāpi na nibadhyatē || 22||
gatasaṅgasya muktasya jñānāvasthitacētasaḥ |
yajñāyācarataḥ karma samagraṁ pravilīyatē || 23||
brahmārpaṇam brahmahaviḥ brahmagnau brahmaṇā hutam |
brahmaiva tēna gantavyaṁ brahmakarmasamādhinā || 24 ||
daivamēvāparē yajñaṁ yōginaḥ paryupāsatē |
brahmāgnāvaparē yajñaṁ yajñēnaivōpajuhvati || 25||
śrōtrādīnīndriyāṇyanyē saṁyamāgniṣu juhvati |
śabdādīnviṣayānanya indriyāgniṣu juhvati || 26||
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāparē |
ātmasaṁyamayōgāgnau juhvati jñānadīpitē || 27 ||
dravya yajñā tapō yajñā yōga yajñāstathāparē |
svādhyāya jñānayajñaśca yatayaḥ saṁśitavratāḥ || 28 ||
apānē juhvati prāṇaṁ prāṇē'pānaṁ tathā'parē |
prāṇāpāna gatīruddhvā prāṇāyāmaparāyaṇāḥ || 29 ||
aparē niyatāhāraḥ prāṇān prāṇēṣu juhvati |
sarvē'pyētē yajñavidō yajñakṣapita kalmaṣāḥ ||30||
yajñaśiṣṭāmr̥ta bhujō yānti brahma sanātanam|
nāyaṁ lōkō'styayajñasya kutō'nyaḥkurusattama || 31||
ēvaṁ bahuvithā yajñā vitatā brahmaṇō mukhē |
karmajān viddhi tān sarvān ēvaṁ jñātvā vimōkṣyasē || 32||
śrēyān dravyamayādyajñā jñānayajñaḥ parantapa |
sarvaṁ karmākhilaṁ pārtha jñānē parisamāpyatē || 33||
tadviddhi praṇi pātēna paripraśnēna sēvayā |
upadēkṣyanti tē jñānaṁ jñāninaḥ tattva darśinaḥ || 34 ||
yat jñātvā na punarmōhamēvaṁ yāsyasi pāṇḍava |
yēna bhūtānyaśēṣēṇa drakṣyasyātmanyathō mayi || 35||
api cēdapi pāpēbhyaḥ sarvēbhyaḥ pāpakr̥ttamaḥ |
sarvaṁ jñānaplavēnaiva vr̥jinaṁ saṁtariṣyasi || 36||
yathaithāṁsi samiddhō'gniḥ bhasmasātkurutē'rjuna|
jñānāgni sarvakarmāṇi bhasmasātkurutē tathā || 37||
na hi jñānēna sadr̥śaṁ pavitramiha vidyatē |
tat svayaṁ yōgasaṁsiddhaḥ kālēnātmani viṁdati|| 38 ||
śraddhvān labhatē jñānaṁ tatparaḥ saṁyatēndriyaḥ|
jñānaṁ labdhvā parāṁ śāntiṁ acirēṇādhigacchati|| 39 ||
ajñaścāśraddhadhānaśca saṁśayātmā vinaśyati |
nāyaṁ lōkō'sti na parō na sukhaṁ saṁśayātmanaḥ ||40||
yōgasannyastakarmāṇāṁ jñānasaṁchinnasaṁśayam |
ātmavaṁtaṁ na karmāṇi nibadhnaṁti dhanaṁjaya || 41 ||
tasmādajñāna saṁbhūtaṁ hr̥tthsaṁ jñānāsinātmanaḥ |
citvainaṁ saṁśayaṁ yōgamātiṣṭhōttiṣṭha bhārata || 42||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yōga śāstrē
śrīkr̥ṣṇārjuna saṁvādē jñānayōgō nāma
caturthō'dhyāyaḥ ||
||ōm tat sat ||
----------------------------------------------------
||ōm tat sat||
śrīmadbhagavadgītē
atha paṁcamō'dhyāyaḥ
karma sanyāsa yōgaḥ||
arjuna uvāca||
sannyāsaṁ karmaṇāṁ kr̥ṣṇa punaryōgaṁca śaṁsasi |
yacchrēya ētayōrēkaṁ tanmē brūhi suniścitam ||1||
śrībhagavānuvāca||
sannyāsaḥ karmayōgaśca niśśrēyasakarāvubhau |
tayōstu karmasannyāsāt karmayōgō viśiṣyatē ||2||
jñēyassa nitya sannyāsī yō na dvēṣṭi na kāṅkṣati |
nirdvandvō hi mahābāhō sukhaṁ bandhātpramucyatē ||3||
sāṁkhyayōgau pr̥thagbālāḥ pravadanti na paṇditāḥ |
ēkamapyāsthitaḥ samyak ubhayōrvindatē phalam ||4||
yatsāṁkhyaiḥ prāpyatē sthānaṁ tadyōgairapi gamyatē |
ēkaṁ sāṁkhyaṁ ca yōgaṁ ca yaḥ paśyati sa paśyati ||5||
sannyāsastu mahābāhō munirbrahma na cirēṇādhigacchati |
yōgayuktō munirbrahma na cirēṇādhigacchati ||6||
yōgayuktō viśuddhātmā vijitātmā jitēndriyaḥ |
sarvabhūtātma bhūtātma kurvannapi na lipyatē ||7||
naivakiṁcitkarōmīti yuktō manyēta tattvavit |
paśyan śr̥ṇvan spr̥śan jighran aśnan gacchan svapan śvasan||8||
pralapan viśr̥jan gr̥haṇan unmiṣannimiṣannapi |
indriyāṇīndriyārthēṣu vartanta iti dhārayan ||9||
brahmāṇyādhāya karmāṇi sajṅaṁ tyaktvā karōti yaḥ|
lipyatē na sa pāpēna padma patra mivāṁbhasā ||10||
kāyēna manasā budhyā kēvalairindriyairapi |
yōginaḥ karma kurvanti saṁgaṁ tyaktvā''tmaśuddhayē ||11||
yuktaḥ karmaphalaṁ tyaktvā śāntimāpnōti naiṣṭhikīm|
ayuktaḥ kāma kārēṇa phalēsaktō nibadhyatē || 12||
sarva karmāṇi manasā sannyasyāstē sukhaṁ vaśī |
navadvārē purē dēhī naiva kurvannakārayan ||13||
na kartr̥tvaṁ na karmāṇi lōkasya sr̥jati prabhuḥ |
na karmaphala saṁyōgaṁ svabhāvastu pravartatē ||14||
nādattē kasyacitpāpaṁ na caiva sukr̥taṁ vibhuḥ |
ajñānēnāvr̥taṁ jñānaṁ tēna muhyanti jantavaḥ ||15||
jñānēna tutadajñānaṁ yēṣāṁ nāśitamātmanaḥ |
tēṣāmādityavat jñānaṁ prakāśayati tatparam ||16||
tadbuddhaya stadātmānaḥ tanniṣṭhāstatparāyaṇāḥ |
gacchantyapunarāvr̥ttiṁ jñāna nirdhūta kalmaṣāḥ ||17||
vidyā vinaya saṁpannē brāhmaṇē gavi hastini |
śunicaiva śvapākē ca paṇditāḥ samadarśinaḥ ||18||
ihaiva tairjitaḥ sargō yēṣāṁ sāmyē sthitaṁ manaḥ |
nirdōṣaṁ hi samaṁ brahma tasmādbrahmaṇi tē sthitāḥ ||19||
na prahr̥ṣyētpriyaṁ prāpya nōdvijētprāpya cā priyam|
sthirabuddhi rasammūḍhō brahmavidbrahmaṇi sthitaḥ||20||
bāhyasparṣēṣvēsaktātmā vindantyātmani sthitam|
sa brahmayōga yuktātmā sukhamakṣayamaśnutē ||21||
yē hi saṁsparśajā bhōgā duḥkhayōnaya ēva tē |
ādyantavantaḥ kauntēya na tēṣu ramatē budhaḥ ||22||
śaknōtīhaiva yassōḍhuṁ prākcharīravimōkṣanāt |
kāmakrōdōdbhavaṁ vēgaṁ sa yuktaḥ sa sukhī naraḥ ||23||
yō'ntaḥsukhō'ntarārāmaḥ tathāntarjyōtirēva ca |
sa yōgī brahmanirvāṇaṁ brahmabhūtō'dhigacchati ||24||
labhantē brahmanirvāṇaṁ r̥ṣayaḥ kṣīṇakalmaṣāḥ |
chinnadvaidhā yatātmānaḥ sarvabhūta hitē ratāḥ ||25||
kāma kōdhaviyuktānāṁ yatīnāṁ yata cētasām |
abhitō brahmanirvāṇaṁ vartatē viditātmanām ||26||
sparsān kr̥tvā bahirbāhyān cakṣuścaivāntarē bhruvōḥ|
prāṇāpānau samau kr̥tvā nasābhyāṇtaracāriṇau || 27||
yatēndriyamanōbuddhiḥ munirmōkṣa parāyaṇaḥ |
vigatēcchā bhayakrōdhō yassadāmukta ēva saḥ ||28||
bhōktāraṁ yajñatapasāṁ sarvalōka mahēśvaram|
suhr̥daṁ sarvabhūtānāṁ jñātvā māṁ śāntimr̥ccati ||29||
iti śrīmadbhavadgītāsūpaniṣatsu brahma vidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē karmasannyāsayōgōnāma
paṁcamō'dhyāyaḥ
ōm tat sat
____________________________________________
||ōm tat sat||
śrīmadbhagavadgītē
atha ṣaṣṭhō'dhyāyaḥ
ātma saṁyama yōgaḥ||
śrī bhagavānuvāca||
anāśritaḥ karmaphalaṁ kāryaṁ karma karōti yaḥ|
sa sannyāsī ca yōgī ca na niragnirnacākriyaḥ ||1||
yaṁ sannyāsamiti prāhuryōgaṁ taṁ viddhi pāṇḍava |
na hyasannyastasaṁkalpō yōgī bhavati kaścana ||2||
ārurukṣmōrmunēryōgaṁ karmakāraṇa mucyatē |
yōgārūḍhasya tasyaiva śamaḥ kāraṇa mucyatē ||3||
yadāhi nēndriyārthēṣu na karmasvanuṣajjatē |
sarvasaṁkalpa sannyāsī yōgārūḍhastadōcyatē || 4||
uddharēdātmānā''tmānaṁ na ātmāna mavasādayēt |
atmaiva hyātmanō bandhuḥ ātmaiva ripurātmanaḥ ||5||
bandhurātmātmanastasya yēnātmaivātmanā jitaḥ|
anātmanastu śatr̥tvē vartētātmaiva śatruvat ||6||
jitātmanaḥ praśāntasya paramātmā samāhitaḥ |
śītōṣṇasukhaduḥkhēṣu tathā mānāvamānayōḥ ||7||
jñānavijñāna tr̥ptātmā kūṭasthō vijitēndriyaḥ |
yukta ityucyatē yōgī samalōṣṭāśma kāṁcanaḥ ||8||
suhr̥nmitrāryudāsīna madhyastha dvēṣya banduṣu|
sādhuṣvapi ca pāpēṣu samabuddhirviśiṣyatē ||9||
yōgī yuñīta satataṁ ātmānaṁ rahasi sthitaḥ |
ēkākī yatacittātmā nirāśī raparigrahaḥ || 10||
śucau dēśē pratiṣṭhāpya sthiramāsanamātmanaḥ |
nātyucchritaṁ nāti nīcaṁ cēlājina kuśōttaram||11||
traikāgraṁ manaḥ kr̥tvā yatacittēndriyakriyaḥ |
upaviśyāsanēyuñjyāt yōgamātmaviśuddhayē ||12||
samaṁ kāya śirōgrīvaṁ dhārayannacalaṁ sthiraḥ|
saṁprēkṣya nāsikāgraṁ svaṁ diśaścānavalōkayan ||13||
praśāntātmā vigatabhīḥ brahmacārivratē sthitaḥ|
manassaṁyamya macchittō yukta āsīta matparaḥ ||14||
yuñjannēvaṁ sadā''tmānaṁ yōgī niyatamānasaḥ |
śāntiṁ nirvāṇaparamāṁ matsaṁsthām adhigacchati ||15||
nātyaśnatastu yōgō'sti na caikāntamanaśnataḥ |
