||Sundarakanda||

|| Sarga 63 ||

|| Meanings and Summary in English ||

Sanskrit Text in Telugu , Kannada, Gujarati, Devanagari, English

|| om tat sat||

Sundarakanda 

Sarga 63


"दृष्टा देवी संदेहो" means, "Sita has been seen, without a doubt"; and he adds, "Not by anybody else, by Hanuman only"; That is Sugriva's statement.


This speaks volumes about Sugriva's belief in Hanuma. Sugriva reached the conclusion even before Hanuma and others could report after Hanuma's safe return. No conversation about Hanuma's greatness can end, without out quoting this statement of Sugriva. How Sugriva reached that conclusion is the story of this Sarga.


There is another aspect that should be noted. That is about a commitment redeemed.


When this information was conveyed, Rama and Lakshmana were delighted. Looking at the delight of Rama and Lakshmana, which is reflected in their eyes. Sugriva was delighted (ननन्द 63.27). Valmiki describes that happy scene. ‘The duo of princes was overjoyed. It could be seen in their eyes that expanded in delight. With their object all but met, all their limbs were filled with happiness. The king of Vanaras too was extremely delighted, knowing that the successful end of his mission is within reach. बाह्वोरासन्नां means हस्तप्राप्तमिव, As though it is within his hands reach!


Sugriva who has committed to take up search for Sita, in return for getting Vanara kingdom, now almost feels like he discharged his responsibility. And so, he is delighted. A commitment has been redeemed. Thus there is happiness shared by all the three in this Sarga. This is also the first occasion, in Sundarakanda, where Rama's, who is always present in the background, is acknowledged as being physically present.


Now we go through the Slokas of Sarga sixty-three.


||Sloka 63.01||


ततो मूर्ध्ना निपतितं वानरं वानरर्षभः |

दृष्ट्वैवो द्विग्नहृदयो वाक्तमेत दुवाच ह ||63.01||


स॥ ततः वानरर्षभः मूर्ध्ना निपतितं वानरं दृष्ट्वा उद्विग्न हृदयः एतत्  वाक्यं उवाच ह ||


||Sloka meanings||


ततः वानरर्षभः - 

then the bull among Vanaras

मूर्ध्ना निपतितं वानरं दृष्ट्वा - 

seeing Dadhimukha fallen at his feet

उद्विग्न हृदयः - 

being anxious

एतत् वाक्यं उवाच ह- 

spoke these words


||Sloka summary||


Then the bull among Vanaras, seeing Dadhimukha fallen at his feet, being anxious spoke these words. ||63.01||


||Sloka 63.02||


उत्तिष्टोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम |

अभयं ते भवेत् वीर सर्व मेवाभिदीयताम् ||63.02||


स॥ वीर उत्तिष्ठ उत्तिष्ठ कस्मात् मम पादयोः त्वं पतितः | ते अभयं भवेत् | सर्वं एव अभिधीयताम् || 


||Sloka meanings||


वीर उत्तिष्ठ उत्तिष्ठ - 

oh hero, get up, get up

कस्मात् मम पादयोः त्वं पतितः - 

why are you falling at my feet?

ते अभयं भवेत् - you have no fear 

सर्वं एव अभिधीयताम् - 

everything may be told 


||Sloka summary||


"Oh Hero ! Get up, get up. Why are you falling at my feet ? Have no fear .You may tell everything". ||63.02||


||Sloka 63.03||


स तु विश्वासितः तेन सुग्रीवेण महात्मना |

उत्थाय सुमहाप्राज्ञो वाक्यं दधिमुखोब्रवीत् ||63.03||


स॥ सुमहाप्राज्ञः दधिमुखः तेन सुग्रीवेण विश्वाशितः उत्थाय सः वाक्यः अब्रवीत्॥  


॥Sloka meanings||


सुमहाप्राज्ञः दधिमुखः - 

very wise Dadhimukha

तेन सुग्रीवेण विश्वाशितः - 

thus assured by Sugriva

उत्थाय सः वाक्यः अब्रवीत् - 

got up and spoke the following words


||Sloka summary||


The very wise Dadhimukha thus assured by Sugriva , got up and spoke the following words. ||63.03||


||Sloka 63.04||


नैवर्क्ष रजसा राजन् न त्वया नापि वालिना |

वनं विसृष्टपूर्वं हि भक्षितं तच्च वानरैः ||63.04||


स॥ राजन् ऋक्षरजसा नैव  त्वया न वालिना अपि वनं विश्रुष्टपूर्वं तच्च वानरैः भक्षितम्॥


