||Sundarakanda ||
|| Sarga 26||( Only Slokas in English Script)
हरिः ओम्
Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
sundarakāṇḍ
atha ṣaḍviṁśassargaḥ
prasaktāśrumukhī tyēvaṁ bruvantī janakātmajā|
adhōmukhamukhī bālā vilaptumupacakramē||1||
unmattēva pramattēva bhrāntacittēva śōcatī|
upāvr̥tā kiśōrīva vivēṣṭhantī mahītalē||2||
rāghavasya pramattasya rakṣasā kāmarūpiṇā|
rāvaṇēna pramadhyā'hamānītā krōśatī balāt||3||
rākṣasī vaśamāpannā bhartsyamānā sudāruṇam|
ciṁtayantī suduḥkhārtā nāhaṁ jīvitu mutsahē||4||
nahi mē jīvitairarthō naivārdhairna ca bhūṣaṇaiḥ|
vasantyā rākṣasī madhyē vinā rāmaṁ mahāratham|| 5||
aśmasāra midaṁ nūnaṁ athavā pyajarāmaram|
hr̥dayaṁ mama yēnēdaṁ na duḥkhē nāvaśīryatē||6||
dhijñmāmanārya masatīṁ yā haṁ tēna vinākr̥tā|
muhūrtamapi rakṣāmi jīvitaṁ pāpa jīvitā||7||
kā ca mē jīvitā śraddhā sukhēvā taṁ priyaṁ vinā|
bhartāraṁ sāgarāntāyāḥ vasudhāyāḥ priyaṁ vadam||8||
bhidyatāṁ bhakṣyatāṁ vāpi śarīraṁ viśr̥jāmyaham|
na cāpyahaṁ ciraṁ duḥkhaṁ sahēyaṁ priyavarjitā||9||
caraṇē nāpi savyēna na spr̥śēyaṁ niśācaram|
rāvaṇaṁ kiṁ punarahaṁ kāmayēyaṁ vigarhitam||10||
pratyākhyātaṁ na jānāti nātmānaṁ nātmanaḥ kulam|
yō nr̥śaṁsa svabhāvēna māṁ prārthayitumicchati||11||
chinnā bhinnā vibhaktā vā dīptē vāgnau pradīpitā|
rāvaṇaṁ nōpatiṣṭhēyaṁ kiṁ pralāpēna vaściram||12||
khyātaḥ prājñaḥ kr̥tajñaśca sānukrōśaśca rāghavaḥ|
sadvr̥ttō niranukrōśaḥ śaṅkē madbhāgya saṁkṣayāt||13||
rākṣasānāṁ sahasrāṇi janasthānē caturdaśaḥ|
yēnai kēna nirastāni sa māṁ kiṁ nābhipadyatē||14||
niruddhā rāvaṇē nāhaṁ alpavīryēṇa rakṣasā|
samarthaḥ khalu mē bhartā rāvaṇaṁ hantumāhavē||15||
virādhō daṇḍakāraṇyē yēna rākṣasa puṁgavaḥ|
raṇē rāmēṇa nihataḥ sa māṁ kiṁ nābhipadyatē||16||
kāmaṁ madhyē samudrasya laṅkēyaṁ duṣpradharṣaṇā|
na tu rāghava bāṇānāṁ gatirōdhī ha vidyatē||17||
kinnu tatkāraṇaṁ yēna rāmō dhr̥ḍha parākramaḥ|
rakṣasāpahr̥tāṁ bhāryā miṣṭāṁ nābhyavapadyatē||18||
ihasthāṁ māṁ na jānītē śaṅkē lakṣmaṇa pūrvajaḥ|
jānannapi hi tējasvī dharṣaṇaṁ marṣayiṣyati||19||
hr̥tēti yō'dhigatvā māṁ rāghavāya nivēdayēt |
gr̥dharājō'pi sa raṇē rāvaṇēna nipātitaḥ||20||
kr̥taṁ karma mahattēna māṁ tathā'bhyavapadyatā|
tiṣṭhatā rāvaṇadvandvē vr̥ddhēnāpi jaṭāyuṣā||21||
yadi mā miha jānīyāt vartamānaṁ sa rāghavaḥ|
adya bāṇai rabhikruddhaḥ kuryāllōkamarākṣasam||22||
vidhamēccha purīṁ laṅkāṁ śōṣayēccha mahōdadhim|
rāvaṇasya ca nīcasya kīrtiṁ nāma ca nāśayēt||23||
tatō nihatā nādhānāṁ rākṣasīnāṁ gr̥hē gr̥hē|
yathā hamēvaṁ rudatī tadā bhūyō nasaṁśayaḥ||24||
anviṣya rakṣasāṁ laṅkāṁ kuryādrāmaḥ salakṣmaṇaḥ|
na hi tābhyāṁ ripurdr̥ṣṭō muhūrtamapi jīvati||25||
citādhūmākulapathā gr̥dhamaṇḍala saṁkulā |
