||Sundarakanda ||
|| Sarga 12||( Only Slokas in English Script)
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
हरिः ओम्
sundarakāṇḍ
atha dvādaśassargaḥ
sa tasya madhyē bhavanasya mārutiḥ latāgr̥haṁścitragr̥hān niśāgr̥hān|
jagāma sītāṁ pratidarśanōtsukō na caiva tāṁ paśyati cārudarśanām||1||
sa cintayāmāsa tatō mahākapiḥ priyāmapaśyan raghunandanasya tām|
dhruvaṁ hi sītā mriyatē yathā namē vicinvatōdarśana mēti maithilī||2||
sā rākṣasānāṁ pravarēṇa jānakī svaśīlasaṁrakṣaṇa tatparā satī|
anēna nūnaṁ prati duṣṭa karmaṇā hatā bhavēt āryapathē parē sthitā||3||
virūpa rūpā vikr̥tā vivarcasō mahānanā dīrghavirūpa darśanāḥ|
samīkṣya sā rākṣasarājayōṣitō bhayādvinaṣṭā janakēśvarātmajā||4||
sītāṁ adr̥ṣṭvāhyanavāpya pauruṣam vihr̥tya kālaṁ saha vānaraiściram|
na mē'sti sugrīva samīpagā gatiḥ sutīkṣṇa daṇḍō balavāṁśca vānaraḥ||5||
dr̥ṣṭamaṁtaḥ puraṁ sarvaṁ dr̥ṣṭvā rāvaṇayōṣitāḥ |
na sītā dr̥śyatē sādhvī vr̥thājātō mama śramaḥ||6||
kiṁ nu māṁ vānarāssarvē gataṁ vakṣyaṁti saṁgatāḥ|
gatvā tatra tvayā vīra kiṁ kr̥taṁ tadvadasya naḥ ||7||
ślō|| adr̥ṣṭvā kiṁ pravakṣyāmi tāṁ ahaṁ janakātmajām|
dhruvaṁ prāyamupaiṣyaṁti kālasya vyativartanē||8||
kiṁ vā vakṣyati vr̥ddhaśca jāṁbavān aṅgadaśca saḥ|
gataṁ pāraṁ samudrasya vānarāśca samāgatāḥ||9||
ślō|| anirvēdaḥ śriyōmūlaṁ anirvēdaḥ paraṁ sukham|
anirvēdō hi satataṁ sarvārthēṣu pravartakaḥ||10||
karōtisaphalaṁ jaṁtōḥ karma yat tat karōti saḥ|
tasmāt anirvēdakr̥taṁ yatnaṁ cēṣṭē'hamuttamam||11||
bhūyastāvat vicēṣyāmi dēśān rāvaṇapālitān|
apānaśālā vicitāḥ tathā puṣpagr̥hāṇi ca||12||
citraśālāśca vicitā bhūyaḥ krīḍā gr̥hāṇi ca|
niṣkuṭāntara rathyāśca vimānāni ca sarvaśaḥ||13||
iti saṁcitya bhūyō'pi vicētu mupacakramē|
bhūmigr̥hāṁ ścaitya gr̥hān gr̥hātigr̥hakānapi||14||
utpatan niṣpataṁ ścāpi tiṣṭhan gaccan punaḥ punaḥ|
apāvr̥ṇvaṁśca dvārāṇi kavāṭānyavaghāṭayan||15||
praviśan niṣpataṁ ścāpi prapatan utpatatan api|
sarvamapyavakāśaṁ sa vicacāra mahākapiḥ||16||
caturaṅguḷamātrōspi nāvakāśaḥ savidyatē|
rāvaṇāntaḥpurē tasmin yaṁ kapirnajagāma saḥ||17||
prākārāntararathyāśca vēdikāścaitya saṁśrayāḥ|
dīrghikāḥ puṣkariṇyaśca sarvaṁ tēnāvalōkitam||18||
rākṣasyō vividhākārā virūpā vikr̥tāstathā|
dr̥ṣṭā hanumatā tatra natu sā janakātmajā ||19||
rūpēṇā pratimā lōkē varā vidhyādharastriyaḥ|
dr̥ṣṭā hanumatā tatra natu rāghavanandinī||20||
nāgakanyā varārōhāḥ pūrṇacandranibhānanāḥ|
dr̥ṣṭā hanumatā tatra na tu sītā sumadhyamā||21||
pramadhya rākṣasēndrēṇa dēvakanyā balāddr̥tāḥ|
dr̥ṣṭā hanumatā tatra natu sā janakanandinī||22||
sō'paśyaṁ stāṁ mahābāhuḥ paśyaṁścānyā varastriyaḥ|
viṣasāda muhurthīmān hanumānmārutātmajaḥ||23||
udyōgaṁ vānarēndrāṇāṁ plavanaṁ sāgarasya ca|
vyarthaṁ vīkṣyānilasutaḥ cintāṁ punarupāgamat||24||
avatīrya vimānācca hanumān mārutātmajaḥ |
ciṁtāmupajagāmātha śōkōpahatacētanaḥ||25||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē dvādaśassargaḥ||
||om tat sat||