Tilaka Tikaa says - नैव विश्रुष्टपूर्वं वानरेभ्यो यथेच्छभोगाय कदापि न अनुज्ञातम्

Govindaraja Tika says - गोविन्दराज टीकालो- न विस्रुष्टपूर्वं यथेच्छभोगाय न दत्तं 


||Sloka meanings||


राजन् ऋक्षरजसा नैव -

 o king, neither by Ruksharajasa

त्वया न वालिना अपि - 

or even before by you or Vali 

नैव विश्रुष्टपूर्वं हि - 

which was not accessible for enjoyment.  

तच्च वनं वानरैः भक्षितम्-

 that grove was  eaten by Vanaras


||Sloka summary||


Oh Rajan ! That grove (Madhuvan)  which is not accessible in the time of Ruksharajasa or even before or in Vali's time or yours , was eaten by Vanaras. ||63.04||


||Sloka 63.05||


एभिः प्रदर्षिताश्चैव वानरा वनरक्षिभिः | 

मधून्यचिन्तयत्वेमान् भक्षयंति पिबंति च ||63.05||


स॥ एभिः वनरक्षिभिः प्रधर्षितश्चएव इमान् अचिन्तयित्वा मधूनि भक्ष्यन्ति पिबन्ति च॥ 


Rama Tika says- अचिन्तयित्वा अपरिगण्य


॥Sloka meanings||


एभिः इमान् वनरक्षिभिः प्रधर्षितश्चएव - 

though resisted by the guards of the grove

अचिन्तयित्वा - 

without caring 

मधूनि भक्ष्यन्ति पिबन्ति च- 

they ate honey combs and drank too 


||Sloka summary||


"Even though resisted by the guards of the grove, without caring for them, they ate honey combs and drank too. ||63.05||


||Sloka 63.06||


शिष्टमत्रापविध्यंति भक्षयंति तथापरे |

निवार्यमाणास्ते सर्वे भ्रुवौ वै दर्शयंति हि ||63.06||


स॥  शिष्टं अत्र अपविध्यन्ति | अपरे तथा भक्षयन्ति। ते सर्वे निवार्यमानः भृवः दर्शयन्ति च॥


Tilaka Tika says- भ्रुवौ भृकुटीं वक्रौ कुर्वन्ति।

Rama Tika says - अपरे भक्षयन्ति शिष्टमविशिष्टं अपविध्यन्ति प्रक्षिपन्ति च निवार्यमाणाः सन्तः भ्रुकुटीं दर्शयन्ति च।


॥Sloka meanings||


शिष्टं अत्र अपविध्यन्ति - 

left overs were thrown off.

अपरे तथा भक्षयन्ति - 

similarly others were eating

ते सर्वे निवार्यमाणः - 

when they were prevented

भृवः दर्शयन्ति च - 

they raised their eyebrows


||Sloka summary||


'Left overs were thrown off. Similarly others were eating, when they were prevented they raised their eyebrows'. ||63.06||


||Sloka 63.07||


इमे हि संरब्धतराः तथा तैः संप्रधर्षिताः |

वारयंतो वनात् तस्मात् क्रुद्धैर्वानरपुंगवैः ||63.07||


स॥ तथा तस्मात् वनात् वारयन्तः संरब्धतराः  क्रुद्धैः तैः वानरपुंगवैः इमे संप्रधर्षिताः ||