na cāti svapnaśīlasya jāgratō naiva cārjunā ||16||
yuktāhāra vihārasya yuktacēṣṭhasya karmasu |
yukta svapnāva bhōdhasya yōgō bhavati duḥkhahā||17||
yadā viniyataṁ cittam ātmanyēvāvatiṣṭhatē |
nispr̥hāssarvakāmēbhyō yukta ityucyatē tadā ||18||
yathā dīpō nivātasthō nēṅgatē sōpamā smr̥tā |
yōginō yatacittasya yuñjatō yōgamātmanaḥ ||19||
yatrō paramatē cittaṁ niruddhaṁ yōgasēvayā |
yatracaivātmanā''tmānaṁ paśyannātmani tuṣyati||20||
sukhamātyantikaṁ yattat buddhigrāhyamatīndriyam |
vētti yatra na caivāyaṁ sthitaścalati tattvataḥ||21||
yaṁ labhdhvā cāparaṁ lābhaṁ manyatē nādhikaṁ tataḥ |
yasmin sthitō na duḥkhēna guruṇāpi vicālyatē ||22||
taṁ vidyā duḥkhasaṁyōga viyōgaṁ yōgasajñitam |
sa niścayēna yōktavyō yōgō'nirviṇṇacētasā ||23||
saṁkalpa prabhavān kāmāṁ styaktvā sarvānaśēṣataḥ |
manasaivēndriyagrāmaṁ viniyamya samantataḥ ||24
śanaiḥ śanairuparamēdbhudhyā dhr̥tigr̥hītayā |
ātmasaṁsthaṁ manaḥ kr̥tvā na kiṁcidapi cintayēt ||25||
yatō yatō niścarati manaścañcalamasthiram |
tatastatō niyamyaitat ātmanyēva vaśaṁ nayēt ||26||
praśāntamanasaṁ hyēnaṁ yōginaṁ sukhamuttamam |
upaiti śāntarajasaṁ brahma bhūta makalmaṣam ||27||
yuñjannēvaṁ sadā''tmānaṁ yōgī vigata kalmaṣa:|
sukhēna brahmasaṁsparśaṁ atyantaṁ sukhamaśnutē ||28||
sarvabhūtastha mātmānaṁ sarvabhūtāni cātmani |
īkṣatē yōga yuktātmā sarvatra samadarśanaḥ ||29||
yōmāṁ paśyati sarvatra sarvaṁ ca mayi paśyati |
tasyāhaṁ na praṇasyāmi sa ca mē napraṇasyati ||30||
sarvabhūta sthitaṁ yōmāṁ bhajatyēkatvamāsthitaḥ|
sarvathā vartamānō'pi sa yōgī mayi vartatē || 31||
atmaupanyēna sarvatra samaṁ paśyati yō'rjuna|
sukhaṁ vā yadi vāduḥkhaṁ sayōgī paramō mataḥ ||32||
arjuna uvāca||
yō'yaṁ yōgastvayā prōktaḥ sāmyēna madhusūdhana |
ētasyāhaṁ na paśyāmi cañcalatvātthsitiṁ sthirām ||33||
cañcalaṁ hi manaḥ kr̥ṣṇa pramāthi balavaddr̥ḍham |
tasyāhaṁ nigrahaṁ manyē vāyōriva suduṣkaram ||34||
śrībhagavānuvāca||
asaṁśayaṁ mahābāhō manō durnigrahaṁ calam |
abhyāsēna tu kauntēya vairāgyēṇa ca gr̥hyatē ||35||
asaṁśayatātmanā yōgō duṣprāpa iti mē matiḥ |
vaśyātmanā tu yatatā śakyō'vāptumupāyataḥ ||36||
arjuna uvāca||
ayatiśraddhayōpētō yōgāccalita mānasaḥ |
aprāpya yōgasaṁsiddhiṁ kāṁ gatiṁ kr̥ṣṇa gacchati ||37||
kaccinnōbhayavibhraṣṭaścinnābhramiva naśyati |
apratiṣṭhō mahābāhō vimūḍhō brahmaṇaḥ pathi ||38||
ētaṁ mē saṁśayaṁ kr̥ṣṇa cchēttu marhasya śēṣataḥ |
tvadanyaḥ saṁśayasyāsya ccētā nahyupapadyatē ||39||
śrībhagavānuvāca||
pārthanaivēha nāmutra vināśastasya vidyatē |
na hi kalyāṇakr̥tkaściddurgatiṁ tāta gacchati ||40||
prāpya puṇyakr̥tāṁ lōkānuṣitvā śāśvatīḥ samāḥ|
śucīnāṁ śrīmatāṁ gēhē yōgabhraṣṭhō'bhijāyatē ||41||
athavā yōgināmēva kulē bhavati dhīmatām |
ētaddhi durlabhataraṁ lōkē janma yadīdr̥śam ||42||
tatra saṁ buddhi saṁyōgaṁ labhatē paurva daihikam |
yatatē ca tatō bhūyasaṁsiddhau kurunandana ||43||
pūrvābhyāsēna tainēva hriyatē hyavaśō'pi saḥ |
jijñāsurapi yōgasya śabdabrahmātivartatē ||44||
prayatnādyatamānastu yōgī saṁśuddhakilbiṣaḥ |
anēka janma saṁsiddhistatō yāti parāṁ gatim||45||
tapasvibhyō'dhikō yōgī jñānibhyō'pi matō'dhikaḥ |
karmibhyāścādhikō yōgī tasmādyōgī bhavārjuna ||46||
yōgināmapi sarvēṣāṁ madgatēnāntarātmanā |
śraddhavān bhajatē yo māṁ sa mē yuktatamō mataḥ ||47||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjunasaṁvādē ātmasaṁyamayōgō nāma
ṣaṣṭhō'dhyāyaḥ ||
||ōm tat sat||
---------------------------------
||ōm tat sat||
śrīmadbhagavadgītē
atha saptamō'dhyāyaḥ
vijñānayōgaḥ||
śrī bhagavānuvāca||
mayyāsakta manāḥ pārtha yōgaṁ yuñjanmadāśrayaḥ|
asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tat śr̥ṇu||1||
jñānaṁ tē ahaṁ savijñānaṁ idaṁ vakṣyāmyaśēṣataḥ|
yat jñātvā nēha bhūyō'nyajñātavyamavaśiṣyatē ||2||
manuṣyāṇāṁ sahasrēṣu kaścidyatati siddhayē |
yatatāmapi siddhānāṁ kaścinmāṁ vētti tattvataḥ||3||
bhūmirāpō'nalō vāyuḥ khaṁ manōbuddhirēvaca |
ahaṁkāra itīyaṁ mē bhinnā prakr̥tiraṣṭadhā ||4||
aparēyamitastvanyāṁ prakr̥tiṁ viddhi mē parām|
jīvabhūtaṁ mahābāhō yayēdaṁ dhāryatē jagat ||5||
ētadyōnīni bhūtāni sarvāṇītyupadhāraya |
ahaṁ kr̥tsnasya jagataḥ prabhavaḥ praḷayastathā ||6||
mattaḥ parataraṁ nānyatkiṁcidasti dhanaṁjaya |
mayi sarvamidaṁ prōtaṁ sūtrē maṇi gaṇāiva||7||
rasō'hamapsu kauntēya prabhāsmi śaśi sūryayōḥ|
praṇavaḥ sarva vēdēṣu śabdaḥ khē pauruṣaṁ nr̥ṣu||8||
puṇyō gandhaḥ pr̥thivyāṁ ca tējaśāsmi vibhāvasau |
jīvanaṁ sarvabhūtēṣu tapaścāsmi tapasviṣu||9||
bījaṁ māṁ sarvabhūtānāṁ viddhi pārtha sanātanam|
buddhirbuddhi matāmasmi tējastējasvināmaham ||10||
balaṁ balavatāṁ cāhaṁ kāmarāgavivarjitam|
dharnāviruddhō bhūtēṣu kāmō'smi bharatarṣabha ||11||
yē caiva sātvikā bhāvā rājasā stāmasāścayē |
matta ēvēti tānviddhi na tvahaṁ tēṣu tē mayi ||12||
tribhirguṇamayairbhāvaibhiḥ sarvamidaṁ jagat |
mōhitaṁ nābhijānāti māmēbhyaḥ paramavyayam ||13||
daivī hyēṣāguṇamayī mama māya duratyayā |
māmēva yē prapadyantē mayāmētāṁ taranti tē ||14||
na māṁ duṣkr̥tinō mūḍhāḥ prapadyantē narādhamāḥ|
māyayā'pahr̥ta jñānā asuraṁ bhāvamāśritāḥ ||15||
caturvidhā bhajantē māṁ janāḥ sukr̥tinō'rjuna |
ārtō jijñāsurarthārī jñānī ca bharatarṣabha ||16||
tēṣāṁ jñānī nityayukta ēkabhaktirviśiṣyatē |
priyō hi jñāninō'tyarthamahaṁ sa ca mama priyaḥ ||17||
udārāḥ sarva ēvaitē jñānītvātmaiva mē matam |
āsthitaḥ sa hiyuktātmā māmēvānuttamāṁ gatim ||18||
bahūnāṁ janmanāmantē jñānavānmāṁ prapadyatē |
vāsudēvaḥ sarvamiti sa mahātmā durlabhaḥ ||19||
kāmaistesterhr̥tajñānāḥ prapadyantē'nyadēvatāḥ |
taṁ taṁ niyamāsthāya prakr̥tyā niyatāssvayā ||20||
yō yō yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitumicchati |
tasya tasyacalāṁ śraddhāṁ tāmēva vidadhāmyaham ||21||
sa tayā śraddhayā yuktaḥ tasyārādhana mīhatē |
labhatē ca tataḥ kāmān mayaiva vihitān hi tān ||22||
antavattu phalaṁ tēṣāṁ tadbhavatyalpamēdhasām |
dēvān dēvayajō yānti madbhaktā yānti māmapi ||23||
avyaktaṁ vyakti māpannaṁ manyantē māmabuddhayaḥ |
paraṁ bhāvamajānantō mamāvyayamanuttamam ||24||
nāhaṁ prakāśaḥ sarvasya yōgamāyāsamāvr̥taḥ |
mūḍhō'yaṁ nābhijānāti lōkō māmajamavyayam ||25||
vēdāhaṁ samatītāni vartamānāni cārjuna |
bhaviṣyāṇi ca bhūtāni māṁ tu vēda na kaścana ||26||
icchādvēṣasamutthēna dvandvamōhēna bhārata |
sarvabhūtāni sammōhaṁ sargē yānti paraṁtapa ||27||
yēṣām tvantagataṁ pāpaṁ janānāṁ puṇyakarmaṇām |
tē dvandva mōhanirmuktā bhajantē māṁ dr̥ḍhavratāḥ ||28||
jarāmaraṇa mōkṣāya mamāśritya yatanti yē|
tē brahma tadviduḥ kr̥tsnamadhyātmaṁ karma cākhilam ||29||
sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca yē viduḥ |
prayāṇakālē'pi ca māṁ tē viduryuktacētasaḥ ||30||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē vijñānayōgō nāma
saptamō'dhyāyaḥ ||
||ōm tat sat||
________________________________
||ōm tat sat||
śrīmadbhagavadgītē
atha aṣṭamō'dhyāyaḥ
akṣaraparabrahma yōgaḥ||
arjuna uvāca||
kiṁ tadbrahma kimadhyātmaṁ kiṁ karma puruṣōttama |
adhibhūtaṁ ca kiṁ prōktaṁ adhidaivaṁ kimucyatē ||1||
adhiyajñaḥ kathaṁ kō'tra dēhē'smin madhusūdana|
prāyāṇakālē ca katham jñēyō'si niyatātmabhiḥ || 2||
śrī bhagavānuvāca||
akṣaraṁ brahma paraṁ svabhāvō'dhyātmamucyatē|
bhūtabhāvōdbhavakarō visargaḥ karmasaṁjñitaḥ ||3||
adhibhūtaṁ kṣarō bhāvaḥ puruṣāścādhidaivatam |
adhiyajñō'hamēvātra dēhē dēhabhr̥tāṁ vara||4||
antakālēca māmēva smaranmuktvā kaḷēbaram|
