Bhagavadgita !

Chapter 8

Akshara Parabrahma Yoga - Slokas!

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

भगवद्गीत
अष्ठमोऽध्यायः
अक्षरपरब्रह्म योगः

अर्जुन उवाच:

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तं अधिदैवं किमुच्यते ॥1||

अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन।
प्रायाणकाले च कथम् ज्ञेयोऽसि नियतात्मभिः ॥ 2||

श्री भगवानुवाच:

अक्षरं ब्रह्म परं स्वभावोऽध्यात्ममुच्यते।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥3||

अधिभूतं क्षरो भावः पुरुषाश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर॥4||

अन्तकालेच मामेव स्मरन्मुक्त्वा कळेबरम्।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥5||

यं यं वापि स्मरन्भावं त्यजत्यन्ते कळेबरं।
तं तमेवैति कौन्तेय सदा तद्भाव भावितः ॥6||

तस्मात् सर्वेषुकालेषु मामनुस्मरयुध्य च ।
मय्यर्पित मनोबुद्धिः मामेवैष्यस्यसंशयः ॥7||

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥8||

कविं पुराणमनुशासितार
मनोरणीयांसमनुस्मरेद्यः।
सर्वस्यधातारमचिन्त्यरूपं
आदित्यवर्णं तमसः पुरस्तात् ॥9||

प्रयाणकाले मनसाऽचलेन
भक्त्य युक्तो योगबलेन चैव।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषं उपेति दिव्यं॥10||

यदक्षरं वेद विदो वदन्ति
विशन्ति यद्यतयो वीतरागाः।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्तेपदं संग्रहेण प्रवक्ष्ये ॥11||

सर्वद्वाराणि संयम्य मनो हृदिनिरुध्यच ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्॥12||

ओम् इत्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन् देहं स याति परमां गतिम्॥13||

अनन्यचेताः सततं योमां स्मरति नित्यशः।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥14||

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गतिम्॥15||

अब्रह्मभवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्यतु कौन्तेय पुनर्जन्म न विद्यते ॥16||

सहस्रयुगपर्यन्तं अहर्यद्ब्रह्मणो विदुः।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥17||

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्त संज्ञके ॥18||

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥19||

परस्तस्मात्तु भावोऽन्यो अव्यक्तोऽव्यक्तात् सनातनः ।
यस्स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥20||

अव्यक्तोऽक्षर इत्युक्तः तमाहुः परमां गतिम्।
यं प्राप्य ननिवर्तन्ते तद्धाम परमं मम ॥ 21||

पुरुषः स पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्॥22||

यत्रकाले त्वनावृत्तिं आवृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥23||

अग्निज्योतिरहश्शुक्ल ष्षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥24||

धूमोरात्रिः तदा कृष्ण ष्षण्मासा दक्षिणायणम्।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥25||

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकयायत्यनावृतिम् अन्ययाऽवर्तते पुनः ॥26||

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तोभवार्जुन ॥27||

वेदेषुयज्ञेषु तपस्सु चैव
दानेषु यत्पुण्यफलं प्रदिष्ठं।
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम्॥28||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे अक्षरपरब्रह्मयोगोनाम
अष्टमोऽध्यायः
ओं तत् सत्

भगवद्गीत
अष्ठमोऽध्यायः
अक्षरपरब्रह्म योगः

अर्जुन उवाच:

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तं अधिदैवं किमुच्यते ॥1||

अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन।
प्रायाणकाले च कथम् ज्ञेयोऽसि नियतात्मभिः ॥ 2||

श्री भगवानुवाच:

अक्षरं ब्रह्म परं स्वभावोऽध्यात्ममुच्यते।
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥3||

अधिभूतं क्षरो भावः पुरुषाश्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर॥4||

अन्तकालेच मामेव स्मरन्मुक्त्वा कळेबरम्।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥5||

यं यं वापि स्मरन्भावं त्यजत्यन्ते कळेबरं।
तं तमेवैति कौन्तेय सदा तद्भाव भावितः ॥6||

तस्मात् सर्वेषुकालेषु मामनुस्मरयुध्य च ।
मय्यर्पित मनोबुद्धिः मामेवैष्यस्यसंशयः ॥7||

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥8||

कविं पुराणमनुशासितार
मनोरणीयांसमनुस्मरेद्यः।
सर्वस्यधातारमचिन्त्यरूपं
आदित्यवर्णं तमसः पुरस्तात् ॥9||

प्रयाणकाले मनसाऽचलेन
भक्त्य युक्तो योगबलेन चैव।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषं उपेति दिव्यं॥10||

यदक्षरं वेद विदो वदन्ति
विशन्ति यद्यतयो वीतरागाः।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्तेपदं संग्रहेण प्रवक्ष्ये ॥11||

सर्वद्वाराणि संयम्य मनो हृदिनिरुध्यच ।
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्॥12||

ओम् इत्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन् देहं स याति परमां गतिम्॥13||

अनन्यचेताः सततं योमां स्मरति नित्यशः।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥14||

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गतिम्॥15||

अब्रह्मभवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्यतु कौन्तेय पुनर्जन्म न विद्यते ॥16||

सहस्रयुगपर्यन्तं अहर्यद्ब्रह्मणो विदुः।
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥17||

अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्त संज्ञके ॥18||

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥19||

परस्तस्मात्तु भावोऽन्यो अव्यक्तोऽव्यक्तात् सनातनः ।
यस्स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥20||

अव्यक्तोऽक्षर इत्युक्तः तमाहुः परमां गतिम्।
यं प्राप्य ननिवर्तन्ते तद्धाम परमं मम ॥ 21||

पुरुषः स पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्॥22||

यत्रकाले त्वनावृत्तिं आवृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥23||

अग्निज्योतिरहश्शुक्ल ष्षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥24||

धूमोरात्रिः तदा कृष्ण ष्षण्मासा दक्षिणायणम्।
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥25||

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ।
एकयायत्यनावृतिम् अन्ययाऽवर्तते पुनः ॥26||

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन ।
तस्मात्सर्वेषु कालेषु योगयुक्तोभवार्जुन ॥27||

वेदेषुयज्ञेषु तपस्सु चैव
दानेषु यत्पुण्यफलं प्रदिष्ठं।
अत्येति तत्सर्वमिदं विदित्वा
योगी परं स्थानमुपैति चाद्यम्॥28||

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे
श्रीकृष्णार्जुन संवादे अक्षरपरब्रह्मयोगोनाम
अष्टमोऽध्यायः
ओं तत् सत्