Tilaka Tika says - संरब्धतराः निवारणाय अतियत्नवन्तः |

Rama Tika says - संरब्धतराः निवारणफलक यत्नवन्तः।


॥Sloka meanings||


तथा तस्मात् वनात् वारयन्तः - 

when prevented from that grove

संरब्धतराः क्रुद्धैः तैः वानरपुंगवैः - 

enraged and angry Vanaras with the ones stopping them 

इमे संप्रधर्षिताः - ill-treated them


||Sloka summary||


'When prevented from that grove, the enraged and angry Vanaras  ill-treated the  ones trying to stop them'. ||63.07|| 


||Sloka 63.08||


ततस्तैर्बहुभिर्वीरैः वानरैर्वानरर्षभः |

संरक्तनयनैः क्रोधाद्दरयः प्रविचालिताः ||63.08||


स॥ वानरर्षभ ततः क्रोधात् संरक्तनयनैः वीरैः बहुभिः तैः वानरैः हरयः प्रविचालितः॥


Rama tika says- हरयः मदनुयायी वानराः (रक्षकः इत्यर्थः)


||Sloka meanings||. 


वानरर्षभ ततः - 

then o bull among Vanaras 

क्रोधात् संरक्तनयनैः वीरैः -

by heroes who were angry and with red eyes,

तैः वानरैः बहुभिः -  

by many of those Vanaras

हरयः प्रविचालितः- 

guards were chased away 


||Sloka summary||


'Then many of the heroes who were angry and with red eyes, chased away the guards'.||63.08||


||Sloka 63.09||


पाणिभिर्निहताः केचित् केचित् जानुभिराहताः |

प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः ||63.09||


स॥ केचित् पाणिभिः निहताः। केचित् जानुभिः आहताः। यथाकामं प्रकृष्टाः देवमार्गं दर्शिताः च॥


॥Sloka meanings||


केचित् पाणिभिः निहताः - some were hit with hands

केचित् जानुभिः आहताः - some were hit by their knees

यथाकामं प्रकृष्टाः - were dragged as they liked

देवमार्गं दर्शिताः च- thrown into the sky 


||Sloka summary||


'Some were hit with hands. Some were hit by their knees. Some were dragged as they liked and were thrown threw into the sky.' ||63.09||


||Sloka 63.10||


एव मेते हताः शूराः त्वयि तिष्ठति भर्तरि |

कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते ||63.10||


स॥ त्वयि भर्तरि तिष्ठति एते शूराः एवं हताः | तैः कृत्स्नं मधुवनं चैव प्रकामं प्रभक्ष्यते॥


॥Sloka meanings||


त्वयि भर्तरि तिष्ठति - 

even when you are the king

एते शूराः एवं हताः - 

these heroes were hit in this way

तैः कृत्स्नं मधुवनं च -

they destroyed the Madhuvan 

एव प्रकामं प्रभक्ष्यते - 

devoured the honey as they liked


||Sloka summary||


'When you are the king these heroes were hit in this way. They destroyed the Madhuvan and devoured the honey as they liked'. ||63.10||


||Sloka 63.11||


एवं विज्ञाप्यमानं तं सुग्रीवं वानरर्षभम् |

अपृच्छ तं महाप्राज्ञो लक्ष्मणः परवीरह ||63.11||


स॥ एवं विज्ञाप्यमानं तं वानरर्षभं सुग्रीवं महाप्राज्ञः परवीरह लक्ष्मणः अपृच्छत्॥


॥Sloka meanings||


 वानरर्षभं सुग्रीवं - 

Sugriva , the bull among Vanaras 

 तं एवं विज्ञाप्यमानं - 

him who was thus being informed

महाप्राज्ञः परवीरह - 

wise one and killer of enemies 

लक्ष्मणः अपृच्छत् - 

Lakshmana asked thus


||Sloka summary||


The bull among Vanaras, who was thus being informed, was asked by Lakshmana who is wise, and  who is the killer of enemies. ||63.11||


||Sloka 63.12||


किमयं वानरो राजन् वनपः प्रत्युपस्थितः |

कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत् ||63.12||


स॥ राजन् किं  वनपः अयः वानरः  प्रत्युपस्थितः | दुःखितः किं | अर्थम् अभिनिर्दिस्य वाक्यं अब्रवीत् ||


Rama Tika says - किमिति। हे राजन् अयं वनपः किं किमर्थं प्रत्युपस्थितः । किमर्थं अभिनिर्दिस्य बॊधयित्वा दुःखितः सन् अब्रवीत् ।


॥Sloka meanings||


राजन् किं  वनपः -

 o king why this protector of forest

अयः वानरः  प्रत्युपस्थितः- this Vanara is here 

दुःखितः किं अर्थम् - why is he sad?