yaḥ prayāti sa madbhāvaṁ yāti nāstyatra saṁśayaḥ||5||
yaṁ yaṁ vāpi smaranbhāvaṁ tyajatyantē kaḷēbaraṁ|
taṁ tamēvaiti kauntēya sadā tadbhāva bhāvitaḥ ||6||
tasmāt sarvēṣukālēṣu māmanusmarayudhya ca |
mayyarpita manōbuddhiḥ māmēvaiṣyasyasaṁśayaḥ ||7||
abhyāsayōgayuktēna cētasā nānyagāminā |
paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan ||8||
kaviṁ purāṇamanuśāsitāra
manōraṇīyāṁsamanusmarēdyaḥ|
sarvasyadhātāramacintyarūpaṁ
ādityavarṇaṁ tamasaḥ purastāt ||9||
prayāṇakālē manasā'calēna
bhaktya yuktō yōgabalēna caiva|
bhruvōrmadhyē prāṇamāvēśya samyak
sa taṁ paraṁ puruṣaṁ upēti divyaṁ||10||
yadakṣaraṁ vēda vidō vadanti
viśanti yadyatayō vītarāgāḥ|
yadicchantō brahmacaryaṁ caranti
tattēpadaṁ saṁgrahēṇa pravakṣyē ||11||
sarvadvārāṇi saṁyamya manō hr̥dinirudhyaca |
mūrdhnyādhāyātmanaḥ prāṇamāsthitō yōgadhāraṇām||12||
ōm ityēkākṣaraṁ brahma vyāharanmāmanusmaran |
yaḥ prayāti tyajan dēhaṁ sa yāti paramāṁ gatim||13||
ananyacētāḥ satataṁ yōmāṁ smarati nityaśaḥ|
tasyāhaṁ sulabhaḥ pārtha nityayuktasya yōginaḥ ||14||
māmupētya punarjanma duḥkhālayamaśāśvatam |
nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatim||15||
abrahmabhavanāllōkāḥ punarāvartinō'rjuna |
māmupētyatu kauntēya punarjanma na vidyatē ||16||
sahasrayugaparyantaṁ aharyadbrahmaṇō viduḥ|
rātriṁ yugasahasrāntāṁ tē'hōrātravidō janāḥ ||17||
avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgamē |
rātryāgamē pralīyantē tatraivāvyakta saṁjñakē ||18||
bhūtagrāmaḥ sa ēvāyaṁ bhūtvā bhūtvā pralīyatē|
rātryāgamē'vaśaḥ pārtha prabhavatyaharāgamē ||19||
parastasmāttu bhāvō'nyō avyaktō'vyaktāt sanātanaḥ |
yassa sarvēṣu bhūtēṣu naśyatsu na vinaśyati ||20||
avyaktō'kṣara ityuktaḥ tamāhuḥ paramāṁ gatim|
yaṁ prāpya nanivartantē taddhāma paramaṁ mama || 21||
puruṣaḥ sa pārtha bhaktyā labhyastvananyayā |
yasyāntaḥsthāni bhūtāni yēna sarvamidaṁ tatam||22||
yatrakālē tvanāvr̥ttiṁ āvr̥ttiṁ caiva yōginaḥ |
prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha ||23||
agnijyōtirahaśśukla ṣṣaṇmāsā uttarāyaṇam |
tatra prayātā gacchanti brahma brahmavidō janāḥ ||24||
dhūmōrātriḥ tadā kr̥ṣṇa ṣṣaṇmāsā dakṣiṇāyaṇam|
tatra cāndramasaṁ jyōtiryōgī prāpya nivartatē ||25||
śuklakr̥ṣṇē gatī hyētē jagataḥ śāśvatē matē |
ēkayāyatyanāvr̥tim anyayā'vartatē punaḥ ||26||
naitē sr̥tī pārtha jānanyōgī muhyati kaścana |
tasmātsarvēṣu kālēṣu yōgayuktōbhavārjuna ||27||
vēdēṣuyajñēṣu tapassu caiva
dānēṣu yatpuṇyaphalaṁ pradiṣṭhaṁ|
atyēti tatsarvamidaṁ viditvā
yōgī paraṁ sthānamupaiti cādyam||28||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē akṣaraparabrahmayōgōnāma
aṣṭamō'dhyāyaḥ
||ōṁ tat sat||
____________________________
||ōm tat sat||
śrīmadbhagavadgītē
atha navamō'dhyāyaḥ
rājavidyā rājaguhyayōgaḥ||
śrī bhagavānuvāca||
idaṁ tu tē guhyatamaṁ pravakṣyāmyanasūyavē|
jñānaṁ vijñānasahitaṁ yat jñātvā mōkṣyasē'śubhāt||1||
rājavidyā rājaguhyaṁ pavitramidamuttamam|
pratyakṣāvagamaṁ dharmyaṁ susukhaṁ kartumavyayam||2||
aśraddhadhānāḥ puruṣā dharmasyāsya parantapa|
aprāpya māṁ nivartantē mr̥tyu saṁsāravartmani||3||
mayā tatamidaṁ sarvaṁ jagadavyaktamūrtinā|
matthsāni sarvabhūtāni na cāhaṁ tēṣvavasthitaḥ||4||
na ca matthsāni bhūtāni paśyamē yōgamaiśvaram|
bhūtabhr̥nnaca bhūtasthō mamātmā bhūtabhāvanaḥ||5||
yathā''kāśasthitō nityaṁ vāyussarvatragō mahān|
tathā sarvāṇi bhūtāni matthsānītyupadhāraya ||6||
sarva bhūtāni kauntēya prakr̥tiṁ yānti māmikām|
kalpakṣayē punastāni kalpādau visr̥jāmyaham||7||
prakr̥tiṁ svāmavaṣṭabhya visr̥jāmi punaḥ punaḥ|
bhūtagrāmamimaṁ kr̥tsnamavaśaṁ prakr̥tērvaśāt||8||
na ca māṁ tāni karmāṇi nibadhnanti dhanaṁjaya|
udāsīnavadāsīnaṁ asaktaṁ tēṣu karmasu||9||
mayā'dhyakṣēṇa prakr̥tiḥ sūyatē sa carācaram|
hētunānēna kauntēya jagadviparivartatē||10||
avajānanti māṁ mūḍhā mānuṣīṁ tanumāśritam|
paraṁ bhāvamajānantō mama bhūtamahēśvaram||11||
mōghaśā mōghakarmāṇō mōghajñānā vicētasaḥ|
rākṣasī māsurīṁ caiva prakr̥tiṁ mōhinīṁ śritāḥ||12||
mahātmanastu māṁ pārtha daivīṁ prakr̥timāśritaḥ|
bhajantyananyamanasō jñātvā bhūtādimavyayam||13||
satataṁ kīrtayantō māṁ yatantaśca dr̥ḍhavratāḥ |
namasyantaśca māṁ bhaktyā nityayuktā upāsatē||14||
jñānayajñēna cāpyanyē yajantō māmupāsatē|
ēkatvēna pr̥thaktvēna bahudhā viśvatō mukham||15||
ahaṁ kratuḥ ahaṁ yajñaḥ svadhāhamahamauṣadham|
mantrō'hamahamēvājyaṁ ahamagnirahaṁ hutam||16||
pitā'hamasya jagatō mātā dhātā pitāmahaḥ |
vēdyaṁ pavitramōṁkāra r̥ksāmayajurēvaca ||17||
gatirbhartā prabhussākṣī nivāsaśśaraṇaṁ suhr̥t|
prabhavaḥ praḷayaḥ sthānaṁ nidhānaṁ bījamavyayam||18||
tapāmyahamahaṁ varṣaṁ nigr̥hṇāmyutsr̥jāmi ca|
amr̥taṁ caiva mr̥tyuśca sadasaccāhamarjuna||19||
traividyā māṁ sōmapāḥ pūtapāpā
yajñairviṣṭā svargatiṁ prārthayantē|
tē puṇyamāsādya surēndralōka
maśnanti divyāndivi dēvabhōgān||20||
tē taṁ bhuktvā svargalōkaṁ viśālaṁ
kṣīṇē puṇyē martyalōkaṁ viśanti|
ēvaṁ trayīdharmaṁ anuprapannā
gatāgataṁ kāmakāmā labhantē||21||
anayāścintayantō māṁ ē janāḥ paryupāsatē |
tēṣāṁ nityābhiyuktānāṁ yōgakṣēmaṁ vahāmyaham||22||
yē'pyannyadēvatā bhaktā yajantē śraddhayānvitaḥ |
tē'pi māmēva kauntēya yajantyavidhipūrvakam||23||
ahaṁ hi sarva yajñānāṁ bhōktā ca prabhurēvaca |
na tu māmabhijānanti tattvēnātaścyavanti tē||24||
yānti dēvavratā dēvān pitrūn yānti pitr̥vratāḥ|
bhūtāni yānti bhūtējyā yānti madyājinō'pi mām||25||
patraṁ puṣpaṁ phalaṁ tōyaṁ yōmē bhaktyā prayacchati|
tadahaṁ bhaktyupahr̥taṁ aśnāmi prayatātmanaḥ||26||
yatkarōsi yadaśnāsi yajjuhōṣi dadāsi yat|
yattapasyasi kauntēya tatkuruṣva madarpaṇam||27||
śubhāśubhaphalai rēvaṁ mōkṣyasē karmabaṁdhanaiḥ|
sannyāsayōgayuktātmā vimuktō māmupaiṣyasi||28||
samō'haṁ sarvabhūtēṣu na mē dvēṣyō'sti na priyaḥ|
yē bhajanti tu māṁ bhaktyā mayi tē tēṣu cāpyaham||29||
apicētsu durācārō bhajatē māmananyabhāk|
sādhurēva sa mantavyaḥ samyagvyavasitō hi saḥ||30||
kṣipraṁ bhavati dharmātmā śaśvacchāntiṁ nigacchati|
kauntēya pratijānīha namē bhaktaḥ praṇaśyati||31||
māṁ hi pārtha vyapāsritya yē'pi syuḥ pāpayōnayaḥ|
striyō vaiśyāstathā śūdrāḥ tē'pi yānti parāṁgatim||32||
kiṁ punarbrahmaṇāḥ puṇyā bhaktā rājarṣayastadā|
anityaṁ asukhaṁ lōkamimaṁ prāpya bhajasvamām||33||
manmanābhava madbhaktō madyājīmāṁ namaskuru|
māmēvaiṣyasi yuktvaivaṁ ātmānaṁ matparāyaṇaḥ||34||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē rājavidyā rājaguhyayōgōnāma
navamō'dhyāyaḥ
||ōṁ tat sat ||
____________________________________________
||ōṁ tat sat ||
śrīmadbhagavadgītē
atha daśamō'dhyāyaḥ
vibhūti yōgaḥ||
śrībhagavānuvāca||
bhūya ēva mahābāhō śruṇumē paramaṁ vacaḥ|
yattē'haṁ prīyamāṇāya vakṣyāmi hitakāmyayā||1||
na mē viduḥ suragaṇāḥ prabhavaṁ na maharṣayaḥ|
ahamādirhi dēvānāṁ maharṣīṇāṁ ca sarvaśaḥ||2||
yō māmajamanādiṁ ca vētti lōkamahēśvaram|
asammūḍhasya martyēṣu sarvapāpaiḥ pramucyatē||3||
buddhir-jñānamasammōhaḥ kṣamā satyaṁ damaśśamaḥ|
sukhaṁ duḥkhaṁ bhavō'bhāvō bhayaṁ ca abhayamēva ca||4||
ahiṁsā samatā tuṣṭiḥ tapō dānaṁ yaśō'yaśaḥ|
bhavanti bhāvā bhūtānāṁ mattaēva pr̥thagvidhāḥ||5||
maharṣayassapta pūrvē catvārō manavastathā|
madbhāvā mānasā jātā yēṣāṁ lōka imāḥ prajāḥ||6||
ētāṁ vibhūtiṁ yōgaṁ ca mama yō vētti tattvataḥ|
sō'vikampēna yōgēna yujyatē nātra saṁśayaḥ||7||
ahaṁ sarvasya prabhavō mattaḥ sarvaṁ pravartatē|
iti matvā bhajantē māṁ budhā bhāvasamanvitāḥ||8||