acirēṇa tu laṅkēyaṁ śmaśāna sadr̥śībhavēt||26||
acirēṇaiva kālēna prāpsyāmyēva manōratham|
duṣprasthānō'ya mākhyāti sarvēṣāṁ vō viparyayam||27||
yādr̥śā nīha dr̥śyaṁtē laṅkāyā maśubhāni vai|
acirēṇa tu kālēna bhaviṣyati hataprabhā||28||
nūnaṁ laṅkā hatē pāpē rāvaṇē rākṣasādhamē|
śōṣaṁ yāsyati durdharṣā pramadā vidhavā yathā||29||
puṇyōtsavasamutthā ca naṣṭabhartrī sa rākṣasī|
bhaviṣyati purī laṁkā naṣṭabhartrī yathā'ṅganā||30||
nūnaṁ rākṣasakanyānāṁ rudantīnāṁ gr̥hē gr̥hē|
śrōṣyāmi na cirādēva duḥkhārtānā miha dhvanim||31||
sāndhakārā hatadyōtā hata rākṣasapuṅgavā|
bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ||32||
yadi nāma sa śūrō māṁ rāmō raktāntalōcanaḥ|
jānīyādvartamānāṁ hi rāvaṇasya nivēśanē||33||
anēna tu nr̥śaṁsēna rāvaṇē nādhamēna mē|
samayō yastu nirdiṣṭaḥ tasyakālō'yamāgataḥ||34||
sa ca mē vihitō mr̥tyurasmin duṣṭē na vartatē|
akāryaṁ yē na jānanti nairr̥tāṁ pāpakāriṇaḥ|
adharmāttu mahōtpātō bhaviṣyati hi sāṁpratam ||35||
naitē dharmaṁ vijānanti rākṣasāḥ piśitāśanāḥ|
dhruvaṁ mā prātarāśārthē rākṣasaḥ kalpayiṣyati||36||
sā'haṁ katham kariṣyāmi taṁ vinā priyadarśanam|
rāmaṁ raktāntanayanaṁ apasyantī suduḥkhitā||37||
yadi kaścitpradātāmē viṣasyādya bhavēdiha|
kṣipraṁ vaivasvataṁ dēvaṁ paśyēyaṁ patinā vinā||38||
nā jānā jjīvatīṁ rāmaḥ sa māṁ lakṣmaṇapūrvajaḥ|
jānaṁtau tau na kuryātāṁ nōrvyāṁ hi mama mārgaṇam||39||.
nūnaṁ mamaiva śōkēna sa vīrō lakṣmaṇāgrajaḥ|
dēvalōka mitōyātaḥ tyaktvā dēhaṁ mahīpatē||40||
dhanyā dēvāḥ sagandharvāḥ siddhāścaparamarṣayaḥ|
mama paśyanti yē nāthaṁ rāmaṁ rājīva lōcanam||41||
athavā kinnu tasyārthō dharmakāmasya dhīmataḥ|
mayā rāmasya rājarṣērbhāryayā paramātmanaḥ||42||
dr̥śyamānē bhavētprītiḥ sauhr̥daṁ nāstyapaśyataḥ|
nāśayaṁti kr̥taghnāstu na rāmō nāśayiṣyati||43||
kiṁ nu mē naguṇāḥ kēcit kiṁvā bhāgyakṣayō mama|
yāshaṁ sīdāmi rāmēṇa hīnā mukhyēna bhāminī||44||
śrēyō mē jīvitān martuṁ vihīnayā mahātmanaḥ|
rāmādakliṣṭa cāritrāt śūrāt śatrunibarhaṇāt||45||
athavā nyastaśastrau tau vanē mūlaphalāśinau|
bhrātarau hi naraśrēṣṭau saṁvr̥tau vanagōcarau||46||
athavā rākṣasēndrēṇa rāvaṇēna durātmanā|
chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau||47||
sā'hamēvaṁ gatē kālē martu micchāmi sarvathā|
na ca mē vihitō mr̥tyu rasmin duḥkhē'pi vartati||48||
dhanyāḥ khalu mahātmānō munayaḥ tyakta kilbiṣāḥ|
jitātmānō mahābhāgā yēṣāṁ na staḥ priyāpriyē||49||
priyānna saṁbhavēt duḥkhaṁ apriyādadhikaṁ bhayaṁ|
tābhyāṁ hi yē niyujyaṁtē namastēṣāṁ mahātmanām||50||
sā'haṁ tyaktā priyārhēṇa rāmēṇa viditātmanā |
prāṇāṁ styakṣyāmi pāpasya rāvaṇasya gatā vaśam||51||
ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē ṣaḍviṁśassargaḥ||
|| ōm tat sat||