 अभिनिर्दिस्य वाक्यं अब्रवीत् - 

for what purpose he is telling


||Sloka summary||


'Oh King ! Why is this protector of forest here? Why is he sad. For what purpose he is telling'.||63.12||


||Sloka 63.13||


एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना |

लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः ||63.13||


स॥ महात्मना लक्ष्मणेन एवं उक्तः सुग्रीवः वाक्यविशारदः इदं वाक्यं लक्ष्मणं प्रत्युवाच॥


॥Sloka meanings||


महात्मना लक्ष्मणेन एवं उक्तः- 

thus asked by the great soul Lakshmana

सुग्रीवः वाक्यविशारदः - 

Sugriva who is adept at the use of words

इदं वाक्यं लक्ष्मणं प्रत्युवाच - 

spoke these words in reply to Lakshmana


||Sloka summary||


Thus asked by the great soul Lakshmana, Sugriva who is adept at the use of words, spoke in reply to Lakshmana. ||63.13||


||Sloka 63.14||


आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः |

अंगदप्रमुखैर्वीरैः भक्षितं मधु वानरैः ||63.14||

विचित्य दक्षिणामाशां आगतैर्हरिपुंगवैः |


स॥ आर्य लक्ष्मण वीरः दधिमुखः कपिः संप्राह दक्षिणाम् आशां विचिन्त्य आगतैः  अंगद प्रमुखैः वीरैः वानरैः मधु भक्षितं || 


||Sloka meanings||


आर्य लक्ष्मण - o venerable one , Lakshmana

वीरः दधिमुखः कपिः संप्राह - 

 valiant Dadhimukha is saying

अंगद प्रमुखैः वीरैः - 

by Angada and other heroes 

वानरैः मधु भक्षितं -

 honey has been consumed by Vanaras 

दक्षिणाम् आशां विचिन्त्य आगतैः  - 

who have come after searching in southern direction. 


||Sloka summary||


'Oh Venerable one ! Dadhimukha is saying that fruits and honey have been consumed by the Vanara heroes Angada and others, who have come after their search for Sita in the southern direction'. ||63.14||


||Sloka 63.16||


नैषामकृतकृत्यानां ईदृशस्स्यादुपक्रमः ||63.15||

अगतैश्च प्रमथितं यथा मधुवनं हि तैः |

धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः ||63.16||


स॥ आगतैः तैः वानरैः मधुवनं यथा प्रमथितं कृत्स्नं वनं धर्षितं उपयुक्तं च एषां अकृतकृत्यानां ईदृशः उपक्रमः न स्यात् ||



||Sloka meanings||


आगतैः तैः वानरैः - 

by those Vanaras who have come 

मधुवनं यथा प्रमथितं - 

the way the Madhuvan was destroyed 

कृत्स्नं वनं धर्षितं उपयुक्तं च - 

the garden was entered and used too

एषां अकृतकृत्यानां - 

those who have not accomplished their task 

ईदृशः उपक्रमः न स्यात् - 

will not be doing thus 


||Sloka summary||


'The way the Madhuvan is entered and destroyed, it is not done by those who have not accomplished their task'. ||63.15,16||


||Sloka 63.17||


वनं यदऽभिपन्नास्ते साधितं कर्मवानरैः |

दृष्टा देवी न संदेहो न चान्येन हनूमता ||63.17||


स॥ ते यदा वनं अभिपन्नाः वानरैः कर्म साधितं | देवी दृष्टा | न संदेहः न अन्येन न हनुमता ||


||Sloka meanings||


ते यदा वनं अभिपन्नाः - 

the way they entered the grove

वानरैः कर्म साधितं - 

task must have been accomplished by the Vanaras 

देवी दृष्टा न संदेहः - 

they have seen the divine lady without any doubt

न अन्येन न हनुमता - 

by Hanuman, not any other


||Sloka summary||


'The way they, the Vanaras, entered the grove, they must have accomplished their task.  The divine lady has been seen without any doubt, by Hanuman and no other'. ||63.17||