macchittā madgatāprāṇā bōdhayantaḥ parasparam|
kathayantaśca māṁ nityaṁ tuṣyanti ca ramanti ca||9||
tēṣāṁ satatayuktānāṁ bhajatāṁ prīti pūrvakam|
dadāmi buddhi yōgaṁ taṁ yēna māmupāyānti tē||10||
tēṣāmēvānukaṁpārtha mahamajñānajaṁ tamaḥ|
nāśayāmyātmabhāvasthō jñāna dīpēna bhāsvatā||11||
arjuna uvāca||
paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān |
puruṣaṁ śāśvataṁ divyamādi dēvamajaṁ vibhum||12||
ahustvāṁ r̥ṣayassarvē dēvarṣirnāradastathā|
asitō dēvalō vyāsaḥ svayaṁ caiva bravīṣi mē||13||
sarvamētadr̥taṁ manyē yanmāṁ vadasi kēśava|
na hi tē bhagavan vyaktiṁ vidurdēvā na dānavāḥ||14||
svayamēvātmanātmānaṁ vēttha tvaṁ puruṣōttama|
bhūta bhāvana bhūtēśa dēvadēva jagatpatē||15||
vaktumarhasyaśēṣēṇa divyāhyātma vibhūtayaḥ|
yābhirvibhūtibhirlōkānimāṁstvaṁ vyāpya tiṣṭhasi||16||
kathaṁ vidyāmahaṁ yōgiṁstvāṁ sadā paricintayan|
kēṣu kēṣu ca bhāvēṣu cintyō'si bhagavanmayā||17||
vistarēṇātmanō yōgaṁ vibhūtiṁ ca janārdana|
bhūyaṁ kathaya tr̥ptirhi śruṇvatō nāsti mē'mr̥tam||18||
śrī bhagavānuvāca||
hanta tē kathayiṣyāmi divyāḥ ātma vibhūtayaḥ|
prādhānyataḥ kuruśrēṣṭha nāstyantō vistarasya mē||19||
ahamātmā guḍākēśa sarvabhūtāśayasthitaḥ|
ahamādiśca madhyaṁ ca bhūtānāmanta ēva ca||20||
adityānāmahaṁ viṣṇurjyōtiṣāṁ raviraṁśumān|
marīcirmarutāmasmi nakṣatrāṇāṁmahaṁ śaśī||21||
vēdānāṁ sāmavēdō'smi dēvānāmasmi vāsavaḥ|
indriyāṇāṁ manaścāsmi bhūtānāmasmi cētanā||22||
rudrāṇāṁ śaṁkaraścāsmi mēruśśikhariṇāmaham|
vasūnāṁ pāvakaścāsmi mēruśśikhariṇāmaham|| 23||
purōdhasāṁ ca mukhyaṁ māṁ viddhi pārtha br̥haspatim||
sēnānīmahaṁ skandaḥ sarasāmasmi sāgaraḥ||24||
maharṣīṇāṁ bhr̥gurahaṁ girāmasmyēkamakṣaram|
yajñānāṁ japayajñō'smi sthāvarāṇāṁ himālayaḥ||25||
aśvatthaḥ sarva vr̥kṣaṇāṁ dēvarṣīṇāṁ ca nāradaḥ|
gaṁdharvāṇāṁ citrarathaḥ siddhānāṁ kapilō muniḥ||26||
ucchaiśśravasamaśvānāṁ viddhi māmamr̥tōdbhavam|
irāvataṁ gajēndrāṇāṁ narāṇāṁ ca narādhipam||27||
āyudhānāmahaṁ vajraṁ dhēnūnāmasmi kāmadhuk|
prajanaścāsmi kaṁdarpaḥ sarpāṇāmasmi vāsukiḥ||28||
anantāścāsmi nāgānāṁ varuṇō yādasāmaham|
pitr̥̄ṇāmaryamā cāsmi yamassaṁyamatāmaham||29||
prahlādaścāsmi daityānāṁ kālaḥ kalayatāmaham|
mr̥gāṇāṁ ca mr̥gēndrō'ham vainatēyaśca pakṣiṇām||30||
pavanaḥ pavatāmasmi rāmaśśastrabhr̥tāmaham|
jhuṣāṇāṁ makaraścāsmi śrōtasāmasmi jāhnavī||31||
sargāṇāmādirantaśca madhyaṁ caivāhamarjuna|
adhyātma vidyā vidyānāṁ vādaḥ pravadatāmaham||32||
akṣarāṇāmakārō'smi dvandvaḥ sāmāsikasya ca|
ahamēvākṣayaḥ kālō dhātāhaṁ viśvatō mukhaḥ||33||
mr̥tyussarvaharaścāhaṁ udbhavaśca bhaviṣyatām|
kīrtiśśrīrvākya nārīṇāṁ smr̥tirmēdhā dhr̥tiḥ kṣamā||34||
br̥hatsāma tathā sāmnāṁ gāyatrī chaṁdasāmaham|
māsānāṁ mārgaśīrṣō'haṁ r̥tūnāṁ kuśumākaraḥ||35||
dyūtaṁ chalayatāmasmi tējastējasvināmaham |
jayō'smi vyavasāyō'smi sattvaṁ sattvavatāmaham||36||
vr̥ṣṇīnāṁ vāsudēvō'smi pāṇḍavānāṁ dhanaṁjayaḥ|
munīnāmapyahaṁ vyāsaḥ kavīnāmuśanā kaviḥ||37||
daṇḍō damayatāmasmi nītirasmi jigīṣatām|
maunaṁ caivāsmi guhyānāṁ jñānaṁ jñānavatāmaham||38||
yaccāpi sarvabhūtānāṁ bījaṁ tadahamarjuna|
na tadasti vinā yatsyān mayā bhūtaṁ carācaram||39||
nāntō'sti mama divyānāṁ vibhūtināṁ parantapa|
ēṣa tūddēśataḥ prōktō vibhūtērvistarō mayā||40||
yadyadvibhūtimatsattvaṁ śrīmadūrjitamēva vā|
tattadēvāvagacca tvaṁ mamatējōṁ'śa saṁbhavam||41||
athavā bahunaitēna kiṁ jñātēna tavārjuna|
viṣṭabhyāhamidaṁ kr̥tsnam ēkāṁśēna sthitō jagat||42||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē vibhūtiyōgōnāma
daśamō'dhyāyaḥ
||ōṁ tat sat||
------------------------------------------
||ōm tat sat||
śrīmadbhagavadgītē
atha ēkādaśō'dhyāyaḥ
viśvarūpasaṁdarśanayōgaḥ||
arjuna uvāca||
madanugrahāya paramaṁ guhyamadhyātma saṁjñitam|
yatvayōktaṁ vacastēna mōhō'yaṁ vigatō mama||1||
bhavāpyayau hi bhūtānāṁ śrutau vistaraśōmayā|
tattvaḥ kamalapatrākṣa mahātmyamapi cāvyayam||2||
ēvamētadyathā''ttha tvam ātmānaṁ paramēśvara|
draṣṭumicchāmi tē rūpaṁ aiśvaraṁ puruṣōttama||3||
manyasē yadi tat śakyaṁ mayā draṣṭumiti prabhō|
yōgēśvara tatō mē tvaṁ darśayātmāna mavyayam||4||
śrībhagavānuvāca||
paśyamē pārtha rūpāṇi śataśō'tha sahasraśaḥ|
nānāvidhāni divyāni nānāvarṇākr̥tīni ca|| 5||
paśyādityān vasūn rudrānaśvinau marutastathā|
bahūnyadr̥ṣṭapūrvāṇi paśyāścaryāṇi bhārata||6||
ihaikasthaṁ jagatkr̥tsnaṁ paśyādya sa carācaraṁ|
mamadēhē guḍākēśa yaccānyadraṣṭumiccasi||7||
natu māṁ śakyasē draṣṭuṁ anēnaiva svacakṣusā|
divyaṁ dadāmi tēcakṣuḥ paśyamē yōgamaiśvaram||8||
saṁjaya uvāca||
ēvamuktvā tatō rājan mahāyōgēśvarō hariḥ|
darśayāmāsa pārthāya paramaṁ rūpamaiśvaram||9||
anēkavakranayanaṁ anēkādbhutadarśanam|
anēka divyābharaṇaṁ divyānēkōdyatāyutham||10||
divyamālyāṁbaradharaṁ divyagandhānulēpanam|
sarvāścaryamayaṁ dēvaṁ anantaṁ viśvatō mukham||11||
divisūrya sahasrasya bhavēdyugapadutthitā|
yadi bhāssadr̥śī sā syāt bhāsastasya mahātmanaḥ||12||
tatraikasthaṁ jagatkr̥tsnaṁ pravibhaktamanēkadhā|
apaśyaddēvadēvasya śarīrē pāṇḍavastathā||13||
tataḥ sa vismayāviṣṭō hr̥ṣṭarōmā dhanaṁjayaḥ|
praṇamya śirasā dēvaṁ kr̥tāṁjalirabhāṣata||14||
arjuna uvāca||
paśyāmi dēvāṁstava dēva dēhē
sarvāṁstathā bhūtaviśēṣasaṁjñān|
brahmāṇamīśaṁ kamalāsanasthaṁ
r̥ṣīṁśca sarvānuragāṁśca divyān||15||
anēka bāhūdaravaktranētraṁ
paśyāmi tvāṁ sarvatō'nantarūpam|
nāntaṁ na madhyaṁ napunastavādim
paśyāmi viśvēśvara viśvarūpa||16||
kirīṭinaṁ gadinaṁ cakriṇaṁ ca
tējōrāśiṁ sarvatō dīptimaṁtam|
paśyāmi tvāṁ durnirīkṣyaṁ samantā
dīptānalārkadyuti mapramēyam||17||
tvamakṣaraṁ paramaṁ vēditavyaṁ
tvamasya viśvasya paraṁ nidhānam|
tvamavyayaśśāśvata dharmagōptā
sanātanastvaṁ puruṣō matō mē||18||
anādi madhyāntamanantavīrya
manantabāhuṁ śaśisūryanētram|
paśyāmitvāṁ dīptahutāśavaktraṁ
svatējasā viśvamidaṁ tapantam||19||
dyāvāpr̥thivyōridamantaram hi
vyāptaṁ tvayaikēna diśaśca sarvāḥ|
dr̥ṣṭvādbhutaṁ rūpamugraṁ tavēdam
lōkatrayaṁ pravyathitaṁ mahātman||20||
amīhi tvāṁ surasaṁghā viśanti
kēcit bhītāḥ prāṅjalayō gr̥ṇanti|
svastītyuktvā maharṣi siddhisaṁghāḥ
stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ||21||
rudrāditya vasavō yē ca sādhyā
viśvē'śvinau marutaścōṣmapāśca|
gandharvayakṣāsurasiddhasaṁghā
vīkṣantē tvāṁ vismitāścaiva sarvē||22||
rūpaṁ mahattē bahuvaktranētraṁ
mahābāhō bahu bāhūrupādam|
bahūdaraṁ bahu daṁṣṭrākarālam
dr̥ṣṭvā lōkāḥ pravyadhitā stathā'ham||23||
nabhaḥ spr̥śam dīptamanēkavarṇaṁ
vyāttānanaṁ dīpta viśālanētram|
dr̥ṣṭvā hi tvāṁ pravyadhitāntarātmā
dhr̥tiṁ na vindāmi śamaṁ ca viṣṇō||24||
daṁṣṭrākarālāni ca tē mukhāni
dr̥ṣṭvaiva kālā nala sannibhāni|
diśō na jānē na labhē ca śarma
praśīda dēvēśa jagannivāsa||25||
amīca tvāṁ dhr̥tarāṣṭrasya putrāḥ
sarvē sahaivāvani pālasaṁghaiḥ|
bhīṣmadrōṇassūta putra stathā'sau
sahasmadīyairapi yōdhamukhyaiḥ||26||
vaktrāṇi tē tvaramāṇā viśanti
daṁṣṭrākarālāni bhayānikāni|
kēcidvilagnā daśanāntarēṣu
saṁdr̥śyantē cūrṇitairuttamāṁgaiḥ||27||
yathānadīnāṁ bahavō'mbuvēgāḥ
samudramēvābhimukhā dravanti|
tathā tvāmī naralōkavīrā
viśanti vaktrāṇyabhivijvalanti||28||
yathā pradīptaṁ jvalanaṁpataṁgā
viśanti nāśāya samr̥ddhavēgāḥ|
tathaiva nāśāya viśanti lōkā
stavāpi vaktrāṇi samr̥ddavēgāḥ||29||
lēlihyasē grasamānassamantā
llōkān samagrān vadanairjvaladbhiḥ|
tējōbhirāpūrya jagatsamagraṁ
bhāsastavōgrāḥ pratapanti viṣṇō||30||
akhyāhi mē kō bhavānugra rūpō