||Sloka 63.18||


न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः |

कार्यसिद्धिर्मतिश्चैव तस्मिन्वानरपुंगवे ||63.18||

व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्टितम् |


स॥ अस्य कर्मनः साधने हनूमतः अन्यः हेतुः न हि कार्यसिद्धिः मतिश्चैव व्यवसायश्च वीर्यं च  श्रुतं चापि तस्मिन् वानरपुंगवे प्रतिष्ठिताम् ||


||Sloka meanings||


अस्य कर्मणः साधने  - 

for achieving this task Hanuman

अन्यः हेतुः न हि - 

not possible for others 

हनूमतः कार्यसिद्धिः मतिश्चैव - 

Hanuman has the capacity to accomplish the task, the wisdom

व्यवसायश्च वीर्यं च  श्रुतं चापि - 

the effort, the strength and the knowledge of scriptures 

तस्मिन् वानरपुंगवे प्रतिष्ठिताम् - 

are all well established in him the best of Vanaras '


||Sloka summary||


In achieving this task only Hanuman has the ability because the capacity to accomplish the task, the wisdom , the effort, the strength and the enthusiasm ( to accomplish the task ) are all well established in him'.||63.18|| 


||Sloka 63.19||


जांबवान्यत्र नेतास्यादंगदश्च महाबलः ||63.19|| 

हनुमांश्चाप्यधिष्ठाता न तस्य गति रन्यथा |


स॥ यत्र जाम्बवान् नेता स्यात् महाबलः अंगदस्य च हनुमांश्च अधितिष्ठता तस्य गतिः अन्यथा न॥


॥Sloka meanings||


यत्र जाम्बवान् नेता स्यात् - 

where Jambavan is the leader

महाबलः अंगदस्य च - 

mighty Angada and

हनुमांश्च अधितिष्ठता - 

Hanuman are directing

तस्य गतिः अन्यथा न - 

there the result has to be this only not otherwise.


||Sloka summary||


'Where Jambavan is the leader, where the mighty Angada and Hanuman are directing, there the result has to be this only not otherwise.' ||63.19|| 


||Sloka 63.20||


अंगदप्रमुखैर्वीरैः हतं मधुवनं किल ||63.20||

वारयंतश्च सहिताः तथा जानुभिराहताः |


स॥ अंगदप्रमुखैः वीरैः मधुवनं हतं किल।  सहिताः वारयन्तश्च तदा जानुभिः आहताः॥


॥Sloka meanings||


अंगदप्रमुखैः वीरैः - 

Angada and other leaders

मधुवनं हतं किल  -

 indeed destroyed the Madhuvan

तदा सहिताः वारयन्तश्च - 

those who stopped them 

तदा जानुभिः आहताः- 

were hit with their knees 


||Sloka summary||


' Angada and other leaders indeed destroyed the Madhuvan. Those who stopped them were hit with their knees'. ||63.20||


||Sloka 63.21||


एतदर्थमयं प्राप्तो वक्तुं मधुरवा गिह ||63.21||

नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः |


स॥ नाम्ना दधिमुखो नाम प्रख्यात् विक्रमः हरिः एतत् अर्थं वक्तुं मधुरवाक् इह प्राप्तः॥


॥Sloka meanings||


नाम्ना दधिमुखो नाम - 

hero named Dadhimukha

प्रख्यात् विक्रमः हरिः - 

Vanara known for his valor 

एतत् मधुरवाक् अर्थं वक्तुं - 

to tell the sweet words

इह प्राप्तः- has come here 


||Sloka summary||


'Hence the hero named Dadhimukha, a Vanara  known for his valor came here to tell the sweet words'.||63.21||


||Sloka 63.22||


दृष्टा सीता महाबाहो सौमित्रे पश्यतत्त्वतः ||63.22||

अभिगम्य तथा सर्वे पिबंति मधु वानराः।


स॥ महाबाहो सौमित्रे सीता तत्त्वतः दृष्टा।  पश्य तथा वानराः सर्वे अभिगम्य मधु पिबन्ति॥


॥Sloka meanings||


महाबाहो सौमित्रे - o mighty Saumitra 

सीता तत्त्वतः दृष्टा - Sita was truly seen

पश्य तथा सर्वे  वानराः - see all the Vanaras 

अभिगम्य मधु पिबन्ति - having arrived drank honey


||Sloka summary||


' Oh Mighty Saumitra ! Sita has been truly seen. See all the Vanaras having arrived drank honey ! ||63.22||


||Sloka 63.23||


न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ ||63.23||

वनं दत्तवरं  दिव्यं धर्षयेयुर्वनौकसः |


स॥ पुरुषर्षभ विश्रुताः वनौकसः वैदेहीं अदृष्ट्वा दत्तवरं दिव्यं वनं न धर्षयेयुः॥


॥Sloka meanings||


पुरुषर्षभ  - o bull among men

विश्रुताः वनौकसः वैदेहीं अदृष्ट्वा - 

without seeing Sita, the renowned Vanaras,

दत्तवरं दिव्यं वनं - 

Madhuvan which was granted as a boon

न धर्षयेयुः - 

would not have destroyed


||Sloka summary||


Oh Bull among men ! Without seeing Sita, the renowned Vanaras, would not have destroyed the Madhuvan which was granted as a boon '.||63.23||


||Sloka 63.24,25||


ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सह राघवः ||63.24||

श्रुत्वा कर्णसुखां वाणीं सुग्रीव वदनाच्च्युताम् |

प्राहृष्यत भृशं रामो लक्ष्मणश्च महाबलः ||63.25||


स॥ ततः सह राघवः धर्मात्मा लक्ष्मणः प्रहृष्टः सुग्रीववदनात् च्युतं कर्णसुखां वाणीं श्रुत्वा  प्राहृष्यत। रामः लक्ष्मणः महाबलः च भृशं प्राहृष्यत ||


||Sloka meanings||


ततः सह राघवः धर्मात्मा लक्ष्मणः- 

then along with Rama righteous Lakshmana

प्राहृष्यत  - were delighted 

 कर्णसुखां वाणीं श्रुत्वा - 

hearing those words which were pleasing to the ears.

प्रहृष्टः सुग्रीववदनात् च्युतं  - 

said from lips of delighted Sugriva 

रामः लक्ष्मणः महाबलः च - 

Rama and the mighty hero Lakshmana too

भृशं प्राहृष्यत- were very delighted 


||Sloka summary||


Then Lakshmana along with Raghava was delighted by the words spoken by Sugriva which were pleasing to the ears. Rama was delighted. The mighty hero Lakshmana too was delighted. ||63.24,25||

 

||Sloka 63.26||


श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च |

वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत ||63.26||


स॥ सुग्रीवः दधिमुखस्य इदं श्रुत्वा संप्रहृष्य च पुनः वनपालं वाक्यं प्रत्यभाषत॥


॥Sloka meanings||


सुग्रीवः दधिमुखस्य इदं श्रुत्वा - 

Sugriva having heard the words of Dadhimukha

संप्रहृष्य च - 

very pleased 

पुनः वनपालं वाक्यं प्रत्यभाषत - 

again spoke to protector of the grove 


||Sloka summary||


'Sugriva having heard the words of Dadhimukha , again very pleased spoke to Dadhimukha, the forest protector.' ||63.26||

 

||Sloka 63.27||


प्रीतोऽ स्मि सोऽहं यद्भुक्तं वनं तैः कृतकर्मभिः |

मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम् ||63.27||


स॥ कृतकर्मभिः तैः वनं यत् भुक्तं सः अहं प्रीतः | कृतकार्यमाणाम् मर्षणीयं चेष्टितं मर्षिताम्॥