namō'stu tē dēva vara prasīda|
vijñātu micchāmi bhavantamādyaṁ
na hi prajānāmi tava pravr̥ttim||31||
śrī bhagavānuvāca||
kālō'smi lōka kṣayakr̥tpravr̥ddhō
lōkān samāhartumiha pravr̥ttaḥ|
r̥tē'pi tvā na bhaviṣyanti sarvē
yē'vasthitāḥ pratyanīkēṣu yōdhāḥ||32||
tasmātvamuttiṣṭha yaśō labhasva
jitvā śatrūn bhuṁkṣva rājyaṁ samr̥ddham|
mayaivētē nihatāḥ pūrvamēva
nimittamātraṁ bhava savyasācin||33||
drōṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca
karṇam tathā'nānyapi yōdhavīrān|
mayāhatāṁ stvaṁ jahi māvyadhiṣṭhā
yudhyasva jētāsi raṇē sapatnān||34||
saṁjaya uvāca||
ētacchrutvāvacanaṁ kēśavasya
kr̥tāṁjalirvēpamānaḥ kirīṭī|
namaskr̥tvā bhūyayēvāha kr̥ṣṇaṁ
sagadgadaṁ bhīta bhītaḥ praṇamya||35||
arjuna uvāca||
sthānē hr̥ṣīkēśa tava prakīrtyā
jagatprahr̥ṣyatyanurajyatē ca|
rakṣāṁsi bhītāni diśō dravanti
sarvē namasyanti ca siddhasaṁghāḥ||36||
kasmācca tē na namēran mahātman
garīyasē brahmaṇō'pyādikartrē|
ananta dēvēśa jagannivāsa
tvamakṣaraṁ sadasa tatparaṁ yat||37||
tvāmādi dēvaḥ puruṣaḥ purāṇaḥ
tvamasya viśvasya paraṁ nidhānam|
vēttā'si vēdyaṁ ca paraṁ ca dhāma
tvayā tataṁ viśvamananta rūpa||38||
vāyuryamō'gnir varuṇaḥ śaśāṅkaḥ
prajāpatistvaṁ prapitāmahaśca|
namō namastē'stu sahasrakr̥tyaḥ
punaśca bhūyō'pi namō namastē||39||
namō purastāt atha pr̥ṣṭatastē
namō'stu tē sarvata ēva sarva|
anantavīryā mitamikramastvam
sarvaṁ samāpnōṣi tatō'si sarvaḥ||40||
sakhēti matvā prasabhaṁ yaduktam
hē kr̥ṣṇa hē yādava hē sakhēti|
ajānatā mahimānaṁ tavēdaṁ
mayā pramādātpraṇayēna vāpi||41|
yaccāpahāsārthamasatkr̥tō'si
vihāraśayyāsanabhōjanēṣu|
ēkō'thavāpyacyuta tatsamakṣaṁ
tat-kṣāmayē tvā mahamapramēyam||42||
pitā'si lōkasya carācarasya
tvamasya pūjyaśca gururgarīyān |
na tvatsamō'styabhyaddhikaḥ kutō'nyō
lōkatrayē'pyapratimaprabhāva||43||
tasmātpraṇamya praṇidhāya kāyaṁ
prasādayē tvāmahamīśa mīḍyam|
pitēva putrasya sakhēva sakhyuḥ
priyaḥ priyāyārhasi dēva sōḍhum||44||
adr̥ṣṭa pūrvaṁ hr̥ṣitō'smi dr̥ṣṭvā
bhayēna ca pravyathitaṁ manō mē|
tadēva mē darśaya dēva rūpaṁ
praśīda dēvēśa jagannivāsa||45||
kirīṭinaṁ gadinaṁ cakrahastaṁ
icchāmitvāṁ draṣṭumahaṁ tathaiva |
tēnaiva rūpēṇa caturbhujēna
sahasrabāhō bhava viśvamūrtē||46||
śrībhagavānuvāca||
mayā prasannēna tavārjunēdaṁ
rūpaṁ paraṁ darśita mātmayōgāt|
tējōmayaṁ viśvamananta mādyaṁ
yanmē tvadanyēna na dr̥ṣṭa pūrvam||47||
na vēdayajñādhyayanairnadānai
rna ca kriyābhirna tapōbhirugraiḥ
ēvaṁ rūpaḥ śakya ahaṁ nr̥lōkē
draṣṭuṁ tvadanyēna kurupravīra||48||
mātē vyathā māca vimūḍhabhāvō
dr̥ṣṭvā rūpaṁ ghōramīdrujñmamēdaṁ|
vyapētabhīḥ prītimanāḥ punastvaṁ
tadēva mē rūpamidaṁ prapaśya||49||
saṁjaya uvāca||
ityarjunaṁ vāsudēvaḥ tathōktvā
svakaṁ rūpaṁ darśayāmāsa bhūyaḥ|
āśvāsayāmāsa ca bhītamēnaṁ
bhūtvā punaḥ saumyavapurmahātmā ||50||
arjuna uvāca||
dr̥ṣṭvēdaṁ mānuṣaṁrūpaṁ tavasaumyaṁ janārdana|
idānīmasmi saṁvr̥ttaḥ sacētāḥ prakr̥tiṁ gataḥ||51||
śrībhagavānuvāca||
sudurdarśamidaṁ rūpaṁ dr̥ṣṭavānapi yanmama|
dēvā apyasya rūpasya nityaṁ darśana kāṅkṣiṇaḥ||52||
nāhaṁ vaidairna tapasā na dānēna na cējyayā|
śakyaṁ ēvaṁ vidhō draṣṭuṁ dr̥ṣṭavānasi māṁ yathā||53||
bhaktyā tvananyayā śakya ahamēvaṁ vidhō'rjuna|
jñātuṁ draṣṭuṁ ca tattvēna pravēṣṭuṁ ca parantapa||54||
matkarmakr̥nmatparamō madbhaktasaṁgavarjitaḥ|
nirvairaḥ sarvabhūtēṣu yassa māmēti pāṇḍava||55||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē viśvarūpa saṁdarśana yōgōnāma
ēkādaśō'dhyāyaḥ||
||ōṁ tat sat ||
________________________________________
||ōm tat sat||
śrīmadbhagavadgītē
dvādaśō'dhyāyaḥ
bhakti yōgaḥ||
arjuna uvāca||
ēvaṁ satayuktā yē bhaktāstvāṁ paryupāsatē|
yē cāpyakṣaramavyaktaṁ tēṣāṁ kē yōgavittamāḥ||1||
śrībhagavānuvāca||
mayyāvēśya manō yēmāṁ nityayuktā upāsatē|
śraddhayāparayōpētāḥ tē mē yuktatamā matāḥ||2||
yē tvakṣaramanirdēśya mavyaktaṁ paryupāsatē|
sarvatragamacintyaṁ ca kūṭasthamacalaṁ dhruvam||3||
saṁniyamēndriyagrāmaṁ sarvatra samabuddhayaḥ|
tē prāpnuvanti māmēva sarvabhūtahitē ratāḥ||4||
klēśō'dhikataraḥ tēṣāṁ avyaktāsaktacētasām|
avyaktāhi gatirduḥkhaṁ dēhavadbhiravāpyatē||5||
yētu sarvāṇi karmāṇi mayi sanyasya matparāḥ|
ananyēnaiva yōgēna māṁ dhyāyanta upāsatē||6||
tēṣāmahaṁ samuddhartā mr̥tyu saṁsāra sāgarāt |
bhavāmi na cirātpārtha mayyāvēśita cētasām||7||
mayyēva mana ādhatsva mayibuddhiṁ nivēśaya|
nivaṣiṣyasi mayyēva ata ūrdhvaṁ na saṁśayaḥ||8||
atha cittaṁ samādhātuṁ na śaknōṣi mayi sthiram|
abhyāsayōgēna tatō māṁ icchāptuṁ dhanaṁjaya||9||
abhyāsē'pyasamarthō'si matkarmaparamō bhava|
madarthamapi karmāṇi kurvan siddhimavāpsyasi||10||
athaitadapyasaktō'si kartuṁ madyōgamāśritaḥ|
sarvakarma phalatyāgaṁ tataḥ kuru yatātmavān ||11||
śrēyō hi jñānamabhyāsāt jñānāt dhyānaṁviśiṣyatē|
dhyānāt karmaphalatyāgaḥ tyāgācchāntiranantaram||12||
advēṣṭā sarvabhūtānāṁ maitraḥ karuṇa ēvaca |
nirmamō nirahaṁkāraḥ samaduḥkha sukhaḥ kṣamī||13||
saṁtuṣṭaḥ satataṁ yōgī yatātmā dr̥ḍhaniścayaḥ|
mayyarpita manōbuddhiryōmadbhaktaḥ sa mē priyaḥ||14||
yasmānnōdvijatē lōkō lōkānnōdvijatē ca yaḥ|
harṣāmarṣabhayōdvegairmuktō yassa ca mē priyaḥ||15||
anapēkṣa sucirdakṣa udāsīnō gatavyathaḥ|
sarvāraṁbha parityāgī yō madbhaktaḥ sa mē priyaḥ||16||
yō na hr̥ṣyati na dvēṣṭi na śōcati na kāṁkṣati|
śubhāśubha parityāgī bhaktimān yassa mē priyaḥ||17||
samaśśatrau ca mitrē ca tathā mānāvamānayōḥ |
śītōṣṇasukhaduḥkhēṣu samassaṁgavivarjitaḥ||18||
tulyānindastutirmaunī saṁtuṣṭō yēna kēna cit|
anikētaḥ sthiramatiḥ bhaktimān mē priyō naraḥ||19||
yētu dharmyāmr̥tamidaṁ yathōktaṁ paryupāsatē|
śraddhadhānā matparamā bhaktāstē'tīva mē priyāḥ|| 20||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē bhakti yōgōnāma
dvādaśō'dhyāyaḥ||
||ōṁ tat sat ||
______________________________________
||ōṁ tat sat ||
śrīmadbhagavadgītē
atha trayōdaśō'dhyāyaḥ
kṣētra kṣētrajña vibhāga yōgaḥ||
arjuna uvāca||
prakr̥tiṁ puruṣaṁ caiva kṣētraṁ kṣētrajña mēva ca|
ētadvēditumicchāmi jñānaṁ jñēyaṁ ca kēśava||1||
śrībhagavānuvāca||
idaṁ śarīraṁ kauntēya kṣētramityabhidīyatē|
ētadyōvētti taṁ prāhuḥ kṣētrajña iti tadvidaḥ ||2||
kṣētrajñaṁ cāpi māṁ viddhi sarvakṣētrēṣu bhārata|
kṣētra kṣētrajñayōr jñānaṁ yattat jñānaṁ mataṁ mama||3||
tat kṣētraṁ yacca yādr̥kca yadvikāri yataśca yat|
sa ca yō yatprabhāvaśca tatsamāsēna mē śruṇu||4||
r̥ṣibhirbhahudhā gītaṁ chandōbhirvividhaiḥ pr̥thak |
brahmasūtrapadaiścaiva hētumadbhirviniścitaiḥ||5||
mahābhūtānyahaṅkārō buddhiravyaktamēva ca |
indriyāṇi daśaikaṁ ca pañca cēndriyagōcarāḥ||6||
icchādvēṣaḥ sukhaṁ duḥkhaṁ saṅghātaścētanā dhr̥tiḥ|
ētat kṣētraṁ samāsēna savikāra mudāhr̥tam||7||
amānitvaṁ adambhitvaṁ ahiṁsā kṣāntirārjavam|
ācāryōpāsanaṁ śaucaṁ sthairyamātmavinigrahaḥ||8||
indriyārthēṣu vairāgyaṁ anahaṁkāra ēva ca|
janmamr̥tyu jarāvyādhi duḥkhadōṣānudarśanam||9||
asakti ranabhiṣvaṅgaḥ putrgaḥ dāragr̥hādiṣu|
nityaṁ ca samacittatva miṣṭāniṣṭōpapattiṣu||10||
mayi cānanyayōgēna bhaktiravyabhicāriṇī|
viviktadēśa sēvitvamaratirjanasaṁsadi||11||
adhyātma jñāna nityatvaṁ tattvajñānārthadarśanam|
ētat jñānamiti prōktaṁ ajñānaṁ yadatō'nyathā||12||
jñēyaṁ yattatpravakṣyāmi yat jñātvā'mr̥tamaśnutē|
anādimatparamaṁ brahma na sattannāsaducyatē||13||
sarvataḥ pāṇipādaṁ tatsarvatō'kṣi śirōmukham|
sarvataḥ śrutimallōkē sarvamāvr̥tya tiṣṭhati||14||
sarvēndriya guṇābhāsaṁ sarvēndriyavivarjitam|
asaktaṁ sarvabhr̥cchaiva nirguṇaṁ guṇabhōktr̥ ca||15||
bahirantaśca bhūtānāṁ acaraṁ caramēvaca|
sūkṣmatvāt avijñēyaṁ dūrasthaṁ cāntikēca tat ||16||
avibhaktaṁ ca bhūtēṣu vibhaktamiva sthitam|
bhūtabhartr̥ca tat jñēyaṁ grasiṣṇu prabhaviṣṇu ca||17||
jyōtiṣāmapi tajjyōtiḥ tamasaḥ paramucyatē|
jñānaṁ jñēyaṁ jñānagamyaṁ hr̥di sarvasya viṣṭhitam||18||
iti kṣētraṁ tathā jñānaṁ jñēyaṁ cōktaṁ samāsataḥ|
madbhakta ētadvijñāya madbhāvāyōpapadyatē||19||
prakr̥tiṁ puruṣaṁ caiva viddhyanādī ubhāvapi|
vikārāṁśca guṇāṁścaiva viddhi prakr̥ti saṁbhavān||20||
kāryakāraṇa kartr̥tvē hētuḥ prakr̥ti rucyatē|
puruṣaḥ sukhaduḥkhānāṁ bhōktr̥tvē hēturucyatē||21||
puruṣaḥ prakr̥tisthō hi bhuṅktē prakr̥tijān guṇān|
kāraṇaṁ guṇasaṅgō'sya sadasadyōnijanmasu||22||
upadraṣṭānumantā ca bhartā bhōktā mahēśvaraḥ|
paramātmēti cāpyuktō dēhē'smin puruṣaḥ paraḥ||23||
ya ēvaṁ vētti puruṣaṁ prakr̥tiṁ ca guṇaiḥ saha|
sarvathā vartamānō'pi na sa bhūyō'bhijāyatē||24||
dhyānēnātmani paśyanti kēcidātmānamātmanā|
anyē sāṁkhyēna yōgēna karmayōgēna cāparē||25||
anyē tvēva majānantaḥ śrutvā'nyēbhya upāsatē|
tē'pi cātitarantyēva mr̥tyuṁ śrutiparāyaṇaḥ||26||
yāvatsaṁjāyatē kiṁcit satvaṁ sthāvarajaṅgamam|
kṣētra kṣētrajña saṁyōgāt tadviddhi bhatarṣabha||27||
samaṁ sarvēṣu bhūtēṣu tiṣṭhantaṁ paramēśvaram|
vinaśyatsvavinaśyantam yaḥ paśyati sa paśyati||28||
samaṁ paśyan hi sarvatra samavasthita mīśvaram|
na hinastyātmanā''tmānaṁ tatō yāti parāṁgatim||29||
prakr̥tyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ|
yaḥ paśyati tathā''tmānaṁ akartāraṁ sa paśyati||30||
yathābhūtapr̥thakbhāvam ēkasthamanupaśyati|
tata ēva ca vistāraṁ brahma saṁpadyatē tadā||31||
anāditvānnirguṇatvāt paramātmāya mavyayaḥ|
śarīrasthō'pi kauntēya na karōti nalipyatē||32||
yathā sarvagataṁ saukṣmyādākāśaṁ nōpalipyatē|
sarvatrāvasthitō dēhē tathā''tmā nōpalipyatē||33||
yathā prakāśayatyēkaḥ kr̥tsnaṁ lōkamimaṁ raviḥ|
kṣētraṁ kṣētrī tathā kr̥tsnaṁ prakāśayati bhārata||34||
kṣētra kṣētrajñayōrēvaṁ antaraṁ jñānacakṣuṣā|
bhūtaprakr̥ti mōkṣaṁ ca yē viduryānti tē param||35||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē kṣētra kṣētrajña vibhāga yōgōnāma
trayōdaśō'dhyāyaḥ
||ōṁ tat sat||
________________________________
||ōm tat sat||
śrīmadbhagavadgītē
atha caturdaśō'dhyāyaḥ
guṇatraya vibhāga yōgaḥ||
śrībhagavānuvāca||
paraṁ bhūyaḥ pravakṣyāmi jñānānāṁ jñānamuttamam|
yat jñātvā munayaḥ sarvē parāṁ siddhimitō gatāḥ||1||
idaṁ jñānamupāśritya mama sādharmyamāgatāḥ|
sargē'pi nōpajāyantē praḷayē na vyadhanti ca||2||
mama yōnirmahadbrahma tasmin garbhaṁ dadhāmyaham|
sambhavassarva bhūtānāṁ tatō bhavati bhārata ||3||
sarvayōniṣu kauntēya mūrtayaḥ saṁbhavantiyāḥ|
tāsāṁ brahma mahadyōniḥ ahaṁ bījapradaḥ pitā||4||
sattvaṁ rajastama iti guṇāḥ prakr̥ti saṁbhavāḥ |
nibadhnanti mahābāhō dēhē dēhinamavyayam ||5||
tatra sattvaṁ nirmalatvāt prakāśakamanāmayam |
sukhasaṅgēna badhnāti jñānasaṅgēna cānaghā||6||
rajō rāgātmakaṁ viddhi tr̥ṣṇā saṅgasamudbhavam|
tannibadhnāti kauntēya karmasaṅgēna dēhinām ||7||
tama stvajñānajaṁ viddhi mōhanaṁ sarvadēhinām |
pramādālasyanidrābhiḥ tannibadhnāti bhārata||8||
sattvaṁ sukhē sañjayati rajaḥ karmaṇi bhārata|
jñānamāvr̥tya tu tamaḥ pramādē sañjayatyuta||9||
rajastamaścābhibhūya sattvaṁ bhavati bhārata|
rajassatvaṁ tamaścaiva tamassattvaṁ rajastathā||10||
sarvadvārēṣu dēhē'smin prakāśa upajāyatē|
jñānaṁ yadā tadā vidyāt vivr̥ddhaṁ sattvamityuta||11||
lōbhaḥ pravr̥ttirārambhaḥ karmaṇāmaśamaḥ spr̥hā|
rajasyētāni jāyantē vivr̥ddhē bharatarṣabha||12||
aprakāśō'pravr̥ttiśca pramādō mōha ēva ca |
tamasyētāni jāyantē viruddhē kurunandana||13||
yada sattvē pravr̥ddhētu praḷayaṁ yāti dēhabhr̥t |
tadōttamavidāṁ lōkān amalānpratipadyatē||14||
rajasi praḷayaṁ gatvā karmasaṅgiṣu jāyatē|
tathā pralīnastamasi mūḍhayōniṣu jāyatē||15||
karmaṇasukr̥tasyāhu sāttvikaṁ nirmalaṁ phalam|
rajasastu phalaṁ duḥkhaṁ ajñānaṁ tamasaḥ phalam||16||
sattvātsañjāyatē jñānaṁ rajasō lōbha ēvaca |
pramādamōhō tamasō bhavatō'jñānamēvaca||17||
ūrdhvaṁ gacchanti sattvasthā madhyē tiṣṭhanti rājasāḥ|
jaghanyaguṇavr̥ttisthā athō gacchanti tāmasāḥ||18||
nānyaṁ guṇēbhyaḥ kartāraṁ yadā draṣṭā'nupaśyati|
guṇēbhyaśca paraṁ vētti madbhāvaṁ sō'dhigacchati||19||
guṇānētānatītyatrīn dēhī dēhasamudbhavaḥ|
janmamr̥tyujarāduḥkhai rvimuktō'mr̥tamaśnutē||20||
arjuna uvāca||
kairliṁgaistrīnguṇānētān atītō bhavati prabhō |
kimācāraṁ kathaṁ caitāṁ strīnguṇānativartatē ||21||
śrībhagavānuvāca||
prakāśaṁ ca pravr̥ttiṁ ca mōhamēva ca pāṇḍava|
nadvēṣṭi sampravr̥ttāni na nivr̥ttāni kāṁkṣati||22||
udāsīnavadāsīnō guṇairyō na vicālyatē|
guṇāvartanta ityēva yō'vatiṣṭhati nēṅgatē||23||
samaduḥkhasukhassvasthaḥ samalōṣṭāśmakāñcanaḥ|
tulyapriyāpriyō dhīraḥ tulyanindātma saṁstutiḥ||24||
mānāvamānayōḥ tulyaḥ tulyō mitrāripakṣayōḥ|
sarvārambhaparityāgī guṇātītaḥ sa ucyatē||25||
māṁ ca yō'vyabhicārēṇa bhakti yōgēna sēvatē|
sa guṇānsamatītyaitān brahma bhūyāya kalpatē||26||
brahmaṇō hi pratiṣṭā'ham amr̥tasyāvyayasya ca|
śāśvatasya ca dharmasya sukhasyaikāntikasya ca||27||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē guṇatraya vibhāga yōgōnāma
caturdaśō'dhyāyaḥ
||ōṁ tat sat||
____________
||ōṁ tat sat||
śrīmadbhagavadgītē
atha pañcadaśō'dhyāyaḥ
puruṣōttama prāpti yōgaḥ||
śrībhagavānuvāca||
ūrdhvamūlamadhaśśākhaṁ aśvatthaṁ prāhuravyayam|
chandāṁsi yasyaparṇāni yastaṁ vēda sa vēdavit ||1||
athaścōrdhvaṁ prasr̥tāstasyaśākhā
guṇapravr̥ddhā viṣayapravālāḥ|
adhaścamūlānyanusantatāni
karmānubandhīni manuṣyalōkē||2||
narūpamasyēha tathōpalabhyatē
nāntō nacādirna ca saṁpratiṣṭhā|
aśvatthamēnaṁ suvirūḍhamūlā
masaṅgaśastrēṇa dr̥ḍhēna chitvā||3||
tataḥ padaṁ tatparimārgitavyaṁ
yasmin gatā nanivartanti bhūyaḥ|
tamēva cādyaṁ puruṣaṁ prapadyē
yataḥ pravr̥ttiḥ prasr̥tā purāṇī||4||
nirmānamōhā jitasaṅgadōṣā
adhyātmanityā vinivr̥ttakāmāḥ|
dvandvairvimuktāḥ sukhaduḥkhasaṁjñaiḥ
gacchantya mūḍhāḥ padamavyayaṁ tat ||5||
natat bhāsayatē sūryō na śaśājñkō na pāvakaḥ|
yadgatvā nanivartantē taddhāma paramaṁ mama ||6||
mamaivāṁśō jīvalōkē jīvabhūtassanātanaḥ|
manaḥ ṣaṣṭhānīndriyāṇi prakr̥tisthāni karṣati ||7||
śarīraṁ yadavāpnōti yaccāpyutkrāmatīśvaraḥ|
gr̥hītvaitāni saṁyāti vāyurgandhānivāśayat||8||
śrōtraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇamēva ca |
adhiṣṭhāya manaścāyaṁ viṣayānupasēvatē||9||
utkrāmantaṁ sthitaṁ vā'pi bhuñjānaṁ vā guṇānvitam |
vimūḍhānānupaśyanti paśyanti jñānacakṣuṣaḥ||10||
yatantō yōginaścainaṁ paśyantyātmanyavasthitam|
yatantō'pyakr̥tātmānō nainaṁ paśyantyacētasaḥ||11||
yadādityagataṁ tējō jagadbhāsayatē'khilam|
yaccandramasi yaccāgnau tattējō viddhi māmakam ||12||
gāmāviśya ca bhūtāni dhāramyaha mōjasā|
puṣṇāmi cauṣadhīssarvā ssōmō bhūtvā rasātmakaḥ||13||
ahaṁ vaiśvānarōbhūtvā prāṇinām dēhamāśritaḥ|
prāṇāpāna samāyuktaḥ pacāmyannaṁ caturvidham||14||
sarvasya cāhaṁ hr̥dhi sanniviṣṭō
mattaḥ smr̥tiḥ jñānamapōhanaṁ ca|
vaidaiśca sarvairahamēva vēdyō
vēdāntakr̥dvēdavidēva cāham||15||
dvāvimau puruṣōlōkē kṣaraścākṣara ēvaca |
kṣarassarvāṇi bhūtāni kūṭasthō'kṣara ucyatē||16||
uttamaḥ puruṣastvanyaḥ paramātmētyudāhr̥taḥ|
yō lōkatrayamāviśya bibhartyavyaya īśvaraḥ||17||
yasmāt kṣaramatītō'ham akṣarādapi cōttamaḥ|
atō'smi lōkēvēdē ca prathitaḥ puruṣōttamaḥ||18||