॥Sloka meanings||


कृतकर्मभिः तैः - 

by those who accomplished their task

वनं यत् भुक्तं स अहं प्रीतः - 

I am happy that the grove was eaten 

चेष्टितं कृतकार्यमाणाम् - 

act of those who accomplished their task

मर्षणीयं  मर्षिताम्- 

though punishable is excused


||Sloka summary||


' I am happy that the Madhuvan is eaten by those who accomplished their task. Though punishable, the act of those who accomplished their task is excused'.||63.27|| 


||Sloka 63.28||


इच्छामि शीघ्रं हनुमत्प्रधानान्

 शाखामृगां स्तान् मृगराज दर्पान्।

द्रष्टुं कृतार्थान् सह राघवाभ्यां 

 श्रोतुं च सीताधिगमे प्रयत्नम् ||63.28||


स॥ हनुमत्प्रधानान् मृगराजदर्पान् कृतार्थान् तान् शाखामृगान् राघवाभ्यां सह द्रष्टुं  सीताधिगमेन प्रयत्नं श्रोतुं च इच्छामि ||


||Sloka meanings||


हनुमत्प्रधानान् - 

from Hanuman and others

मृगराजदर्पान् कृतार्थान् -  

those who have succeeded, who have the majesty of a lion 

तान् शाखामृगान् - 

those who live on the trees 

राघवाभ्यां सह द्रष्टुं - 

to see along with Raghava

सीताधिगमेन प्रयत्नं श्रोतुं च -

 hear the efforts in search of Sita 

इच्छामि- I want to hear 


||Sloka summary||


'I along with Raghava and others want to hear from Hanuman and others who have succeeded, who have the majesty of a lion and who live on the trees'. ||63.28||


||Sloka 63.29||


प्रीतिस्फीताक्षौ संप्रहृष्टौ कुमारौ

दृष्ट्वा सिद्दार्थौ वानराणां च राजा |

अंगैः संहृष्टैः कर्मसिद्धिं विदित्वा

बाह्वोरासन्नां सोsतिमात्रं ननंद ||63.29||


स॥ सः वानराणां राजा प्रीतिस्फीताक्षौ संप्रहृष्टौ सिद्धार्थौ कुमारौ दृष्ट्वा संहृष्टैः अंगैः कर्मसिद्धिं बाह्वोः आसन्नां विदित्वा अतिमात्रं ननन्द ||


Govindaraja Tika says - अथ प्रत्युपकारार्थं सुग्रीवः स्व उद्योगसाफल्य दर्शनात् भृशं ननन्द इत्याह प्रीतिस्फीताक्षौ । संपहृष्टौ कुमारौ दृष्ट्वा सिद्धार्थो वानराणां च राजा। अंगैः संहृष्टै कर्मसिद्धिं विदित्वा बाह्वोरासनां स अतिमात्रं ननन्द।प्रीत्या संतोषेण। संप्रहृष्टौ रोमस्विति शेषः। कर्मसिद्धिं बाह्वोरासन्नां हस्त प्राप्तां विदित्वा निश्चित्येत्यर्थः ।



॥Sloka meanings||


सः वानराणां राजा - 

he, the king of Vanaras

प्रीतिस्फीताक्षौ संप्रहृष्टौ - 

with eyes filled with joy,

सिद्धार्थौ कुमारौ दृष्ट्वा - 

seeing the delighted young princes who were delighted at the fulfilment of the task

संहृष्टैः अंगैः बाह्वोः - 

felt a thrill all over his body,

कर्मसिद्धिं  आसन्नां विदित्वा - 

realizing that time achieving the task has come.

अतिमात्रं ननन्द - was very delighted 


||Sloka summary||


Sugriva the king of Vanaras , eyes filled with joy, seeing the delighted young princes, delighted at the fulfilment of the task, felt a thrill all over his body, realizing that good time has come. And he was delighted. ||63.29||


Sugriva the king of Vanaras, eyes filled with joy, seeing the delighted young princes, delighted at the fulfilment of the task, felt a thrill all over his body, realizing that the successful conclusion is within reach,


And he was delighted.

 

Thus, ends the Sarga sixty-three of Sundarakanda in Ramayana.


 इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये 

चतुर्विंशत् सहस्रिकायां संहितायाम्

श्रीमत्सुंदरकांडे त्रिषष्टितमस्सर्गः ||


|| om tat sat||