yōmāmēvamasammūḍhō jānāti puruṣōttamam|
sa sarvabhajati māṁ sarvabhāvēna bhārata||19||
iti guhyatamaṁ śāstra midamuktaṁ mayā'nagha|
ētadbhuddhvā buddhimān syātkr̥takr̥tyaśca bhārata||20||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē puruṣōttama prāpti yōgō nāma
pañcadaśō'dhyāyaḥ
||ōṁ tat sat ||
________________________________
||ōṁ tat sat ||
śrīmadbhagavadgītē
atha ṣōḍaśō'dhyāyaḥ
daivāsura saṁpadvibhāga yōgaḥ||
śrībhagavānuvāca||
abhayaṁ sattvasaṁśuddhiḥ jñānayōga vyavasthitiḥ|
dānaṁ damaśca yajñaśca svādhyāya stapa ārjavam||1||
ahiṁsā satyamakrōdhaḥ tyāgaśśāntirapaiśunam|
dayā bhūtēṣvalōlatvaṁ mārdavam hrīracāpalam||2||
tējaḥ kṣamā dhr̥tiśśaucaṁ adrōhōnātimānitā|
bhavanti saṁpadaṁ daivīmabhijātasya bhārata ||3||
dambhō darpō'bhimānaśca krōdhaḥ pāruṣyamēva ca|
ajñānaṁ cābhijātasya pārtha sampadamāsurīm||4||
daivī sampadvimōkṣāya nibandhāyāsurī matā|
māśucassaṁpadaṁ daivī mabhijātō'si pāṇḍava ||5||
dvau bhūtasargau lōkē'smin daiva asuraēva ca |
daivō vistaraśaḥ prōkta asuraṁ pārthamē śr̥ṇu||6||
pravr̥ttiṁ ca nivr̥ttiṁ ca janā na vidurāsurāḥ|
na śaucaṁ nāpi cācārō na satyaṁ tēṣu vidyatē||7||
asatyamapratiṣṭhaṁ tē jagadāhuranīśvaram|
aparasparasambhūtaṁ kimanyatkāmamaitukam||8||
ētāṁ dr̥ṣṭimavaṣṭhabhya naṣṭhātmānō'lpabuddhayaḥ |
prabhavantyugrakarmāṇaḥ kṣayājagatō'hitāḥ||9||
kāmamāśritya duṣpūraṁ dambamānamadānvitāḥ|
mōhādgr̥hītvā'sadgrāhan pravartantē'śucivratāḥ||10||
cintāmaparimēyāṁ ca praḷayāntāmupāśritāḥ|
kāmōpabhōgaparamā ētāvaditi niścitāḥ||11||
āśāpāśaśatairbaddhāḥ kāmakrōdhaparāyaṇāḥ|
īhantē kāmabhōgārtha manyāyēnārthasaṁcayān||12||
idamadya mayālabdhamimaṁ prāpsyēmanōratham|
idamastīdamapi mē bhaviṣyati punardhanam||13||
asau mayāhataśśatruḥ haniṣyē cāparānapi|
īśvarō'hamahaṁ bhōgī siddhō'haṁ balavānsukhī||14||
āḍhyō'bhijanavānasmi kō'nyō'sti sadr̥śō mayā|
yakṣyē dāsyāmi mōdiṣya ityajñānavimōhitāḥ||15||
anēkacittavibhrāntā mōhajāla samāvr̥tāḥ|
prasaktāḥ kāmabhōgēṣu patanti narakē'śucau||16||
ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ|
yajantē nāmayajñaistē dambhēnā'vidhipūrvakam||17||
ahaṁkāraṁ balaṁ darpaṁ kāmaṁ krōdhaṁ ca saṁśritāḥ|
māmātmāparadēhēṣu pradviṣantō'bhyasūyakāḥ||18||
tānahaṁ dviṣataḥ krūrān saṁsārēṣu narādhamān|
kṣipāmyajasra maśubhān āsurīṣvēva yōniṣu||19||
āsurīṁ yōnimāpannā mūḍhā janmani janmani|
māmaprāpyaiva kauntēya tatōyāntyadhamāṁ gatim||20||
trividhaṁ narakasyēdaṁ dvāraṁ nāśanamātmanaḥ|
kāmaḥ krōdhastathā lōbhaḥ tasmā dētatrayaṁ tyajēt||21||
ētairvimuktaḥ kauntēya tamōdvāraistribhirnaraḥ|
acaratyātmanaḥ śrēyaḥ tatō yāntiparāṁ gatim||22||
yaśśāstravidhimutsr̥jya vartatē kāmakārataḥ|
na sasiddhimavāpnōti na sukhaṁ na parāṁ gatim||23||
tasmācchāstraṁ pramāṇaṁ tē kāryākāryavyavasthitau|
jñātvā śāstra vidhānōktaṁ karmakartumihārhasi||24||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē daivāsura saṁpadvibhāga yōgō nāma
ṣōḍaśō'dhyāyaḥ
||ōṁ tat sat||
_________________________________
||ōm tat sat||
śrīmadbhagavadgītē
atha saptadaśō'dhyāyaḥ
atha śraddhātraya vibhāga yōgaḥ||
arjuna vāca||
yē śāstravidhi mutsr̥jya
yajantē śraddhayā'nvitāḥ|
tēṣāṁ niṣṭhātu kā kr̥ṣṇa
sattvamāhō rajastamaḥ||1||
śrībhagavānuvāca||
trividhā bhavati śraddhā dēhināṁ sā svabhāvajā|
sāttvikī rājasī caiva tāmasī cēti tāṁ śr̥ṇu||2||
satvānurūpā sarvasya śraddhā bhavati bhārata|
śraddhāmayō'yaṁpuruṣō yō yat śraddhasya ēva saḥ||3||
yajantē sāttvikā dēvān yakṣarakṣāṁsi rājasāḥ|
prētān bhūtagaṇāṁścānyē yajantē tāmasā janāḥ||4||
aśāstravihitaṁ ghōraṁ tapyantē yē tapōjanāḥ|
dambhāhaṁkārasaṁyuktāḥ kāmarāga balānvitāḥ||5||
karśayantaḥ śarīrasthaṁ bhūtagrāmacētasaḥ|
māṁ caivāntaḥ śarīrasthaṁ tānviddhyāsura niścayān||6||
āhārastvapi sarvasya trividhō bhavati priyaḥ|
yajñastapaḥ tathā dānaṁ tēṣāṁ bhēdamimaṁ śr̥ṇu||7||
āyuḥ sattvabalārōgya sukhaprītivivardhanāḥ|
rasyāḥ snigdhāḥ sthirā hr̥dyā āhārāḥ sātvika priyāḥ||8||
kaṭvāmla lavaṇātyuṣṇa tīkṣṇa rūkṣavidāhinaḥ|
ahārā rājasasyēṣṭā duḥkhaśōkāmayapradāḥ||9||
yātayāmaṁ gatarasaṁ pūti paryuṣitaṁ ca yat|
ucchiṣṭamapi cāmēdhyaṁ bhōjanaṁ tāmasapriyam||10||
aphalākāṁkṣibhiryajñō vidhi dr̥ṣṭō ya ijyatē|
yaṣṭavyamēti manaḥ samādhāya sa sātvikaḥ||11||
abhisandhāya tu phalaṁ dambhārthamapi caivayat|
ijyatē bharataśrēṣṭha taṁ yajñaṁ viddhi rājasam||12||
vidhihīnamasr̥ṣṭānnaṁ mantrahīnamadakṣiṇam|
śraddhārahitaṁ yajñaṁ tāmasaṁ paricakṣatē||13||
dēvadvija guruprājña pūjanaṁ śaucamārjavam|
brahmacaryamahiṁsā ca śārīraṁ tapa ucyatē||14||
anudvēgakaraṁ vākyaṁ satyaṁ priyahitaṁ ca yat|
svādhyāyābhyasanaṁ caiva vāṅmayaṁ tapa ucyatē||15||
manaḥ prasādassaumyatvaṁ maunamātmavinigrahaḥ|
bhāvasaṁśuddhirityētat tapō mānasamucyatē||16||
śraddhayā parayā taptaṁ tapastattrividhaṁ naraiḥ|
aphalākāṁkṣibhiryuktaiḥ sātvikaṁ paricakṣatē||17||
satkārapūjamānārthaṁ tapō dambēna caiva yat|
kriyatē tadihaprōktaṁ rājasaṁ calamadhruvam||18||
mūḍhagrāhēṇātmanō yat pīḍayā kriyatē tapaḥ|
parasyōtsādanārthaṁ vā tattāmasamudāhr̥tam||19||
dātavyamiti yaddānaṁ dīyatē'nupakāriṇē|
dēśēkālēca pātrēca taddānaṁ sāttvikaṁ smr̥tam||20||
yattupratyupakārārthaṁ phalamuddisya vā punaḥ|
dīyatē ca parikliṣṭaṁ taddānaṁ rājasasmr̥tam||21||
adēśakālē yaddānaṁ apātrēbhyaśca dīyatē|
asatkr̥ta mavajñātaṁ tat tāmasamudāhr̥tam||22||
ōṁ tatsaditi nirdēśō brahmaṇastrividhaḥ smr̥taḥ|
brāhmaṇāḥ tēna vēdāśca yajñāśca vihitāḥ purā||23||
tasmādōmityudāhr̥tya yajñādānatapaḥ kriyāḥ|
pravartantē vidhānōktāḥ satataṁ brahmavādinām||24||
taditya nabhisandhāya phalaṁ yajñatapaḥ kriyāḥ|
dānakriyāśca vividhāḥ kriyantē mōkṣakāṁkṣibhiḥ||25||
sadbhāvē sādhubhāvēca sadityētat prayujyatē|
praśastē karmaṇi tathā sacchabdaḥ pārtha yujyatē||26||
yajñē tapasi dānē ca sthitissaditi cōcyatē|
karmacaiva tadarthīyaṁ sadityēvābhidīyatē||27||
aśraddhayā hutaṁ dattaṁ tapastaptaṁ kr̥taṁ ca yat|
asat ityucyatē pārtha na ca tatprētya nō iha||28||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē śraddhātraya vibhāga yōgō nāma
saptadaśō'dhyāyaḥ
||ōṁ tat sat||
_________________________________________
||ōm tat sat||
śrīmadbhagavadgītē
atha aṣthādaśō'dhyāyaḥ
mōkṣasannyāsa yōgaḥ||
arjuna uvāca||
sannyāsasya mahābāhō tattvamicchāmi vēditum|
tyāgasya ca hr̥ṣīkēśa pr̥thakkēśi niṣūdana ||1||
śrībhagavānuvāca||
kāmyānāṁ karmaṇaṁ nyāsaṁ sannyāsaṁ kavayō viduḥ|
sarvakarmaphalatyāgaṁ prāhuḥ tyāgaṁ vicakṣaṇāḥ ||2||
satyājyaṁ dōṣavadityēkē karma prāhuḥ manīṣiṇaḥ|
yajñadāna tapaḥ karma na tyājyamiti cāparē ||3||
niścayaṁ śr̥ṇumē tatra tyāgē bharatasattama|
tyāgōhi puruṣavyāghra trividhaḥ samprakīrtitaḥ ||4||
yajñadāna tapaḥ karma na tyājyaṁ kāryamēvatat |
yajñōdānaṁ tapaścaiva pāvanāni manīṣiṇām ||5||
ētānyapi tu karmāṇi saṅgaṁ tyaktvā phalāni ca|
kartavyānīti mē pārtha niścitaṁ matamuttamam ||6||
niyatasya tu sannyāsaḥ karmaṇō nōpapadyatē|
mōhāttasya parityāgaḥ tāmasaḥ parikīrtitaḥ ||7||
duḥkhamityēva yatkarma kāyaklēśabhayāttyajēt|
sakr̥tvā rājasaṁ tyāgaṁ naiva tyāgaphalaṁ labhēt ||8||
kāryamityēva yatkarma niyataṁ kriyatē'rjuna|
saṅgaṁ tyaktvā phalaṁ caiva tyāgaḥ sāttvikōmataḥ ||9||
na dvēṣṭyakuśalaṁ karma kuśalēnānusajjatē|
tyāgī sattvasamāviṣṭō mēdhāvī chcinnasaṁśayaḥ ||10||
nahi dēhabhr̥tā śakyaṁ tyaktuṁ karmāṇyaśēṣataḥ|
yastu karmaphalatyāgī sa tyāgītyabhidīyatē ||11||
aniṣṭamiṣṭaṁ miśraṁ ca trividhaḥ karmaṇaḥ phalam|
bhavatyatyāgināṁ prētya na tu sannyāsināṁ kvacit ||12||
pañcaitāni mahābāhō kāraṇāni nibōdhamē|
sāṅkhyē kr̥tāntē prōktāni siddhayē sarvakarmaṇām ||13||
adhiṣṭānaṁ tathā kartā karaṇaṁ ca pr̥thagvidham |
vividhāśca pr̥thakcēṣṭā daivaṁ caivātra pañcamam ||14||
śarīravāṅmanōbhiryat karma prārabhatē naraḥ|
nyāyaṁ vā viparītaṁ vā pañcaitē tasya hētavaḥ ||15||
tatraivaṁ sati kartāraṁ ātmānaṁ kēvalaṁ tu yaḥ|
paśyatyakr̥ta buddhitvān na sa paśyati durmatiḥ ||16||
yasya nāhaṅkr̥tō bhāvō buddhiryasya na lipyatē|
hatvā'pi sa imāṁllōkān na hanti na nibadhyatē ||17||
jñānaṁ jñēyaṁ parijñātā trividhā karma cōdanā|
karaṇaṁ karma kartēti trividhaḥ karmasaṅgrahaḥ ||18||
jñānaṁ karma ca kartā ca tridhaiva guṇabhēdataḥ|
prōcyatē guṇasaṅkhyānē yathāvat śr̥ṇutānyapi ||19||
sarvabhūtēṣu yainaikaṁ bhāvamavyayamīkṣatē|
avibhaktaṁ vibhaktēṣu tat jñānaṁ viddhi sāttvikam ||20||
pr̥thaktvēnatu yajñānaṁ nānābhāvānpr̥thagvidhān|
vētti sarvēṣu bhūtēṣu tat jñānaṁ viddhi rājasam ||21||
yattu kr̥tsnavadēkasmin kāryēsaktamahaitukam|
atattvārthavadalpaṁ ca tattāmasamudāhr̥tam ||22||
niyataṁ saṅgarahitam arāgadvēṣataḥ kr̥tam|
aphalaprēpsunā karmayat tat sāttvikamucyatē ||23||
yattukāmēpsunā karma sāhaṅkārēṇa vā punaḥ|
kriyatē bahuḷāyāsaṁ tat rājasamudāhr̥tam ||24||
anubandhaṁ kṣayaṁ hiṁsā manapēkṣya ca pauruṣam|
mōhādārabhyatē karma yat tat tāmasamucyatē ||25||
muktasaṅgō'nahaṁ vādī dhr̥tsāhasamanvitaḥ|
siddhyasiddhyōrnivikāraḥ kartā sāttvika mucyatē ||26||
rāgī karma phalaprēpsuḥ lubdhō hiṁsātmakō'śuciḥ|
harṣaśōkānvitaḥ kartā rājasaḥ parikīrtitaḥ ||27||
ayuktaḥ prākr̥taḥ stabdhaḥ śaṭhō naiṣkr̥tikō'lasaḥ|
viṣādī dīrghasūtrī ca kartā tāmasa ucyatē ||28||
buddhērbhēdaṁ dhr̥tēścaiva guṇataḥ trividhaṁ śr̥ṇu|
prōcyamānamaśēṣēṇa pr̥thaktvēna dhanañjaya ||29||
pravr̥ttiṁca nivr̥ttiṁca kāryākāryē bhayābhayē|
bandhaṁ mōkṣaṁ ca yā vētti buddhiḥ sā pārtha sāttvikī ||30||
yayā dharmamadharmaṁ ca kāryaṁ cā'kāryamēva ca|
ayathāvatprajānāti buddhiḥ sā pārtha rājasī ||31||
adharmaṁ dharmamiti yā manyatē tamasā''vr̥tā|
sarvārthān viparītāṁśca buddhiḥ sā pārtha tāmasī ||32||
dhr̥tyā yayā dhārayatē manaḥ prāṇēndriyakriyāḥ|
yōgēnāvyabhicāriṇyā dhr̥tiḥ sā pārtha sāttvikī ||33||
yayātu dharmakāmārthān dhr̥tyā dhārayatē'rjuna|
prasaṅgēna phalākāṁkṣī dhr̥tiḥ sā pārtha rājasī ||34||
yayā svapnaṁ bhayaṁ śōkaṁ viṣādaṁ madamēva ca|
na vimuñcati durmēdhā dhr̥tiḥ sā pārtha tāmasī ||35||
sukhaṁ tvidānīṁ trividhaṁ śr̥ṇumē bharatarṣabha|
abhyāsādramatē yatra duḥkhāntaṁ ca nigacchati ||36||
yattadagrē viṣamiva pariṇāmē'mr̥tōpamam|
tat sukhaṁ sāttvikaṁ prōktaṁ ātmabuddhi prasādajam ||37||
viṣayēndriya saṁyōgāt yatta dagrē'mr̥tōpamam|
pariṇāmē viṣamiva tat sukhaṁ rājasaṁ smr̥taṁ ||38||
yadagrē cānubandē ca sukhaṁ mōhanamātmanaḥ|
nidrālasya pramādōtthaṁ tat tāmasamudāhr̥tam ||39||
na tadasti pr̥thivyāṁ vā divi dēvēṣu vāpunaḥ|
sattvaṁ prakr̥tijairmuktaṁ yadēbhissyātribhirguṇaiḥ ||40||
brāhmaṇa kṣatriyaviśāṁ śūdrāṇāṁ ca parantapa|
karmāṇi pravibhaktāni svabhāva prabhavairguṇaiḥ ||41||
śamō damaḥ tapaḥ śaucaṁ kṣāntirārjavamēva ca |
jñānaṁ vijñānamāstikyaṁ brāhmaṁ karma svabhāvajam ||42||
śauryaṁ tējō dhr̥tirdākṣyaṁ yuddhēcāpya palāyanam|
dānamīśvarabhāvaśca kṣātraṁ karma svabhāvajam ||43||
kr̥ṣi gōrakṣavāṇijyaṁ vaiśyaṁ karma svabhāvajam|
paricaryātmakaṁ karma śūdrasyāpi svabhāvajam ||44||
svē svē karmaṇyabhirataḥ saṁsiddhiṁ labhatē naraḥ|
svakarma nirataḥ siddhiṁ yathā vindati tat śr̥ṇu ||45||
yataḥ pravr̥tirbhūtānāṁ yēna sarvamidaṁ tatam|
svakarmaṇā tamabhyarcya siddhiṁ vindati mānavaḥ ||46||
śrēyān svadharmō viguṇaḥ paradharmātsvanuṣṭhitāt|
svabhāvaniyataṁ karma kurvannāpnōti kilbiṣam ||47||
sahajaṁ karma kauntēya sadōṣamapi na tyajēt|
sarvārambhahi dōṣēṇa dhūmēnāgnirivāvr̥tāḥ ||48||
asakta buddhiḥ sarvatra jitātmā vigataspr̥haḥ|
naiṣkarmyasiddhiṁ paramāṁ sannyāsēnādhi gacchati ||49||
siddhiṁ prāptō yathā brahma tathā''pnōti nibōdhamē|
samāsēnaiva kauntēya niṣṭhā jñānasya yā parā || 50||
buddhyā viśuddhayā yuktō dhr̥tyā''tmānaṁ niyamya ca|
śabdādīn viṣayāṁ styaktvā rāgadvēṣau vyudasya ca ||51||
viviktasēvī laghvāśī yatavākkāyamānasaḥ|
dhyānayōgaparō nityaṁ vairāgyaṁ samupāśritaḥ ||52||
ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krōdhaṁ parigraham|
vimucya nirmamaḥ śāntō brahmabhūyāya kalpatē ||53||
brahmabhūtaḥ prasannātmā na śōcati nākāṁkṣati|
samaḥ sarvēṣu bhūtēṣu madbhaktiṁ labhatē parām ||54||
bhaktyāmāmabhijānāti yāvānyaścāsmi tattvataḥ|
tatō māṁ tattvatō jñātvā viśatē tadanantaram ||55||
sarvakarmāṇyapi sadā kurvāṇō madvyapāśrayaḥ|
matprasādādavāpnōti śāśvataṁ padamavyayam ||56||
cētasā sarva karmāṇi mayi sannyasya matparaḥ|
buddhiyōgamupāśritya maccittaḥ satataṁ bhava ||57||
maccittasarvadurgāṇi matprasādāttariṣyasi|
atha cēttvamahaṅkārān na śrōṣyasi vinaṁkṣyasi ||58||
yadyahaṅkāramāśritya nayōtsya iti manyasē|
mithyaiṣa vyavasāyastē prakr̥tistvāṁ niyōkṣayati ||59||
svabhāvajēna kauntēya nibaddhassvēna karmaṇā|
kartuṁ nēcchasi manmōhāt kariṣyasyavaśō'pi tat ||60||
īśvaraḥ sarvabhūtānāṁ hr̥ddēśē'rjuna tiṣṭati|
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ||61||
tamēva śaraṇaṁ gaccha sarvabhāvēna bhārata|
tat prāsādātparaṁ śāntiṁ sthānaṁ prāpsyasi śāśvatam ||62||
iti tē jñānamākhyātaṁguhyādguhyataraṁ mayā|
vimr̥śyaitat aśēṣēṇa yathēcchasi tathā kuru ||63||
sarvaguhyatamaṁ bhūyaḥ śr̥ṇumē paramaṁ vacaḥ|
iṣṭō'si mē dr̥ḍhamiti tatō vakṣyāmitē hitam ||64||
manmanābhava madbhaktō madyājīmāṁ namaskuru|
māmē vaiṣyasi satyaṁ tē pratijānē priyō'si mē ||65||
sarvadharmān parityajya māmēkaṁ śaraṇaṁ vraja|
ahaṁ tvā sarvapāpēbhyō mōkṣayiṣyāmi mā śucaḥ ||66||
idaṁ tē nā tapaskāya nā bhaktāya kadācana|
na cā'śuśrūṣavē vācyaṁ na ca māṁ yō'bhyasūyati ||67||
ya imaṁ paramaṁ guhyaṁ madbhaktēṣvabhidhāsyati|
bhaktiṁ mayi parāṁ kr̥tvā māmēvaiṣyatyasaṁśayaḥ ||68||
na ca tasmān manuṣyēṣu kaścinmē priyakr̥ttamaḥ|
bhavitā na ca mē tasmāt anyaḥ priyatarō bhuvi ||69||
adhyēṣyatē ca ya imaṁ dharmyaṁ saṁvādamāvayōḥ|
jñānayajñēna tēnāha miṣṭaḥsyāmiti mē matiḥ ||70||
śraddhavān anasūyaśca śr̥ṇuyādapi yō naraḥ|
sō'pi muktaḥ śubhān lōkān āpnuyātpuṇyakarmaṇām ||71||
kacchidētat śrutaṁ pārtha tvayaikāgrēṇacētasā|
kaccidajñānasammōhaḥ praṇaṣṭastē dhanañjaya ||72||
arjuna uvāca||
naṣṭōmōhaḥ smr̥tirlabdhā tvat prāsādānmayā'cyuta|
sthitō'smi gatasandēhaḥ kariṣyē vacanaṁ tava ||73||
saṁjaya uvāca||
ityāhaṁ vāsudēvasya pārthasya ca mahātmanaḥ|
saṁvādamimamaśrauṣaṁ adbhutaṁ rōmaharṣaṇam ||74||
vyāsaprāsādāt śrutavānētat guhyatamaṁ param|
yōgaṁ yōgēśvarāt kr̥ṣṇāt sākṣāt kathayataḥ svayam ||75||
rājan saṁsmr̥tya saṁsmr̥tya saṁvādamimamadbhutam|
kēśavārjunayōḥ puṇyaṁ hr̥ṣyāmi ca muhurmuhuḥ ||76||
tacca saṁsmr̥tya saṁsmr̥tya rūpamatyadbhutaṁ harēḥ|
vismayō mē mahān rājan hr̥ṣyāmi ca punaḥ punaḥ ||77||
yatra yōgēśvaraḥ kr̥ṣṇō yatra pārthō dhanurdharaḥ |
tatraśrīrvijayō bhūtirdhruvān iti matirmama ||78||
iti śrīmanmahābhāratē śatasahasrikāyāṁ saṁhitāyāṁ vaiyāsikyāṁ
śrīmadbhīṣmaparvaṇi śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē
śrīkr̥ṣṇārjuna saṁvādē mōkṣasannyāsa yōgō nāma
aṣṭādaśō'dhyāya|
śrīmadbhavadgītā svarūpa kr̥ṣṇārjuna saṁvādaṁ samāptam |
||ōṁ tat sat||
_______________________________________